समाचारं

इजरायल् प्रथमवारं यमनदेशे हुथीविद्रोहिणः विरुद्धं वायुप्रहारं कृतवान् इति बहवः दलाः वदन्ति!हमासः - एकः खतरनाकः वर्धनः

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० जुलै दिनाङ्के स्थानीयसमये यमनदेशस्य होदेइदाह-नगरे बहुविधविस्फोटाः अभवन्, येषु न्यूनातिन्यूनं ३ जनाः मृताः, ८७ जनाः च घातिताः ।तस्याः रात्रौ इजरायल्-रक्षासेना इजरायल-सैन्यस्य उपयोगः इति पुष्टिं कृत्वा वक्तव्यं प्रकाशितवान्योद्धा यमनदेशस्य लालसागरस्य मुख्यबन्दरगाहनगरे होदेइदाहक्षेत्रे "हौथीसशस्त्रसैन्यलक्ष्येषु" वायुप्रहाराः कृताः । सीसीटीवी न्यूज इत्यस्य अनुसारं यमनदेशे हौथीसशस्त्रलक्ष्याणां विरुद्धं इजरायलसेनायाः प्रथमः वायुप्रहारः अस्ति, इजरायलसेनायाः दूरतमकार्यक्रमेषु अपि एतत् अन्यतमम् अस्ति

यमनदेशे इजरायलस्य वायुप्रहारेन ३ जनाः मृताः, ८७ जनाः घातिताः

इजरायलस्य प्रधानमन्त्री नेतन्याहू अमेरिकादेशं गन्तुं प्रवृत्तः अस्ति

२० जुलै दिनाङ्के स्थानीयसमये इजरायल्-देशेन हुथी-सशस्त्रसेनानां नियन्त्रणे होदेइदा-नगरे बहुषु लक्ष्येषु विमान-आक्रमणानि कृतम्, यत्र विद्युत्-स्थानकानि, ईंधन-आगार-इत्यादीनि नागरिक-सुविधानि च सन्ति, अस्मिन् न्यूनातिन्यूनं ३ जनाः मृताः, ८७ जनाः घातिताः च येषां भृशं दग्धाः अभवन् । नागरिकरक्षाबलं अग्निशामकाः च बन्दरगाहस्य तैलटङ्कस्य समीपे अग्निं निवारयितुं प्रयतन्ते।

होदेइदा-नगरस्य निवासिनः अवदन् यत् गहन-बम-प्रहारस्य समये सम्पूर्णे नगरे विस्फोटाः प्रतिध्वनिताः।

▲इजरायलस्य प्रधानमन्त्री नेतन्याहू

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू तस्मिन् एव दिने अवदत् यत् इजरायलस्य वायुप्रहाराः १९ जुलै दिनाङ्के तेल अवीवनगरे आक्रमणार्थं हुथीसशस्त्रसेनायाः ड्रोन्-इत्यस्य उपयोगस्य प्रतिक्रियारूपेण कृताः। इजरायल् "इजरायलस्य उल्लङ्घनं कुर्वन् कोऽपि शत्रुः" आक्रमणं कर्तुं न संकोचयिष्यति, "महत् मूल्यं च दास्यति" इति ।

तस्य प्रतिक्रियारूपेण यमनदेशे हुथीसशस्त्रसेनायाः प्रवक्ता याह्या सरया इजरायलस्य वायुप्रहारस्य "प्रभावी प्रतिक्रिया" दास्यति, इजरायल्-देशे आक्रमणं कर्तुं न संकोचयिष्यति इति च अवदत् प्यालेस्टिनीजनानाम् समर्थने हुथी-दलस्य जनाः स्वस्य कार्याणि निरन्तरं करिष्यन्ति ।

▲यमेन्देशे हुथीसशस्त्रसेनानां प्रवक्ता याह्या सरया

घटनायाः पूर्वदिने स्थानीयसमये १९ जुलै दिनाङ्के प्रातःकाले यमनदेशात् प्रक्षेपितेन ईरानीनिर्मितेन दीर्घदूरपर्यन्तं ड्रोन् तेल अवीव-नगरस्य केन्द्रे आक्रमणं कृत्वा हुथी-सशस्त्रसेनाभिः आक्रमणं कृतम् इति दावान् अकरोत्, यस्मिन् एकः व्यक्तिः... अन्येषां १० जनानां चोटं कृत्वा । पश्चात् इजरायलस्य रक्षामन्त्री गलान्टे तेल अवीव-नगरे आक्रमणस्य प्रतिकारं करिष्यति इति अवदत् ।

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू वाशिङ्गटन-नगरं गन्तुं सज्जः अभवत्, यत्र सः अमेरिकी-काङ्ग्रेस-सङ्घं सम्बोधयिष्यति, तत्र इजरायल-सैनिकानाम् लेबनान-हिजबुल-सङ्घस्य च नित्यं युद्धं वर्धमानस्य अनन्तरं एषः आक्रमणः अभवत्

यमनदेशे इजरायलस्य वायुप्रहारस्य विषये इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन विज्ञप्तौ उक्तं यत्, "होदेइदानगरे सम्प्रति प्रज्वलितः अग्निः सम्पूर्णे मध्यपूर्वे दृश्यते, तस्य महत्त्वं च स्पष्टम् अस्ति।

अवगम्यते यत् २० जुलै दिनाङ्के प्रातःकाले स्थानीयसमये इजरायलस्य रक्षामन्त्री गलान्टे इजरायलस्य सैन्याधिकारिभिः सह एकां समागमं कृतवान्, यस्मिन् समये यमनदेशस्य होदेइदाह-नगरे इजरायलस्य वायुप्रहारस्य अनुमोदनं कृतम् तस्मिन् दिने गलान्टे इत्यनेन उक्तं यत् सः इजरायल्-प्रधानमन्त्री बेन्जामिन-नेतन्याहू इत्यादिभिः सह अस्य कार्यस्य "समीपतः निरीक्षणं" कृतवान् ।

क्षेत्रीयतनावः वर्धन्ते

हमासः - एकः खतरनाकः वर्धनः

घटनायाः अनन्तरं हुथीसशस्त्रप्रवक्ता मोहम्मद अब्दुसलसलमः अवदत् यत्, "इजरायलेन होदेइदाह-नगरस्य नागरिकभवनेषु, तैलसुविधासु, विद्युत्स्थानकेषु च क्रूर-आक्रमणाः कृताः, यस्य उद्देश्यं यमन-देशं गाजा-देशस्य समर्थनं त्यक्तुं बाध्यं कर्तुं आसीत् अस्माकं संकल्पस्य" इति सः अवदत्।

लेबनानदेशस्य हिजबुल-सङ्घः एकस्मिन् वक्तव्ये होदेइदा-नगरे इजरायल-आक्रमणस्य निन्दां कृत्वा एतत् "मूर्ख-पदं... यत् प्रचलति अत्यन्तं महत्त्वपूर्ण-सङ्घर्षे नूतनं खतरनाकं च चरणं चिह्नयति" इति उक्तवान्

हमासः अपि अस्य आक्रमणस्य दृढतया निन्दां कृतवान्, एतत् "खतरनाकं वर्धनं" इति उक्तवान् ।

पृथक् पृथक् गाजादेशे युद्धविरामस्य बन्धकमुक्तिसम्झौतेः दलालीयां सहायतां कर्तुं कार्यं कुर्वन् इजिप्ट्-देशः इजरायल-आक्रमणस्य विषये “अति चिन्तितः” इति अवदत् सऊदी-रक्षा-मन्त्रालयस्य प्रवक्ता अपि अवदत् यत् होदेइदा-नगरस्य आक्रमणे सऊदी-अरब-देशः सम्मिलितः नास्ति ।

@CCTV International News इत्यस्य अनुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन विडियोभाषणे उक्तं यत् इजरायलस्य युद्धविमानैः “यमेन्देशस्य एकस्मिन् बन्दरगाहस्य उपरि आक्रमणं कृतम् यस्य उपयोगेन हुथी-जनाः ईरानीशस्त्राणि प्राप्तुं प्रयुक्तवन्तः” इति। नेतन्याहू इत्यनेन उक्तं यत् इजरायलसीमातः प्रायः १८०० किलोमीटर् दूरे अयं आक्रमणः "शत्रुं स्मारयति यत् इजरायलस्य 'दीर्घबाहुः' यत्र गन्तुं न शक्नोति तत्र कोऽपि स्थानं नास्ति" इति। सः "अन्तर्राष्ट्रीयसमुदायं इरान्-देशस्य तस्य प्रॉक्सी-विरुद्धं च उपायान् वर्धयितुं" अपि आह्वयति स्म ।

रेड स्टार न्यूजस्य संवाददाता वाङ्ग यालिन् तथा प्रशिक्षुः ये यिंग् च सीसीटीवी समाचारं सीसीटीवी अन्तर्राष्ट्रीयसमाचारं च एकीकृतवन्तौ

सम्पादक पान ली मुख्य सम्पादक गुआन ली