समाचारं

दक्षिणकोरिया उत्तरकोरियादेशं प्रति पूर्णतया प्रवर्धितप्रसारणं प्रारभते

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ तमे स्थानीयसमये दक्षिणकोरियासैन्येन उक्तं यत् दक्षिणकोरियाविरुद्धं कचरवाहकगुब्बारेण मुक्तिः इत्यादीनां उत्तरकोरियादेशस्य कार्याणां प्रतिक्रियारूपेण दक्षिणकोरियादेशः उत्तरकोरियादेशं प्रति व्यापकं लाउडस्पीकरप्रसारणं करिष्यति।


पूर्वं दक्षिणकोरियादेशस्य संयुक्तप्रमुखाः उत्तरकोरियादेशः पुनः दक्षिणकोरियादेशं प्रति गुब्बारेण प्रक्षेपितवान् इति अवदन्।

सम्प्रति उत्तरकोरियादेशः अस्य प्रतिक्रियां न दत्तवान् ।

पूर्वं निवेदितम्

स्थानीयसमये जुलैमासस्य १४ दिनाङ्के कोरियादेशस्य श्रमिकदलस्य केन्द्रीयसमितेः उपमन्त्री किम यो-जोङ्ग् दक्षिणकोरियादेशस्य निन्दां कृत्वा वक्तव्यं प्रकाशितवान्चीनदेशः उत्तरकोरियाविरोधी प्रचारपत्राणि गुब्बारेण पातितवान् ।

कोरियादेशस्य श्रमिकदलस्य केन्द्रीयसमितेः उपनिदेशकः किम यो-जोङ्गः जुलैमासस्य १६ दिनाङ्के विज्ञप्तौ उक्तवान् यत् उत्तरकोरियादेशेन तस्मिन् दिने दक्षिणकोरियाद्वारा प्रक्षेपितानि डीपीआरकेविरोधिवस्तूनि युक्तानि २९ अधिकानि गुब्बारे आविष्कृतानि। उत्तरकोरियादेशः गम्भीरं चेतावनीम् अयच्छत् यत् दक्षिणकोरियादेशः मूल्यं दातुं सज्जः भवितुम् अर्हति इति। दक्षिणकोरियादेशेन एतादृशं व्यवहारं स्थगितव्यं अन्यथा उत्तरकोरियादेशस्य प्रतिक्रियायां परिवर्तनं अनिवार्यम्।


१९ तमे स्थानीयसमये दक्षिणकोरियादेशस्य संयुक्तप्रमुखानाम् अनुसारं दक्षिणकोरियादेशस्य सैन्यं तस्मिन् अपराह्णे उत्तरकोरियाविरुद्धं प्रवर्धितं प्रसारणं निरन्तरं कृतवती यत् उत्तरकोरियादेशेन पूर्वं प्रदूषकद्रव्याणि युक्तानि गुब्बारे विमोचनं कृतम् आसीत् दक्षिणकोरियादेशं प्रति ।


दक्षिणकोरियादेशस्य संयुक्तप्रमुखाः प्रातःकाले घोषितवन्तः यत् तस्मिन् दिने ९ वादनपर्यन्तं दक्षिणकोरियासैन्येन उत्तरकोरियाद्वारा मुक्ताः प्रदूषकाः युक्ताः २०० तः अधिकाः गुब्बाराः आविष्कृताः, तेषु ४० तः अधिकाः पतिताः उत्तरकोरियादेशस्य गुब्बारे विमोचनं ज्ञात्वा दक्षिणकोरियासैन्येन उत्तरकोरियादेशस्य दक्षिणकोरियादेशस्य सीमाक्षेत्रे १८ दिनाङ्के सायं कालात् १९ दिनाङ्के प्रातःकाले यावत् उत्तरकोरियादेशं प्रति लाउडस्पीकरप्रसारणं कृतम्


स्रोतः : चीन न्यूज नेटवर्क् सीसीटीवी न्यूज क्लायन्ट् इत्यस्मात् पूर्वप्रतिवेदनेभ्यः च संकलितम्
सम्पादक: यान जिआक्सिन
सम्पादकः झाङ्ग शी