समाचारं

इजरायलदेशस्य ऐलाट्-नगरे आक्रमणं कृतवन्तः इति हौथी-जनाः वदन्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ जुलै दिनाङ्के स्थानीयसमये यमनदेशे हुथीसशस्त्रसेनानां प्रवक्ता याह्या सरया दूरदर्शने भाषणं दत्तवती यत् -कथयइजरायलस्य ऐलाट्-नगरे आक्रमणस्य उत्तरदायी

याह्या इत्यनेन उक्तं यत् अमेरिका-ब्रिटेन-इजरायल-देशैः यमेन्-देशे कृतानां आक्रमणानां प्रतिक्रियारूपेणदक्षिणे इजरायलस्य ऐलाट्-नगरे महत्त्वपूर्णलक्ष्येषु आक्रमणं कर्तुं हौथी-सशस्त्रसेनाः बहुविध-बैलिस्टिक-क्षेपणास्त्रस्य उपयोगं कृतवन्तः

सः अवदत् यत् उपर्युक्तानां कार्याणां अतिरिक्तं हुथीसशस्त्रसेनायाः समुद्रीयसैनिकाः, ड्रोन्, क्षेपणास्त्रसैनिकाः च रक्तसागरे सैन्यकार्यक्रमं कृतवन्तः,अमेरिकी-देशस्य एकं जहाजं USS Pemba इति बहुविध-बैलिस्टिक-क्षेपणास्त्र-ड्रोन्-इत्यस्य उपयोगेन आक्रमणं कृत्वा आहतम् ।

तस्मिन् दिने पूर्वं इजरायलसैन्येन उक्तं यत् दक्षिणे इजरायलस्य ऐलाट्-नगरे २१ तमे स्थानीयसमये प्रातःकाले वायु-आक्रमण-सायरनः ध्वनितवान् इजरायल-रक्षा-सेनायाः वक्तव्यं प्रकाशितम् यत् यमन-देशात् इजरायल्-देशं प्रति उड्डीयमानं भूपृष्ठं यावत् क्षेपणास्त्रं इजरायल्-क्षेत्रे प्रवेशात् पूर्वं अवरुद्धम्, इजरायल्-देशस्य केषुचित् क्षेत्रेषु वायु-आक्रमणस्य सायरन-ध्वनिः अपि अभवत् (मुख्यालयस्य संवाददाता झू युन्क्सियाङ्ग)

दक्षिणनगरेषु वायुआक्रमणस्य सायरनाः ध्वनितवन्तः, इजरायलसैन्येन यमनदेशं प्रति गच्छन्तं क्षेपणास्त्रं अवरुद्धम् इति उक्तम् >>

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।