समाचारं

अमेरिकीमाध्यमाः : यमनदेशस्य होदेइदाह-नगरे लक्ष्येषु इजरायल-वायु-आक्रमणेषु अमेरिका-देशः भागं न गृहीतवान् इति अमेरिकी-अधिकारिणः अवदन्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] २० दिनाङ्के सीबीएस-रिपोर्ट्-अनुसारं इजरायल-रक्षा-सेनाभिः एकं वक्तव्यं प्रकाशितम् यत् इजरायल-वायुसेना-युद्धविमानैः यमन-देशस्य होदेइदा-क्षेत्रे हुथी-सशस्त्र-सैन्य-लक्ष्येषु वायु-आक्रमणं कृतम् प्रतिवेदनानुसारं अमेरिकी-अधिकारिणा उक्तं यत्, एषः वायु-आक्रमणः "१९ दिनाङ्के हुथी-दलेन तेल अवीव-नगरे ड्रोन्-आक्रमणस्य प्रतिकाररूपेण" कृतः । २० दिनाङ्के इजरायलसेनायाः वायुप्रहारे अमेरिकादेशः भागं न गृहीतवान् इति अपि अधिकारी अवदत्।

सीबीएस इत्यनेन उल्लेखितम् यत् अमेरिकी रक्षाविभागेन २० तमे स्थानीयसमये एकं वक्तव्यं प्रकाशितं यत् अमेरिकी रक्षासचिवः ऑस्टिनः तस्मिन् दिने इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन सह दूरभाषं कृतवान् तथा च इजरायलस्य प्रतिक्रियायाः विषये चर्चां कृतवान् यत् “हौथी सशस्त्रसेनानां तेल अवीव-नगरे आक्रमणस्य विषये १९ तमः ।” वक्तव्ये उक्तं यत् ऑस्टिन् इत्यनेन दावितं यत् विगतमासेषु हौथीसशस्त्रसेनानां इजरायलविरुद्धं आक्रमणं कृत्वा इजरायल् इत्यनेन कार्यवाही कृता।

सीबीएस, सीएनएन इत्यादिभिः अनेकेषां माध्यमानां समाचारानुसारं इजरायल-रक्षासेनाभिः २० दिनाङ्के सायं वक्तव्यं प्रकाशितं यत् इजरायल-वायुसेनायाः युद्धविमानैः यमन-देशस्य होदेइदा-क्षेत्रे हुथी-सशस्त्र-सैन्य-लक्ष्येषु वायु-आक्रमणं कृतम् इति तस्मिन् दिने इजरायल्-देशे "शतशः आक्रमणानां" प्रतिकाररूपेण । इजरायलस्य वायुप्रहारेन न्यूनातिन्यूनं ३ जनाः मृताः, ८७ जनाः च घातिताः इति सीएनएन-पत्रिकायाः ​​समाचारः ।

२० दिनाङ्के सीबीएस-संस्थायाः प्रतिवेदनानुसारं यमनस्य लालसागरस्य होदेइदाह-नगरस्य बन्दरगाहस्य उपरि तस्मिन् दिने आक्रमणं कृतम् ।चित्रे प्रतिवेदने समाविष्टं दृश्यं दृश्यते

सीबीएस इत्यादिमाध्यमानां समाचारानुसारं हुथीसशस्त्रप्रवक्ता याह्या सरया होदेइदाह-नगरे आक्रमणस्य अनन्तरं वक्तव्यं प्रकाशितवान् यत् इजरायल-आक्रमणस्य लक्ष्येषु बन्दरगाहक्षेत्रे विद्युत्संस्थानानि, तैलभण्डारणटङ्कानि, अन्ये नागरिकसुविधाः च सन्ति, तथा च एतत् एकं... यमनस्य उपरि आक्रमणम्। इजरायलदेशस्य महत्त्वपूर्णलक्ष्येषु आक्रमणं कर्तुं हौथी-दलस्य सदस्याः "न संकोचम्" करिष्यन्ति, तेल अवीव-नगरम् अन्ये च स्थानानि "अधुना सुरक्षितानि न भविष्यन्ति" ।