समाचारं

यमनदेशे हुथीविद्रोहिणः उपरि इजरायल्-देशस्य वायुप्रहारैः दर्जनशः जनाः मृताः इति इरान्, हमास-देशः च घोरं निन्दां कुर्वन्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायलस्य रक्षासेना २० जुलै दिनाङ्के सायं पुष्टिं कृतवती यत् तस्मिन् दिने यमनदेशे हौथीसशस्त्रसेनानां विरुद्धं वायुप्रहारं कृतवान् यत् इजरायलेन अन्तिमेषु मासेषु "शतशः आक्रमणानां" प्रतिकाररूपेण। इजरायलसेनाद्वारा प्रकाशितस्य वक्तव्यस्य अनुसारं यमनदेशस्य लालसागरस्य मुख्यबन्दरगाहनगरे होदेइदाहक्षेत्रे इजरायलवायुसेनायाः युद्धविमानैः हुथीसशस्त्रसैन्यलक्ष्यस्थानेषु वायुप्रहाराः कृताः।

सीएनएन-पत्रिकायाः ​​अनुसारं हुथी-सशस्त्रसेनानां नियन्त्रित-अल्-मसीरा-टीवी-स्थानकेन उक्तं यत् इजरायल्-देशस्य आक्रमणेन यमन-देशस्य पश्चिमतटे स्थितेषु बन्दरगाहेषु तैल-सुविधाः लक्ष्यं कृत्वा न्यूनातिन्यूनं ३ जनाः मृताः, ८७ जनाः च घातिताः, येषु अधिकांशः “गम्भीररूपेण दग्धः आक्रमणेन नागरिकलक्ष्याणि, विद्युत्स्थानकं च आहतम् । हौथी-सशस्त्र-प्रवक्ता याह्या-सराया इत्यनेन उक्तं यत् सः आक्रमणस्य प्रतिक्रियां दास्यति, इजरायल्-देशस्य "महत्त्वपूर्णलक्ष्येषु" आक्रमणं कर्तुं हुथी-दलस्य सदस्याः न संकोचयिष्यन्ति इति।

सन्दर्भसमाचारसमाचारस्य अनुसारं २० तमे स्थानीयसमये ईरानीविदेशमन्त्रालयस्य प्रवक्ता कनानी इत्यनेन उक्तं यत् इराणः यमनस्य होदेइदाह-नगरे इजरायलस्य आक्रमणानां सख्ततया निन्दां करोति एतेषु आक्रमणेषु होदेइदा-नगरे नागरिक-अन्तर्गत-संरचनानां क्षतिः अभवत्, यमन-जनाः च घातिताः अभवन् इजरायलस्य "आक्रामकतायाः" प्रकटीकरणम् । प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास) अपि एकं वक्तव्यं प्रकाशितवान्, यस्मिन् दिने यमन-बन्दरगाह-नगरे होदेइदा-नगरे इजरायल-वायु-आक्रमणस्य दृढतया निन्दां कृतवान्, तत् "अनियंत्रितं खतरनाकं च वर्धनं" इति उक्तवान्