समाचारं

३० वर्षेषु १२,००० परमाणुशिरः नष्टं कृत्वा अमेरिकीसैन्यं वस्तुतः परमाणुशिराणां संख्यां न्यूनीकरोति, कार्यक्षमतां च वर्धयति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी ऊर्जाविभागस्य अन्तर्गतं राष्ट्रियपरमाणुसुरक्षाप्रशासनेन अद्यैव उक्तं यत् २०२३ तमस्य वर्षस्य सितम्बरमासपर्यन्तं अमेरिकीपरमाणुशस्त्रागारस्य कुलम् ३,७४८ परमाणुशिरः सन्ति १९९४ वित्तवर्षात् २०२३ वित्तवर्षपर्यन्तं अमेरिकादेशेन १२,००० तः अधिकाः परमाणुशिरः नष्टाः । अन्ये द्विसहस्रं परमाणुशिराः निष्कासिताः सन्ति, तेषां निष्कासनस्य प्रतीक्षा च अस्ति ।

△यूक्रेनी राष्ट्रीय समाचार एजेन्सी वेबसाइट रिपोर्ट के स्क्रीनशॉट

अस्मिन् वर्षे मार्चमासे अमेरिकीराष्ट्रीयपरमाणुसुरक्षाप्रशासनस्य उपप्रशासकः फ्रैङ्क् रॉस् इत्यनेन उक्तं यत् अमेरिकादेशेन अद्यापि स्वस्य परमाणुशस्त्रागारस्य वर्धनस्य निर्णयः न कृतः, परन्तु तस्य विषयस्य गम्भीरतापूर्वकं अध्ययनं क्रियते।

  चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्य वैश्विकसूचनाप्रसारणस्य "वैश्विकसैन्यप्रतिवेदनस्य" मुख्यसम्पादकः वेई डोङ्ग्क्सु इत्यनेन तस्य विश्लेषणं कृतम्, यद्यपि बहुसंख्याकाः पुराणाः परमाणुशिरः चरणबद्धरूपेण समाप्ताः भवन्ति, अमेरिका...परमाणुशस्त्रम्अद्यापि स्केलः अतीव विशालः अस्ति, अमेरिकनपद्धतिः च वस्तुतः आयतनं न्यूनीकर्तुं कार्यक्षमतां वर्धयितुं च अस्ति ।

अस्मिन् समये अमेरिकादेशेन घोषितानां परमाणुशिराणां संख्या ३,७४८ अस्ति । अमेरिकीराष्ट्रीयपरमाणुसुरक्षाप्रशासनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् अमेरिकादेशेन खलु बहूनां परमाणुशिराणां निराकरणं कृतम्, परन्तु एतत् निराकरणं परिमाणस्य कार्यक्षमतायाः च सुधारस्य न्यूनता अस्ति परिपालिताः, नवीनीकरणं च कुर्वन्ति। तस्मिन् एव काले अमेरिकीसैन्येन स्वस्य परमाणुशस्त्रप्रदानक्षमता सुदृढा अभवत् । यथा - बहूनां बी-२१ चोरी-बम्ब-विमानानाम् सेवायां स्थापितानां अनन्तरं अन्तरिक्ष-आधारितं परमाणु-बलं सुदृढं भविष्यति । पूर्वं एफ-१५ विमानानाम् उपयोगः भवति स्म ।च-16एते अतीवचोरेण योद्धा सामरिकपरमाणुशस्त्राणि क्षेपणार्थं वयम् अधुना F-35A इत्यस्य उपयोगं कुर्मः, येन सामरिकपरमाणुशस्त्राणां क्षेपणं, उपयोगः च अधिकं गोपनीयं, अधिकं प्रवेशं च समर्थं भवति तदतिरिक्तं नवीनाः सामरिकपरमाणुपनडुब्बयः, नवीनाः स्थलप्रक्षेपिताः अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्राः च परमाणुशस्त्राणां प्रभावशीलतां अधिकं वर्धयितुं शक्नुवन्ति । अतः अमेरिकादेशः १२,००० परमाणुशिरः नष्टवान् अपि तस्य परमाणुनिवारणक्षमता, परमाणुब्लैकमेलक्षमता च न दुर्बलतां प्राप्तवती ।

△"रूस टुडे" टीवी स्टेशनस्य जालपुटे प्रतिवेदनस्य स्क्रीनशॉट्

अमेरिकीराष्ट्रीयपरमाणुसुरक्षाप्रशासनस्य उपप्रशासकस्य फ्रैंक रॉस् इत्यस्य विषये, यः अवदत् यत् अमेरिकादेशस्य मतं यत् जोखिमानां न्यूनीकरणाय शस्त्रनियन्त्रणविषयेषु रूसदेशेन सह संलग्नता आवश्यकी अस्ति, वेई डोङ्ग्क्सु इत्यस्य मतं यत् कुञ्जी तस्मिन् विषये निर्भरं भवति यत् समयः पक्वः अस्ति वा इति अमेरिका-रूस-देशयोः परमाणुशस्त्रनियन्त्रणसंवादं कर्तुं .

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं सैन्य-रणनीतिक-स्तरयोः अमेरिका-रूसयोः संचारस्य, संवादस्य च महत् प्रतिरोधः अभवत् सैन्यरणनीतिकस्तरस्य मूलविषयेषु द्वयोः पक्षयोः मूलतः प्रत्यक्षसंवादः प्रत्यक्षसञ्चारः वा न अभवत् । अस्मिन् परिस्थितौ परमाणुशस्त्रस्य न्यूनीकरणविषये प्रत्यक्षतया चर्चा, संवादः च अतीव कठिनः भवति ।

अस्मिन् समये अमेरिकादेशेन परमाणुशस्त्राणां संख्या घोषिता, रूसस्य परीक्षणस्य सम्भावना अपि न निराकरोति । यदि रूसः अपि तस्य घोषणां करोति, अथवा अस्मिन् विषये अमेरिकादेशेन सह सम्पर्कं करोति, भविष्ये च यदि अमेरिकादेशे राजनैतिकवायुः परिवर्तते तर्हि अमेरिका-रूसयोः मध्ये परमाणुशस्त्रनिवृत्तिविषये वार्ता आरम्भस्य अवसरः इति न निराकर्तुं शक्यते अथवा शीघ्रं पुनः आरभत।