समाचारं

विदेशीयमाध्यमाः : ट्रम्पः प्रचारसभायां "मस्कसमर्थनम्" इति प्रतिक्रियाम् अददात्, "मस्कं मम रोचते" इति ।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] TASS, Fox News, "Business Insider" इत्यादीनां मीडिया-रिपोर्ट्-अनुसारं पूर्व-अमेरिका-राष्ट्रपतिः ट्रम्पः २० तमे स्थानीयसमये मिशिगन-नगरे प्रचार-सभायां स्वस्य भाषणे अमेरिकन-उद्यमी-इलोन्-इत्यस्य उल्लेखं कृतवान्, सः अवदत् सः "मस्क इत्यनेन सह सर्वदा उत्तमः सम्बन्धः अस्ति।"

२० जुलै दिनाङ्के स्थानीयसमये ट्रम्पः प्रचारसभायां भागं गृहीत्वा मिशिगननगरे भाषणं कृतवान् ।स्रोतः विदेशीयमाध्यमाः

फॉक्स न्यूज इत्यस्य अनुसारं तस्मिन् दिने स्वभाषणे वाहन-उद्योगस्य विषये वदन् ट्रम्पः मस्कस्य उल्लेखं कृतवान् सः सभायां जनान् अवदत् यत् "भवन्तः एलोन् जानन्ति, मम एलोन् मस्कः रोचते" इति । "एलोन् कतिपयदिनानि पूर्वं मम समर्थनं कृतवान्, सः महान् अस्ति ट्रम्पः मस्कः "चतुरः पुरुषः" इति अवदत्। ट्रम्पः अपि अवदत् यत् तस्य "मस्क इत्यनेन सह सर्वदा उत्तमः सम्बन्धः अस्ति" इति ।

केवलं कतिपयदिनानि पूर्वमेव अमेरिकीमाध्यमेन प्रकाशितं यत् "मस्कः ट्रम्पस्य निर्वाचनस्य समर्थनं कुर्वतां संस्थानां कृते प्रतिमासं प्रायः ४५ मिलियन अमेरिकीडॉलर् दानं कर्तुं योजनां करोति" इति । अमेरिकी "वालस्ट्रीट् जर्नल्" इत्यस्य १६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं विषये परिचिताः जनाः प्रकटितवन्तः यत् मस्कः अवदत् यत् सः प्रतिमासं प्रायः ४५ मिलियन अमेरिकीडॉलर् दानं कर्तुं योजनां करोति, या ट्रम्पस्य राष्ट्रपतिपदस्य अभियानस्य समर्थनं करोति यत् ट्रम्पस्य विजये सहायतां करोति श्वेतभवनम् इति । वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अपि उक्तं यत्, अस्याः समितिः "अमेरिकन-राजनैतिक-क्रिया-समितिः" इति उच्यते । ब्रिटिश स्काई न्यूज् इत्यस्य १६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं वालस्ट्रीट् जर्नल् इत्यनेन सामाजिकमञ्चे अस्य प्रतिवेदनस्य लिङ्क् साझां कृतम् . अस्मिन् विषये स्काई न्यूज् इत्यनेन उक्तं यत् मस्कः वालस्ट्रीट् जर्नल् इत्यस्य उपर्युक्तं प्रतिवेदनं "अङ्गीकुर्वन् इव भासते" इति ।

मस्कः (वामभागे) ट्रम्पः (दक्षिणे), सञ्चिकाचित्रं, स्रोतः: विदेशीयमाध्यमाः

"मस्कः प्रतिमासं ४५ मिलियन अमेरिकीडॉलर् दानं करोति" इति वार्तायां अमेरिकी "व्यापार अन्तःस्थः" इति जालपुटे उक्तं यत् ट्रम्पः अस्याः योजनायाः विषये न जानाति इति दावान् करोति, केवलं प्रासंगिकानि प्रतिवेदनानि एव पठितवान् इति ट्रम्पः अवदत् यत्, "अहं प्रतिवेदनानि पठितवान्, अहं तस्य विषये अपि न जानामि, सः मां अपि न अवदत्, परन्तु सः मासे ४५ मिलियन डॉलरं ददाति स्म।" "Business Insider" इति जालपुटे उक्तं यत्, न तु ट्रम्पस्य प्रवक्ता, न च मस्कः स्वयमेव टिप्पणीं कर्तुं अनुरोधं प्रति प्रतिक्रियां दत्तवान्।

TASS, CNN इत्यादिमाध्यमानां समाचारानुसारं स्थानीयसमये जुलैमासस्य १३ दिनाङ्के यदा ट्रम्पः पेन्सिल्वेनियानगरे प्रचारसभां कृतवान् तदा गोलीकाण्डस्य घटना अभवत्, ततः ट्रम्पः गुप्तसेवाकर्मचारिभिः अनुसृतः। पश्चात् मस्कः सामाजिकमाध्यमेषु पोस्ट् कृतवान् यत् सः ट्रम्पस्य पूर्णसमर्थनं करोति।