समाचारं

बाइडेन् कोविड्-१९-रोगेण संक्रमितः, क्वारेन्टाइनः च, अमेरिकी-डेमोक्रेटिक-पक्षस्य संघर्षः : हैरिस् "उत्तिष्ठितुं सज्जः" इति घोषितवान् ।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्याधिता त्वां वधिष्यामि ।

यदा अमेरिकीराष्ट्रपतिः बाइडेन् नूतनकोरोनावायरसेन संक्रमितः इति कारणेन गृहे एव एकान्तवासं कृतवान् तदा अमेरिकी डेमोक्रेटिकपक्षस्य अन्तः तीव्रः "महलयुद्धम्" प्रवृत्तः केचन डेमोक्रेटिक-काङ्ग्रेस-सदस्याः २०२४ तमे वर्षे अमेरिकी-निर्वाचने बाइडेन्-इत्यस्य स्थाने उपराष्ट्रपतिं हैरिस्-महोदयं प्रेरयन्ति ।

डेमोक्रेटिक-पक्षस्य सिनेटरः एलिजाबेथ् वारेनः घोषितवान् यत् यदि वर्तमानः राष्ट्रपतिः दौडं त्यजति तर्हि हैरिस् "पदं वर्धयितुं सज्जः" अस्ति । एषा एव लयः हैरिस् इत्यस्य पदार्थं धावितुं बाध्यं करिष्यति।

अमेरिकी उपराष्ट्रपति कमला हैरिस |

सीएनबीसी न्यूज इत्यस्य २१ जुलै दिनाङ्के प्रकाशितेन प्रतिवेदनेन उक्तं यत् यदि बाइडेन् पूर्वराष्ट्रपति ट्रम्पेन सह द्वन्द्वात् निवृत्तेः निर्णयं करोति तर्हि राष्ट्रपतिबाइडेन् इत्यस्य सम्भाव्यप्रतिस्थापनरूपेण डेमोक्रेटिकपक्षस्य विधायकानां कृते अधिकं जनसमर्थनं प्राप्तम्।

कैलिफोर्निया-प्रतिनिधिः मार्क ताकानो अमेरिकी-काङ्ग्रेस-पक्षे ३६तमः डेमोक्रेट्-पक्षः अभवत् यः शनिवासरे (जुलाई-मासस्य २० दिनाङ्के) बाइडेन्-इत्यस्य दौडतः निवृत्तः भवेत् इति आह्वानं कृतवान् । सः अवदत् यत् हैरिस् इत्ययं पतवारस्य नूतनः पुरुषः भवितुम् अर्हति इति सः मन्यते।

ताकानो इत्यनेन विज्ञप्तौ उक्तं यत्, "राष्ट्रपतिः बाइडेन् इत्यस्य महती उपलब्धिः २०२० तमे वर्षे अमेरिकनप्रजातन्त्रस्य उद्धारः एव अस्ति, परन्तु सः २०२४ तमे वर्षे पुनः कर्तुं शक्नोति, कर्तव्यं च - डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कितत्वेन उपराष्ट्रपतिं हैरिस् इत्यस्मै मशालं पारयित्वा" इति।

"मम स्पष्टं यत् नूतनं अभियानं इदानीं उपराष्ट्रपतिना ग्रहीतव्यं, यः अस्माकं दलस्य ध्वजवाहकस्य भूमिकायां निर्विघ्नतया संक्रमणं कर्तुं शक्नोति" इति सः अवदत्।

जुलैमासस्य आरम्भे सदनस्य डेमोक्रेटिकनेतृत्वेन सह निजीसमागमेषु बाइडेन् इत्यस्य पुनर्निर्वाचनप्रवेशस्य विषये चिन्ताम् प्रकटयितुं डेमोक्रेटिकसमितेः अनेकानाम् वरिष्ठसदस्यानां मध्ये ताकानो आसीत्

अमेरिकी सदन दिग्गज मामलों समिति अध्यक्ष मार्क ताकानो |

यदा केचन डेमोक्रेट्-दलस्य सदस्याः यदि बाइडेन्-विद्यालयं त्यजति तर्हि मुक्त-सम्मेलनस्य कृते धक्कायन्ति, तदा ताकानो-महोदयः दलस्य एकस्य गुटस्य अन्तः स्वं स्थापयति यत् हैरिस्-महोदयं शीर्ष-कार्यस्य, दौडस्य च योग्य-वारिसत्वेन पश्यति अस्य अभियानस्य प्रचार-निधिः न्यूनातिन्यूनं ९१ मिलियन-डॉलर्-रूप्यकाणि अस्ति

सेन् एलिजाबेथ वारेन, डी-मास, शनिवासरे अवदत् यत् यदि राष्ट्रपतिः बाइडेन् दौडं त्यक्तुं निर्णयं करोति तर्हि हैरिस् "पक्षं वर्धयितुं दलं एकीकृत्य च सज्जः अस्ति"। वारेनः अद्यापि बाइडेन् इत्यस्य दौडं त्यक्तुं औपचारिकरूपेण आह्वानं न कृतवान् ।

"बाइडेन् अस्माकं नामाङ्कितः अस्ति। तस्य अतीव महत् निर्णयः अस्ति, परन्तु वयं अतीव भाग्यवन्तः यत् उपराष्ट्रपतिः हैरिस् अस्ति। अशीतिकोटिजनाः तस्याः कृते मतदानं कृतवन्तः, यदि तस्याः आवश्यकता भवति तर्हि सा पदानि स्थापयिष्यति" इति वारेनः साक्षात्कारे अवदत्।

"यदि भवान् दोषीकृतस्य अपराधिनः विरुद्धं गच्छति तर्हि कमला इव अभियोजकः वस्तुतः तस्य प्रकरणस्य अभियोगाय सर्वोत्तमः व्यक्तिः अस्ति" इति सा अपि अवदत् ।

अमेरिकी सिनेटर एलिजाबेथ वारेन |

यदा राष्ट्रपतिः जो बाइडेन् पूर्वराष्ट्रपतिना डोनाल्ड ट्रम्पेन सह प्रथमे दूरदर्शने वादविवादे जूनमासस्य २७ दिनाङ्के प्रदर्शनं कर्तुं असफलः अभवत् तदा आरभ्य नवम्बरमासे तस्य आयुः, विजयस्य क्षमता च इति चिन्ता: डेमोक्रेटिकपक्षस्य अन्तः गभीराः दरारः उत्पन्नाः। बाइडेन् इत्यस्य दौडं स्थातुं दृढप्रतिबद्धतायाः अभावेऽपि दशकशः डेमोक्रेटिक-पक्षस्य विधायकाः, दातारः, रणनीतिज्ञाः च तस्य दौडं त्यक्तुं आह्वानं कृतवन्तः।

वाशिंगटन-पोस्ट्-पत्रिकायाः ​​शनिवासरे ज्ञापितं यत् केचन दातारः धनस्य आयोजनं कुर्वन्ति, वर्तमान-डेमोक्रेटिक-टिकटस्य परिवर्तनस्य सन्दर्भे सम्भाव्य-उपराष्ट्रपति-पिक्स्-परीक्षणं च कुर्वन्ति।

डेमोक्रेटिकपक्षस्य विभाजनं विस्तृतं भवति चेदपि राष्ट्रपतिः जो बाइडेन् स्वयं डेलावेर्-देशस्य रेहोबोथ्-बीच्-नगरे कोरोना-वायरस-रोगेण निरोधस्थाने एव अस्ति । बाइडेन्-अभियानं दौडतः निवृत्त्यर्थं वर्धमानं दबावं सार्वजनिकरूपेण अङ्गीकुर्वति, राष्ट्रपतिः पुनः दौडं कृत्वा पुनः अभियानस्य मार्गं प्रति प्रत्यागमिष्यति इति प्रतिज्ञां करोति।

बाइडेन्-अभियानस्य प्रवक्ता माइकल टेलरः शनिवासरे प्रातःकाले पत्रकारैः सह उक्तवान् यत्, संक्रमणं स्वस्थतां प्राप्य वयं पुनः पटले आगमिष्यामः। टेलरः अपेक्षां करोति यत् आगामिसप्ताहे बाइडेन् पुनः प्रचारं आरभेत।

व्हाइट हाउसस्य चिकित्सकस्य केविन् ओकानर् इत्यस्य नवीनतमवार्तानुसारं बाइडेन् शनिवासरे पैक्सलोविड् इत्यनेन एंटीवायरल चिकित्सायाः षष्ठं दौरं सम्पन्नवान्, सः निरन्तरं स्वस्थः भवति।

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.