समाचारं

अमेरिकीपरमाणुशस्त्रागारस्य आँकडा प्रथमवारं अगोपनीयतां प्राप्तवन्तः: ३,७४८ परमाणुशिराणां वर्तमानस्थितिं प्रकाशयति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अमेरिकी-सर्वकारेण राष्ट्रियपरमाणुसुरक्षाप्रशासनस्य (NNSA) माध्यमेन स्वस्य परमाणुशस्त्रागारस्य प्रमुखदत्तांशस्य आधिकारिकरूपेण अगोपनीयीकरणं कृतम्, यत् विश्वे व्यापकं ध्यानं आकर्षितवान्नवीनतमेन प्रकाशितदत्तांशैः २०२३ तमस्य वर्षस्य सितम्बरमासपर्यन्तं अमेरिकादेशस्य परमाणुशस्त्रागारस्य ३,७४८ परमाणुशिरः सन्ति ।परमाणुशस्त्रम्क्षेत्रे विशालं बलम्।

राष्ट्रियपरमाणुसुरक्षाप्रशासनेन सावधानीपूर्वकं निर्मितं एतत् तथ्यपत्रं विस्तरेण वर्णयति यत् २०२१ तमस्य वर्षस्य तुलने अमेरिकीपरमाणुशिरस्य सूचीयाः आकारः प्रायः अपरिवर्तितः एव अस्ति, यत् अस्मिन् क्षेत्रे अमेरिकीनीतेः स्थिरतां दर्शयति २०२० तमस्य वर्षस्य सितम्बरमासं पश्यन् अमेरिकादेशे परमाणुशिराणां कुलसंख्या ३,७५० आसीत्, अयं लघुः अन्तरः परमाणुनिरस्त्रीकरणे अमेरिकादेशस्य सूक्ष्मसमायोजनं प्रतिबिम्बयति । ज्ञातव्यं यत् अस्मिन् आँकडायां सक्रिय-निष्क्रिय-परमाणुशिरः अपि समाविष्टाः सन्ति, परन्तु निष्क्रिय-युद्धशिरः न समाविष्टाः ।

ततोऽपि विलक्षणं यत् १९९४ तः २०२३ पर्यन्तं दीर्घवर्षेषु अमेरिकादेशेन कुलम् १२,०८८ परमाणुशिरः विच्छिन्नाः, येषु २०२० तः २०२३ पर्यन्तं केवलं ४०५ परमाणुशिरः विच्छिन्नाः सम्प्रति प्रायः २००० परमाणुशिरः अद्यापि निष्क्रियं कृत्वा अग्रे विच्छेदनस्य प्रतीक्षां कुर्वन्ति, यत् परमाणुनिशस्त्रीकरणे अमेरिकादेशस्य निरन्तरप्रयत्नाः दृढनिश्चयं च दर्शयति

१९६७ तमे वर्षे यावत् समयरेखां विस्तारयित्वा अमेरिकी-परमाणुशिरः-सूची ३१,२५५ इति स्तब्धं कृत्वा ऐतिहासिकं शिखरं स्थापयति स्म । अद्यत्वे एषा संख्या महती न्यूनीभूता, वैश्विकपरमाणुनिशस्त्रीकरणप्रक्रियायाः विलक्षणपरिणामान् प्रकाशयति । परन्तु महत्त्वपूर्णप्रगतेः अभावेऽपि अमेरिकादेशः विश्वस्य द्वितीयः बृहत्तमः परमाणुशक्तिः अस्ति, तस्य परमाणुशस्त्रागारस्य परिमाणं च उपेक्षितुं न शक्यते

स्टॉकहोम्-अन्तर्राष्ट्रीय-शान्ति-अनुसन्धान-संस्थायाः (SIPRI) नवीनतम-आँकडानां अनुसारं २०२४ तमे वर्षे अमेरिका-देशे कुलम् ५,०४४ परमाणु-शिराणि सन्ति, ये रूस-देशस्य पश्चात् द्वितीयस्थाने सन्ति ५,५८० परमाणुशिरसाभिः रूसदेशः शीर्षस्थाने अस्ति, द्वयोः देशयोः परमाणुशक्तितुलना तनावपूर्णा सूक्ष्मा च अस्ति ।

शीतयुद्धं पश्चात् पश्यन् वाशिङ्गटन-मास्को-योः मध्ये शस्त्रनियन्त्रणवार्तालापेषु उल्लेखनीयं परिणामः प्राप्तः, येन परमाणुशिराणां संख्यायां निरन्तरं न्यूनता अभवत् परन्तु यथा यथा अमेरिका-रूसयोः सम्बन्धाः क्षीणाः भवन्ति स्म, युक्रेनदेशे च संघर्षः निरन्तरं भवति स्म, तथैव द्वयोः देशयोः संवादः गतिरोधं प्राप्नोति स्म तथापि उभयपक्षः नूतनरणनीतिकशस्त्रनिवृत्तिसन्धिस्य (New START) समर्थनार्थं प्रतिबद्धः अस्ति, यत् तैनातपरमाणुशस्त्राणां संख्यां १५५० तः अधिका न भवति इति सख्यं सीमितं करोति

परन्तु स्टॉकहोम्-अन्तर्राष्ट्रीय-शान्ति-अनुसन्धान-संस्थायाः अद्यतन-प्रतिवेदनेन वैश्विक-परमाणुसुरक्षा-स्थितेः कृते अलार्मः कृतः अस्ति । प्रतिवेदने उक्तं यत् वैश्विकशक्तयः स्वस्य परमाणुशस्त्रागारं सुदृढं कुर्वन्ति, आधुनिकीकरणप्रक्रियाः च अग्रे सारयन्ति इति कारणेन विश्वं "मानव-इतिहासस्य एकस्मिन् खतरनाके कालखण्डे" अस्ति युक्रेन, गाजा इत्यादिषु स्थानेषु तनावः वैश्विकपरमाणुकूटनीतिप्रयासान् अधिकं दुर्बलं कृतवान्, परमाणुनिरस्त्रीकरणस्य सम्भावनासु च छायाम् अस्थापयत्।

अस्याः पृष्ठभूमितः परमाणुशस्त्रागारदत्तांशस्य अगोपनीयीकरणस्य अमेरिकादेशस्य कदमः वैश्विकपरमाणुसुरक्षासंवादस्य नूतनं अवसरं निःसंदेहं प्रदाति देशैः एतत् अवसरं स्वीकृत्य संचारं सहकार्यं च सुदृढं कर्तुं विश्वशान्तिं स्थिरतां च निर्वाहयितुम् वैश्विकपरमाणुनिशस्त्रीकरणप्रक्रियायाः संयुक्तरूपेण प्रवर्धनीया।

"People Who Follow Big Events" इति अनुसरणं कुर्वन्तु तथा च वैश्विक-उष्णस्थानेषु अङ्गुलीं स्थापयन्तु!