समाचारं

इजरायलसेना वायुप्रहारैः प्रतिकारं कृतवती, हुथी-सैनिकाः प्रतिकारं कर्तुं प्रतिज्ञां कृतवन्तः, इजरायल्-प्रधानमन्त्री कठोरं वक्तव्यं दत्तवान्, इरान्-इजिप्ट्-देशयोः वक्तव्यं च जारीकृतम्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादक: बि लुमिंग

सीसीटीवी न्यूज इत्यस्य अनुसारं २१ दिनाङ्के जुलैमासस्य २० दिनाङ्के स्थानीयसमये यमनदेशस्य होदेइदाह-नगरे बहुविधाः विस्फोटाः अभवन् ।यमनस्य हुथीसशस्त्रसेनानां नियन्त्रितस्य मसिरा-टीवी-स्थानकस्य कथनमस्ति यत् इजरायल्-देशेन वायु-आक्रमणानि कृत्वा होदेइदा-नगरस्य अनेकेषां विद्युत्-सुविधानां क्षतिः अभवत्

२० दिनाङ्के सायं इजरायलस्य रक्षासेना इजरायलसेना उपयुज्यते इति पुष्टिं कृत्वा वक्तव्यं प्रकाशितवतीयोद्धायमनदेशस्य होदेइदाह-बन्दरे "हौथीसैन्यलक्ष्याणां" विरुद्धं विमानप्रहाराः कृताः, येन अन्तिमेषु मासेषु इजरायल्-विरुद्धं हुथी-दलस्य "शतशः आक्रमणानां" प्रतिक्रियारूपेण कृताः

इजरायलस्य प्रधानमन्त्री नेतन्याहू तस्मिन् दिने उक्तवान् यत्, इजरायलस्य वायुप्रहाराः १९ तमे दिनाङ्के तेल अवीव-नगरे आक्रमणार्थं हौथी-सशस्त्रसेनायाः ड्रोन्-इत्यस्य उपयोगस्य प्रतिक्रियारूपेण अभवन् । इजरायल् "इजरायलस्य उल्लङ्घनं कुर्वन् कोऽपि शत्रुः" आक्रमणं कर्तुं न संकोचयिष्यति, "महत् मूल्यं च दास्यति" इति । इजरायलसेनायाः आक्रमणं कृतं होदेइदा-बन्दरगाहं हौथी-सशस्त्रसेनैः सैन्यप्रयोजनाय उपयुज्यते इति अपि सः दावान् अकरोत्, हौथी-सशस्त्रसेनाः च इरान्-देशेन प्रदत्तानि शस्त्राणि बन्दरगाहद्वारा आयातितवन्तः इति

२० तमे स्थानीयसमये प्रातःकाले इजरायलस्य रक्षामन्त्री गलान्टे इजरायलसैन्याधिकारिभिः सह समागमं कृतवान् इति समागमस्य समये यमनदेशस्य होदेइदानगरे इजरायलस्य वायुप्रहारस्य अनुमोदनं कृतम्। तस्मिन् दिने गलान्टे इत्यनेन उक्तं यत् सः इजरायल्-प्रधानमन्त्री बेन्जामिन-नेतन्याहू इत्यादिभिः सह इजरायल-सैन्यस्य कार्यस्य "समीपतः निरीक्षणं" कृतवान् ।

पूर्वं १९ दिनाङ्के इजरायल्-देशस्य तेल अवीव-नगरस्य केन्द्रे विस्फोटः जातः, यस्मिन् एकः जनः मृतः, १० जनाः च घातिताः । पश्चात् यमनदेशस्य हुथीसशस्त्रसेनाभिः तेल अवीवनगरे आक्रमणं कर्तुं ड्रोन्-यानानां उपयोगः कृतः इति वक्तव्यं प्रकाशितम् ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं यमनस्य हुथीसशस्त्रसेनानां नियन्त्रितस्य मसिरा टीवी-स्थानकस्य २० दिनाङ्के यमनस्य लालसागरस्य होदेइदाह-नगरस्य बन्दरगाहः तस्मिन् दिने इजरायल-युद्धविमानैः वायु-आक्रमणेन आहतः इति ज्ञापितम्, यस्मिन् न्यूनातिन्यूनं ८० जनाः घातिताः अभवन् . घटनास्थले साक्षिणां मते हुदयदा-नगरस्य बन्दरगाहक्षेत्रे विशालः विस्फोटः जातः, अग्निप्रकोपः च अभवत् । होदेइदाह-नगरं वायव्य-यमन-देशस्य महत्त्वपूर्णं बन्दरगाहनगरम् अस्ति, सम्प्रति हौथी-सैनिकैः नियन्त्रितम् अस्ति ।

होदेइदाह-नगरे आक्रमणानन्तरं हुथी-सशस्त्र-प्रवक्ता याह्या सरायः एकं वक्तव्यं प्रकाशितवान् यत्, इजरायल-आक्रमणस्य लक्ष्यं बन्दरगाहक्षेत्रे विद्युत्संस्थानानि, तैलभण्डारणटङ्कानि, अन्ये च नागरिकसुविधाः सन्ति, यत् यमनविरुद्धं "बर्बर-आक्रामकता" अस्ति इजरायलदेशस्य महत्त्वपूर्णलक्ष्येषु आक्रमणं कर्तुं हौथी-दलस्य सदस्याः "न संकोचम्" करिष्यन्ति, तेल अवीव-नगरम् अन्ये च स्थानानि "अधुना सुरक्षितानि न भविष्यन्ति" ।

इजरायलस्य रक्षासेना २० दिनाङ्के सायंकाले एकं वक्तव्यं प्रकाशितवती यत् इजरायलस्य वायुसेनायाः युद्धविमानैः तस्मिन् दिने यमनदेशस्य होदेइदाहक्षेत्रे हुथीसशस्त्रसैन्यलक्ष्येषु वायुप्रहाराः कृताः येन "शतशः आक्रमणानां" प्रतिकारः कृतः इजरायलेन अन्तिमेषु मासेषु।

सीसीटीवी-वार्ता-समाचारानुसारं २० तमे स्थानीयसमये .इराणस्य विदेशमन्त्रालयस्य प्रवक्ता कनानी एकं वक्तव्यं प्रकाशितवान् यत् इराणदेशः यमनदेशस्य होदेइदाह-नगरे इजरायल्-देशस्य आक्रमणस्य दृढतया निन्दां करोति।

कनानी इत्यनेन उक्तं यत् एतेषां आक्रमणानां कारणात् होदेइदा-नगरस्य नागरिक-अन्तर्गत-संरचनानां क्षतिः अभवत्, यमन-जनाः च घातिताः अभवन्, एतत् इजरायल-देशस्य "आक्रामकतायाः" प्रकटीकरणम् अस्ति तथा च एषः खतरनाकः व्यवहारः अस्मिन् क्षेत्रे तनावस्य अधिकं वर्धनं कर्तुं शक्नोति।

कानानी इत्यस्य मतं यत् गाजा-पट्टिकायां इजरायलस्य सैन्यकार्यक्रमाः एव अस्मिन् क्षेत्रे वर्तमानस्य तनावस्य मुख्यकारणं यावत् इजरायल्-देशः प्यालेस्टाइन-विरुद्धं आक्रमणं निरन्तरं करिष्यति तावत् अस्मिन् क्षेत्रे शान्तिः न भविष्यति। इजरायल्-देशः, अमेरिका-आदि इजरायल्-देशस्य समर्थनं कुर्वन्तः देशाः च वर्तमान-क्षेत्रीय-स्थितेः प्रत्यक्षं उत्तरदायित्वं वहन्तु ।

२० तमे स्थानीयसमये मिस्रस्य विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत् यमनक्षेत्रे इजरायलस्य सैन्यकार्याणि कृत्वा इजरायलस्य सैन्यकार्याणि वर्तमानकाले सर्वेषु मोर्चेषु तनावस्य वर्धनं कृतवन्तः।

गाजादेशस्य संघर्षः एव अस्मिन् क्षेत्रे वर्तमानकाले तनावस्य वर्धनस्य मुख्यकारणम् अस्ति । इजिप्ट्-देशेन स्वस्य स्थितिं पुनः उक्तवती, गाजा-पट्टिकायां तत्कालं युद्धविरामस्य आह्वानं कृत्वा, मानवीय-सहायतां गाजा-पट्टिकायां बाधां विना प्रवेशस्य अनुमतिं दत्तवान्

निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः डीनः ली शाओक्सियन् इत्यनेन विश्लेषितं यत् इजरायलस्य अयं वायु-आक्रमणः भविष्ये हुथी-सशस्त्रसेनानां अधिकाधिक-प्रत्यक्ष-आक्रमणानि प्रवर्तयिष्यति इति , लेबनानदेशस्य हिजबुलसशस्त्रसेना, यमनस्य हुथीसशस्त्रसेना च फलतः सम्पूर्णे क्षेत्रे स्थितिः अधिका अनिश्चिततायाः सम्मुखीभवति।

ली शाओक्सियनः - यमनदेशे हुथीसशस्त्रसेनानां लक्ष्येषु इजरायलसेनायाः एषः आक्रमणः अष्टनवमासेषु यमनदेशस्य लक्ष्येषु इजरायलस्य प्रथमः आक्रमणः अस्ति। अतः पूर्वं यमनस्य हुथीसशस्त्रसेना इजरायलस्य लक्ष्येषु शतशः आक्रमणानि कृतवन्तः, परन्तु प्रत्येकं समये अमेरिकी-ब्रिटिश-गठबन्धन-सैनिकाः हौथी-सशस्त्रलक्ष्येषु आक्रमणं कुर्वन्ति स्म, इजरायल-सेना यमन-हौथी-सशस्त्रसेनायाः लक्ष्येषु प्रत्यक्षतया आक्रमणं करोति स्म, यत् स्वाभाविकतया प्रवर्तयिष्यति यमनस्य हुथीसशस्त्रसेनाः अधिकप्रत्यक्षतया वा अधिकवारं इजरायलस्य लक्ष्याणि स्वस्य आक्रमणानां मुख्यलक्ष्यरूपेण सूचीबद्धं कुर्वन्ति ।

ली शाओक्सियनः - इजरायलसैन्यस्य वचनानुसारं इजरायल् इदानीं षड्-सप्त-मोर्चेषु युद्धस्य सामनां कुर्वन् अस्ति, यत्र गाजा-पट्टिकायाः ​​पश्चिमतटस्य च अतिरिक्तं उत्तरे लेबनान-हिजबुल-सङ्घः, यमन-हौथी-सशस्त्रसेनाः... south, and सिरिया-इराक्-देशयोः अपि मिलिशिया-सङ्घटनाः सन्ति, तेषां पृष्ठतः इरान्-देशाः च सन्ति । अतः गाजा-युद्धेन प्रेरितस्य अस्मिन् द्वन्द्व-चक्रस्य स्थितिः अधिक-चरानाम् सम्मुखीभवति ।

दैनिक आर्थिकसमाचारः सीसीटीवी न्यूज, सिन्हुआ न्यूज एजेन्सी इत्यनेन सह एकीकृतः

दैनिक आर्थिकवार्ता