समाचारं

बाइडेन् निर्वाचननिरीक्षणम् : "निवृत्तौ" दलस्य जनानां संख्या निरन्तरं वर्धते, "हैरिस् इत्यस्य स्थाने" सहमतिः क्रमेण तापयति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 21 जुलाई (सम्पादक शि झेंगचेंग)रविवासरस्य प्रातःकाले बीजिंगसमये २०२४ तमस्य वर्षस्य निर्वाचनस्य अमेरिकीराष्ट्रपतिं डेमोक्रेटिकपक्षस्य च उम्मीदवारं जो बाइडेन् इत्यस्य विषये संशयः अधिकं तीव्रं जातम् तथापि स्वयं बाइडेन इत्यस्य किमपि डगमगाहस्य अफवाः नास्ति - यस्य अर्थः अस्ति यत् The related tug-of- आगामिसप्ताहपर्यन्तं युद्धं निरन्तरं भवितुं शक्नोति।

व्हाइट हाउसस्य चिकित्सकस्य डॉ. ओ’कानर् इत्यस्य अद्यतनस्य अद्यतनस्य अनुसारंबाइडेन् शनिवासरे प्रातःकाले स्वस्य औषधं (पैक्सलोविड्) सेवते स्म, यदा अपि तस्य "मृदुः, अउत्पादकः कासः, कर्कशता च" आसीत् तथापि तस्य लक्षणं "निरंतरं सुधरति स्म" इति

(स्रोतः - व्हाइट हाउसः)

बाइडेन् इत्यस्य मते सः आगामिसप्ताहे स्वस्य रोगात् स्वस्थः भूत्वा "प्रचारमार्गे पुनः प्राप्तुं" उत्सुकः अस्ति तथापि वास्तविकता एषा यत् अधिकाधिकाः डेमोक्रेटिक-अधिकारिणः सार्वजनिकरूपेण आक्षेपं प्रकटयन्ति।

"जनं त्यक्तुं प्रेरयति" इति दलस्य अन्यः सदस्यः योजितः अस्ति

शनिवासरे स्थानीयसमये कैलिफोर्निया-प्रतिनिधिः मार्क ताकानोः एकं वक्तव्यं प्रकाशितवान् यत् - "राष्ट्रपति-बाइडेन्-महोदयस्य सर्वाधिकं उपलब्धिः २०२० तमे वर्षे लोकतन्त्रस्य उद्धारः एव अस्ति । सः २०२४ तमे वर्षे पुनः कर्तुं शक्नोति, अवश्यं च - उपराष्ट्रपति-हैरिस्-महोदयाय मशालं पारयित्वा तां डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य नामाङ्किताम् अकुर्वत् ” इति ।

स्थानीयमाध्यमानां आँकडानुसारं .ताकानो काङ्ग्रेसस्य ३६तमः डेमोक्रेटिकसदस्यः अस्ति यः सार्वजनिकरूपेण स्पष्टतया च बाइडेन् इत्यस्य "उम्मीदवारीं निवृत्तं कर्तुं" आह्वयति ।

डेमोक्रेटिकदलस्य अन्तः अधिकप्रतिष्ठितनेतृत्वस्य विषये, ते अद्यैव "बाइडेन् इत्यस्य निवृत्तेः समयः" इति सार्वजनिकरूपेण सूचयितुं स्वस्य वाक्पटुतां एकीकृतवन्तः इव दृश्यन्ते

सुप्रसिद्धा सिनेटर एलिजाबेथ वारेन प्रथमवारं शनिवासरे साक्षात्कारे उक्तवती यत्...बाइडेन् 'अतिमहत्त्वपूर्णं निर्णयं कर्तुं आवश्यकम्'। . सा अपि अवदत्,हैरिस् ट्रम्पेन सह व्यवहारं कर्तुं "उत्तिष्ठितुं" "पक्षं एकीकृत्य" च सज्जः अस्ति

"यदि भवान् दोषीकृतेन अपराधिना सह व्यवहारं करोति तर्हि कमला इव अभियोजकः वास्तवतः उत्तमः विकल्पः अस्ति" इति वारेनः अवदत् । एतेन हैरिस् इत्यस्य पूर्वकार्यकालः सैन्फ्रांसिस्को-जिल्ला-अधिवक्ता, कैलिफोर्निया-महान्यायिकः च इति निर्दिश्यते ।

"हैरिस् इत्यस्य स्थाने" सहमतिः क्रमेण सङ्गृह्यते

यद्यपि सम्प्रति कोऽपि न जानाति यत् "प्रतिस्थापन" प्रक्रिया कथं कार्यं करोति तथापि बहवः डेमोक्रेट्-दलस्य सदस्याः तत् मन्यन्तेहैरिस् इत्यस्य स्थाने वर्तमानसंकटस्य समाधानस्य द्रुततमः उपायः भविष्यति । . स्पष्टतया, सर्वे हैरिस् इत्यस्य समर्थनं न कुर्वन्ति, परन्तु जूनमासस्य अन्ते वर्तमानपर्यन्तं श्रमः "सहमतिनिर्माणम्" अस्ति ।

केचन डेमोक्रेटिक-विधायकाः ये नाम न प्रकाशयितुं याचन्ते, ते अपि चिन्तिताः सन्ति यत् यदि बाइडेन-निर्वाचनात् निवृत्तेः अनन्तरं मुक्तप्रतिस्पर्धायाः स्थितिः उद्भवति तर्हि डेमोक्रेटिक-पक्षे अधिका अराजकता भविष्यति इति। समयसूचनानुसारं .डेमोक्रेटिकदलेन अगस्तमासे राष्ट्रपतिपदस्य उम्मीदवारानाम् औपचारिकं नामाङ्कनं सम्पन्नं कर्तव्यम् अतः सर्वेषां दलानाम् कृते समयः समाप्तः अस्ति।

तथा च येषां उम्मीदवारीं आव्हानं कर्तुं अवसरः अस्ति तेषां चिन्ता अपि अस्ति यत् यदि ते हैरिस् इत्यस्मै सार्वजनिकरूपेण आव्हानं कुर्वन्ति तथा च हैरिस् अन्ततः ट्रम्पेन सह हारः भवति। किं एषः "कृष्णघटः" भविष्यति यः दलस्य समन्वयं दुर्बलं करोति, २०२८ तमे वर्षे प्राथमिकनिर्वाचने तेषां विजयस्य सम्भावनाम् अपि प्रभावितं करोति?

अस्मिन् क्रमे बाइडेनस्य चयनम् अतीव महत्त्वपूर्णं भविष्यति——निर्वाचनात् निवृत्तिः कर्तव्या वा इति अतिरिक्तं सः निर्वाचनात् निवृत्तिम् इच्छति इति कल्पनायाः अन्तर्गतं तस्य स्पष्टीकरणस्य आवश्यकता अस्ति यत् सः हैरिस् इत्यस्य कार्यभारं ग्रहीतुं समर्थयति वा इति।

बाइडेनस्य कृते एषा अपि स्वस्य ग्रन्थिः एव ।२०१६ तमे वर्षे ओबामा इत्यनेन स्वस्य कार्यद्वयं सम्पन्नं कृत्वा सः सार्वजनिकरूपेण बाइडेन् इत्यस्य अपेक्षया हिलारी इत्यस्य चयनं कृत्वा ट्रम्प इत्यस्य आव्हानं कृतवान्, यत् बाइडेन् इत्यस्य कृते "अति कष्टप्रदम्" इति कथ्यते स्म । . तस्मिन् एव काले हैरिस् इत्यस्य स्थाने प्रत्यक्षतया अन्यत् स्तरं जोखिमम् अपि आनयिष्यति - व्यक्तिगतरूपेण "अमेरिकादेशस्य प्रथमा कृष्णवर्णीयमहिलाराष्ट्रपतिः" इति संभावनां मारयिष्यति, यत् अधिकतया कृष्णवर्णीयसमूहस्य डेमोक्रेटिकपक्षस्य विरुद्धं भवितुं कारणं भविष्यति

अन्यदृष्ट्या अद्यापि हैरिस् बेन्चतः आगमनस्य विषये प्रश्नः अस्ति——बाइडेन् इत्यस्य समर्थनं कुर्वन्तः दातारः अभिजातवर्गाः च हैरिस् इत्यस्य समर्थनं करिष्यन्ति वा? . यथा न्यूयॉर्क-प्रतिनिधिः ओकासिओ-कोर्टेज् गुरुवासरे अवदत् यत् - "दातृवर्गस्य बहुमतं, अभिजातवर्गस्य बहुमतं, ये जो बाइडेन् नामाङ्कितः न भवेत् इति धक्कायन्ते, ते अपि उपराष्ट्रपतिं द्रष्टुम् न इच्छन्ति नामाङ्कितः भवतु” इति ।

रिपब्लिकन् दलस्य सज्जता आरब्धा अस्ति

"हैरिस् इत्यस्य स्थाने" सम्भावनायाः सम्मुखे ट्रम्प-वैन्स्-अभियानेन प्रतिकार-उपायाः आरब्धाः ।

अनामिका रिपब्लिकन-अभियान-सञ्चालकानां मते, रिपब्लिकनपक्षः न केवलं हैरिस् इत्यस्य अतीतानां "अबोधगम्य" प्रश्नोत्तर-वीडियोषु अवलोकने अतीव रुचिं लभते, अपितु पुनः पुनः पृच्छति यत् सा प्रथमवारं बाइडेनस्य स्वास्थ्यसमस्यानां विषये, वृद्धत्वस्य प्रभावस्य च विषये कदा ज्ञातवती इति। रिपब्लिकन् पार्टी अपि बाइडेन् इत्यस्य प्रत्यक्षं राजीनामा दातुं अधिकं अराजकतां जनयिष्यति, येन हैरिस् अधिकं भ्रमितः भविष्यति।

संयोगेन अस्मिन् सप्ताहे एव ट्रम्पस्य रनिंग मेट् अभवत् वैन्स् शनिवासरे पोस्ट् कृतवान् यत्,यदि बाइडेन् निर्वाचने भागं ग्रहीतुं असमर्थः भवति तर्हि सः तत्क्षणमेव राजीनामा ददातु

(स्रोतः X)

शनिवासरे नवीनतमप्रतिवेदनानुसारं रिपब्लिकनशिबिरः "बाइडेन् निर्वाचनात् निवृत्तिम्" इत्यस्य सज्जतां कर्तुं आरब्धवान् अस्ति तथा च सम्प्रति "हैरिसस्य कार्यभारग्रहणस्य" परिदृश्यस्य निवारणे अधिकांशं ऊर्जां केन्द्रीक्रियते, यत्र... हैरिसविरोधी अभियानविज्ञापनम्। तेषां निर्णयः अपि अस्य तथ्यस्य आधारेण अस्ति यत् डेमोक्रेट्-दलस्य सदस्याः कृष्णवर्णीयमतदातान् आक्षेपं कर्तुं जोखिमं स्वीकुर्वन्ति, हैरिस्-महोदयं च बाईपासं कर्तुं शक्नुवन्ति इति संभावना नास्ति ।

ट्रम्प-अभियानेन डेमोक्रेटिक-पक्षस्य राज्यपालानाम् अपि हैरिस्-महोदयस्य सम्भाव्य-धावक-सहचराः इति परीक्षणं आरब्धम् अस्ति । सम्प्रति सर्वाधिकं ध्यानं प्राप्नोति सः पेन्सिल्वेनिया-राज्यस्य गवर्नर् जोश शापिरो अस्ति, यः सामान्यनिर्वाचने सामरिकदृष्ट्या महत्त्वपूर्णं "स्विंग् राज्यम्" अपि अस्ति ।

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)