समाचारं

अमेरिकी-देशः युक्रेन-वायुसेना-विमानचालकानाम् एफ-१६-युद्धविमानचालक-प्रशिक्षणं सम्पन्नं कर्तुं समयसीमायाः घोषणां करोति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० जुलै दिनाङ्के अमेरिकीराष्ट्रीयरक्षकस्य अनुसारं युक्रेनदेशस्य सशस्त्रसेनायाः (AFU) विमानचालकाः २०२४ तमस्य वर्षस्य ग्रीष्मकालस्य अन्ते यावत् एफ-१६ युद्धविमानानाम् उड्डयनस्य प्रशिक्षणं सम्पन्नं करिष्यन्ति बेलारूसी आदर्शवार्तासंस्थायाः एतत् ज्ञापितम्।

अमेरिकीराष्ट्ररक्षकदलेन युक्रेनदेशस्य सशस्त्रसेनायाः पूर्णतायै एजन्सी इत्यस्य अनुरोधस्य प्रतिक्रिया दत्ता च-16 योद्धा पायलट् प्रशिक्षणस्य समयसीमायाः आवश्यकताः। अमेरिकीप्रशिक्षणसुविधासु अद्यापि केचन विमानचालकाः प्रशिक्षणं कुर्वन्ति इति बोधयितुं महत्त्वपूर्णम्।

शेषाः वायुसैनिकाः ग्रीष्मकालस्य अन्ते स्नातकपदवीं प्राप्तुं शक्नुवन्ति इति राष्ट्रियरक्षकदलः अवदत् ।

पूर्वं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन घोषितं यत् पोलैण्ड्देशः एफ-१६ युद्धविमानानाम् वितरणं शीघ्रं करिष्यति इति । पोलिशप्रधानमन्त्री डोनाल्ड टस्क इत्यनेन सह वार्तालापं कृत्वा ज़ेलेन्स्की इत्यनेन उक्तं यत् पोलैण्ड् युक्रेनदेशस्य साहाय्यार्थं सहमतः अस्ति। (बेलारूसी आदर्श समाज) २.