समाचारं

इजरायल् यमनदेशे वायुप्रहारं करोति इति हुथी-जनाः वदन्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यस्थानकस्य एकस्य संवाददातुः मते २० जुलै दिनाङ्के स्थानीयसमये यमनदेशस्य होदेइदाह-नगरे बहुविधविस्फोटाः अभवन् ।

यमनस्य हुथीसशस्त्रसेनानां नियन्त्रितस्य मसिरा टीवी-संस्थायाः सूत्राणां उद्धृत्य उक्तं यत् इजरायल्-देशेन होदेइदा-नगरस्य तैल-भण्डारण-सुविधासु वायु-आक्रमणं कृत्वा जनानां मृत्योः कारणम् अभवत्


मध्य इजरायलस्य तेल अवीव् इति नगरे १९ दिनाङ्के प्रातःकाले ड्रोन्-यानेन आक्रमणं कृत्वा एकः जनः मृतः, अन्ये १० जनाः घातिताः च । इजरायल-रक्षा-सेना तस्मिन् दिने एकं वक्तव्यं प्रकाशितवान् यत् गोलाबारूद-वाहकं ड्रोन्-इत्येतत् चिह्नितम्, परन्तु मानवीय-दोषस्य कारणात् वायु-रक्षा-व्यवस्था तत् न अवरुद्धवती यमनदेशस्य हुथीविद्रोहिणः अस्य आक्रमणस्य उत्तरदायित्वं स्वीकृत्य इजरायल्-देशे आक्रमणं करिष्यन्ति इति अवदन् । इजरायलस्य रक्षामन्त्री गलान्टे १९ दिनाङ्के उक्तवान् यत् सः तेल अवीव-नगरे आक्रमणस्य प्रतिकारं करिष्यति इति ।

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य प्रारम्भात् आरभ्य यमन-देशस्य हुथी-सशस्त्रसेनाभिः इजरायलस्य दक्षिण-बन्दरगाह-नगरस्य ऐलाट्-नगरे आक्रमणं कर्तुं बहुवारं क्षेपणास्त्र-ड्रोन्-इत्येतयोः उपयोगः कृतः, तथा च लालसागरे इत्यादिषु इजरायल-सम्बद्धेषु व्यापारिक-जहाजेषु आक्रमणं कृतम् जलम् ।

इजरायल् यमनदेशस्य होदेइदाह-नगरे वायुप्रहारस्य पुष्टिं करोति

२० जुलै दिनाङ्के स्थानीयसमये यमनदेशस्य होदेइदाह-नगरे बहुविधाः विस्फोटाः अभवन् । यमनस्य हुथीसशस्त्रसेनानां नियन्त्रितस्य मसिरा-टीवी-स्थानकस्य कथनमस्ति यत् इजरायल्-देशेन वायु-आक्रमणानि कृत्वा होदेइदा-नगरस्य अनेकेषां विद्युत्-सुविधानां क्षतिः अभवत्


२० दिनाङ्के सायं इजरायलस्य रक्षासेना इजरायलसेना उपयुज्यते इति पुष्टिं कृत्वा वक्तव्यं प्रकाशितवतीयोद्धायमनदेशस्य होदेइदाह-बन्दरे "हौथीसैन्यलक्ष्याणां" विरुद्धं विमानप्रहाराः कृताः, येन अन्तिमेषु मासेषु इजरायल्-विरुद्धं हुथी-दलस्य "शतशः आक्रमणानां" प्रतिक्रियारूपेण कृताः



इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू तस्मिन् एव दिने अवदत् यत् इजरायलस्य वायुप्रहाराः १९ दिनाङ्के तेल अवीव-नगरे आक्रमणं कृतवन्तः हुथी-सशस्त्र-ड्रोन्-इत्यस्य प्रतिक्रियारूपेण अभवन् इजरायल् "इजरायलस्य उल्लङ्घनं कुर्वन् कोऽपि शत्रुः" आक्रमणं कर्तुं न संकोचयिष्यति, "महत् मूल्यं च दास्यति" इति । इजरायलसेनायाः आक्रमणं कृतं होदेइदा-बन्दरगाहं हौथी-सशस्त्रसेनैः सैन्यप्रयोजनाय उपयुज्यते इति अपि सः दावान् अकरोत्, हौथी-सशस्त्रसेनाः च इरान्-देशेन प्रदत्तानि शस्त्राणि बन्दरगाहद्वारा आयातितवन्तः इति


२० तमे स्थानीयसमये प्रातःकाले इजरायलस्य रक्षामन्त्री गलान्टे इजरायलसैन्याधिकारिभिः सह समागमं कृतवान् इति समागमस्य समये यमनदेशस्य होदेइदानगरे इजरायलस्य वायुप्रहारस्य अनुमोदनं कृतम्। तस्मिन् दिने गलान्टे इत्यनेन उक्तं यत् सः इजरायल्-प्रधानमन्त्री बेन्जामिन-नेतन्याहू इत्यादिभिः सह इजरायल-सैन्यस्य कार्यस्य "समीपतः निरीक्षणं" कृतवान् ।


यमनदेशे हुथीसशस्त्रसेनाः : १.

इजरायल्-देशे आक्रमणानां 'प्रतिक्रिया' दास्यति


यमनदेशस्य स्थानीयस्वास्थ्यविभागस्य अनुसारं इजरायलस्य वायुप्रहारैः न्यूनातिन्यूनं ८० जनाः घातिताः, येषु केचन गम्भीररूपेण दग्धाः।



२० तमे स्थानीयसमये सायं यमनदेशे हुथीसशस्त्रसेनानां प्रवक्ता याह्या सरया इत्यनेन एकं वक्तव्यं प्रकाशितं यत् इजरायल्-देशेन तस्मिन् अपराह्णे हुथी-सशस्त्रसेनानां नियन्त्रणे होदेइदा-नगरे बहुषु लक्ष्येषु विमान-आक्रमणं कृतम्, यत्र विद्युत्-केन्द्राणि अपि सन्ति तथा ईंधन आगाराः। याह्या सरया इत्यनेन उक्तं यत् हौथी-दलस्य सदस्याः इजरायलस्य कार्याणि "प्रतिक्रियाम्" दास्यन्ति, इजरायलस्य महत्त्वपूर्णेषु लक्ष्येषु आक्रमणं कर्तुं न संकोचयिष्यन्ति इति। प्यालेस्टिनीजनानाम् समर्थने हुथी-दलस्य जनाः स्वस्य कार्याणि निरन्तरं करिष्यन्ति ।



तदतिरिक्तं हुथी-सशस्त्रा "सर्वोच्चराजनैतिकसमित्या" अपि तस्मिन् दिने उक्तं यत् इजरायलस्य आक्रमणानां कृते "प्रभावी प्रतिक्रिया" दास्यति इति ।


स्रोतः : चीन न्यूज नेटवर्क् सीसीटीवी न्यूज क्लायन्ट् इत्यस्मात् एकीकृतम्