समाचारं

इजरायलस्य विमानप्रहारैः यमनस्य होदेइदा-नगरे आक्रमणं कृतम्, हुथी-जनाः प्रतिकारं कर्तुं प्रतिज्ञां कुर्वन्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सना-समाचारः - यमनस्य हुथी-सशस्त्रसेनानां नियन्त्रितस्य मसिरा-टीवी-स्थानकस्य २० दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यमनस्य लालसागरस्य होदेइदाह-नगरस्य बन्दरगाहः तस्मिन् दिने इजरायल-युद्धविमानैः वायु-आक्रमणेन आहतः, यत्र न्यूनातिन्यूनं घातिताः अभवन् ८० जनाः ।

घटनास्थले साक्षिणां मते हुदयदा-नगरस्य बन्दरगाहक्षेत्रे विशालः विस्फोटः जातः, अग्निप्रकोपः च अभवत् । होदेइदाह-नगरं वायव्य-यमन-देशस्य महत्त्वपूर्णं बन्दरगाहनगरम् अस्ति, सम्प्रति हौथी-सैनिकैः नियन्त्रितम् अस्ति ।

होदेइदाह-नगरे आक्रमणस्य अनन्तरं हुथी-सशस्त्र-प्रवक्ता याह्या-सरायः एकं वक्तव्यं प्रकाशितवान् यत् इजरायल-आक्रमणस्य लक्ष्यं बन्दरगाहक्षेत्रे विद्युत्-संस्थानानि, तैल-भण्डारण-टङ्कानि, अन्ये च नागरिक-सुविधाः सन्ति, यत् यमन-विरुद्धं "बर्बर-आक्रामकता" अस्ति इजरायलदेशस्य महत्त्वपूर्णलक्ष्येषु आक्रमणं कर्तुं हौथी-दलस्य सदस्याः "न संकोचम्" करिष्यन्ति, तेल अवीव-नगरम् अन्ये च स्थानानि "अधुना सुरक्षितानि न भविष्यन्ति" ।

इजरायलस्य रक्षासेना २० दिनाङ्के सायंकाले एकं वक्तव्यं प्रकाशितवान् यत् इजरायलस्य वायुसेनायाः युद्धविमानैः तस्मिन् दिने यमनदेशस्य होदेइदाहक्षेत्रे हुथीसशस्त्रसैन्यलक्ष्येषु वायुप्रहाराः कृताः येन "शतशः आक्रमणानां" प्रतिकारः कृतः इजरायल्-देशः अन्तिमेषु मासेषु।

मध्य इजरायलस्य तेल अवीव् इति नगरे १९ दिनाङ्के प्रातःकाले हुथी-सशस्त्रसेनानां प्रक्षेपितेन ड्रोन्-यानेन आक्रमणं कृत्वा एकः जनः मृतः, अन्ये १० जनाः घातिताः च अभवन् इजरायलस्य रक्षामन्त्री गलान्टे १९ दिनाङ्के उक्तवान् यत् सः तेल अवीव-नगरे आक्रमणस्य प्रतिकारं करिष्यति इति ।

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य प्रारम्भात् आरभ्य यमन-देशस्य हुथी-सशस्त्रसेनाभिः इजरायलस्य दक्षिण-बन्दरगाह-नगरस्य ऐलाट्-नगरे आक्रमणं कर्तुं बहुवारं क्षेपणास्त्र-ड्रोन्-इत्येतयोः उपयोगः कृतः, तथा च लालसागरे इत्यादिषु इजरायल-सम्बद्धानां व्यापारिक-जहाजानां उपरि आक्रमणं कृतम् जलम् । प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य अनन्तरं इजरायल्-देशेन यमन-देशे प्रथमवारं आक्रमणं कृतम् अस्ति एषः वायु-आक्रमणः ।

स्तम्भ सम्पादकः: Qin Hong पाठ सम्पादकः: Song Yanlin शीर्षकं चित्रं च स्रोतः: Xinhua News Agency चित्रसम्पादकः: Xu Jiamin

题图说明:这张7月19日的视频截图显示,也门胡塞武装发言人叶海亚·萨雷亚在也门首都萨那发表声明。 

स्रोतः लेखकः सिन्हुआ न्यूज एजेन्सी