समाचारं

युक्रेनदेशः "द्विगुणं whammy" इत्यस्य सामनां करोति, ज़ेलेन्स्की रूसेन सह वार्तालापं कर्तुं इच्छां संकेतयति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स् न्यू मीडिया

२० दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं, अग्रपङ्क्तौ कठिनवास्तविकतायाः सम्मुखे, ट्रम्पः व्हाइट हाउस्-मध्ये प्रवेशं कर्तुं शक्नोति इति सम्भावनायाः च सम्मुखे युक्रेन-राष्ट्रपतिः जेलेन्स्की स्वस्य मनोवृत्तिं परिवर्त्य रूस-देशेन सह वार्तालापं करिष्यति इति संकेतं दत्तवान्

समाचारानुसारं यदा ज़ेलेन्स्की अस्मिन् सप्ताहे राष्ट्रं सम्बोधितवान् तदा तस्य स्वरः असामान्यतया नियन्त्रितः आसीत् तथा च सः रूसदेशेन सह वार्तालापं कर्तुं इच्छति इति संकेतं दत्तवान्। वर्षद्वयाधिके प्रथमवारं एतत् । ज़ेलेन्स्की इत्यनेन सुझावः दत्तः यत् मास्कोदेशः अग्रिमे युक्रेनशान्तिशिखरसम्मेलने प्रतिनिधिमण्डलं प्रेषयतु यत् सः नवम्बरमासे आयोजयितुं आशास्ति। गतमासे स्विट्ज़र्ल्याण्ड्देशे प्रथमशान्तिशिखरसम्मेलने रूसदेशः न आमन्त्रितः यतः ज़ेलेन्स्की इत्यनेन उक्तं यत् रूसः युक्रेनदेशात् स्वसैनिकं निष्कासितवान् ततः परं एव किमपि वार्ता भवितुं शक्नोति।


युक्रेनस्य राष्ट्रपतिः जेलेन्स्की

कीव-राज्यं सम्प्रति द्विगुणं क्षतिं प्राप्नोति: कठिनं अग्रपङ्क्तिस्थितिः, निकटतमसहयोगिनां समर्थनस्य भविष्यस्य स्तरस्य विषये अनिश्चितता च। यद्यपि पूर्वे युक्रेनदेशे रूसीसैनिकैः कृता प्रगतिः महतीं मन्दतां प्राप्तवती यतः मेमासे अधिकानि अमेरिकीशस्त्राणि युक्रेनदेशे आगन्तुं आरब्धानि तथापि सा पूर्णतया न स्थगितवती रूसीसेना अद्यापि स्वस्य नियन्त्रणक्षेत्रस्य विस्तारं कुर्वती अस्ति, परन्तु बहु मन्दगत्या ।

तस्मिन् एव काले युक्रेनदेशस्य केषाञ्चन निकटतमानां महत्त्वपूर्णानां च मित्रराष्ट्रानां - विशेषतः अमेरिका-जर्मनी-देशयोः - कीव-देशस्य समर्थनाय संसाधनं निरन्तरं समर्पयितुं इच्छायाः विषये प्रश्नाः उद्भूताः |.

युक्रेनदेशे पूर्वः अमेरिकीराजदूतः जॉन् हर्ब्स्ट् इत्यनेन उक्तं यत् जेलेन्स्की इत्यस्य स्वरपरिवर्तनं अमेरिकादेशस्य घटनानां प्रतिक्रिया इव दृश्यते, तथा च सः वार्तालापस्य इच्छां बोधयित्वा सम्भाव्यभविष्यस्य ट्रम्पप्रशासनं प्रति गन्तुं प्रयतते स्यात् इति। - यावत् वार्तामेजस्य सम्झौता न्याय्यः भवति।