समाचारं

इजरायल् यमनदेशस्य होदेइदाह-नगरे वायुप्रहारस्य पुष्टिं करोति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : CCTV News Client

२० जुलै दिनाङ्के स्थानीयसमये यमनदेशस्य होदेइदाह-नगरे बहुविधाः विस्फोटाः अभवन् ।यमनस्य हुथीसशस्त्रसेनानां नियन्त्रणे मसिरा टीवी-स्थानकं इजरायल्-देशेन वायु-आक्रमणानि कृत्वा कारणं कृतम् इति उक्तम्होदेइदाह-नगरस्य बहवः विद्युत्-सुविधाः क्षतिग्रस्ताः अभवन् ।

२० दिनाङ्के सायं इजरायल-रक्षासेनायाः वक्तव्यं प्रकाशितम्,तस्मिन् दिने यमनदेशस्य होदेइदाह-बन्दरे इजरायल-सैन्येन युद्धविमानानाम् उपयोगेन "हौथी-सशस्त्र-सैन्य-लक्ष्येषु" आक्रमणं कृतम् इति पुष्टिः अभवत् ।, इजरायलविरुद्धं हौथी-दलेन अन्तिमेषु मासेषु कृतानां "शतशः आक्रमणानां" प्रतिक्रियारूपेण ।

इजरायलस्य प्रधानमन्त्री नेतन्याहू तस्मिन् एव दिने इजरायलस्य वायुप्रहारः इति अवदत्१९ तमे दिनाङ्के तेल अवीव-नगरे आक्रमणं कर्तुं हौथी-सशस्त्रसेनायाः ड्रोन्-इत्यस्य उपयोगस्य प्रतिक्रिया आसीत् । . इजरायल् "इजरायलस्य उल्लङ्घनं कुर्वन् कोऽपि शत्रुः" आक्रमणं कर्तुं न संकोचयिष्यति, "महत् मूल्यं च दास्यति" इति । इजरायलसेनायाः आक्रमणं कृतं होदेइदा-बन्दरगाहं हौथी-दलेन सैन्यप्रयोजनाय उपयुज्यते इति अपि सः अवदत् ।


२० तमे स्थानीयसमये प्रातःकाले इजरायलस्य रक्षामन्त्री गलान्टे इजरायल्-सैन्य-अधिकारिभिः सह समागमं कृतवान् इति समागमस्य समये यमन-देशस्य होदेइदा-नगरे इजरायल-वायु-प्रहारस्य अनुमोदनं कृतम्

पूर्वं १९ दिनाङ्के इजरायल्-देशस्य तेल अवीव-नगरस्य केन्द्रे विस्फोटः जातः, यस्मिन् एकः जनः मृतः, १० जनाः च घातिताः । पश्चात् यमनदेशस्य हुथीसशस्त्रसेनाभिः तेल अवीवनगरे आक्रमणार्थं ड्रोन्-यानानां उपयोगः कृतः इति वक्तव्यं प्रकाशितम् ।

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य प्रारम्भात् आरभ्य यमन-देशस्य हुथी-सशस्त्रसेनाभिः इजरायलस्य दक्षिण-बन्दरगाह-नगरस्य ऐलाट्-नगरे आक्रमणं कर्तुं बहुवारं क्षेपणास्त्र-ड्रोन्-इत्येतयोः उपयोगः कृतः, तथा च लालसागरे इत्यादिषु इजरायल-सम्बद्धानां व्यापारिक-जहाजानां उपरि आक्रमणं कृतम् जलम् । प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य अनन्तरं इजरायल्-देशेन यमन-देशे प्रथमवारं आक्रमणं कृतम् अस्ति एषः वायु-आक्रमणः । (मुख्यालयस्य संवाददाता झू युनक्सियाङ्गः, सन जियान् च)