समाचारं

लङ्गजिउ वाङ्ग जुन्लिन् इत्यनेन मूलव्यापारिणां गहनतया शोधं कृत्वा "व्यापारिणां कृते उचितं लाभं सुनिश्चितं कर्तुं" आवश्यकतायाः उपरि बलं दत्तम् ।

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


मद्य-उद्योगस्य समायोजन-चक्रस्य पृष्ठभूमितः प्रमुख-मद्य-कम्पनीनां वरिष्ठ-कार्यकारीणां सघन-भ्रमणं सर्वेक्षणं च आरब्धम् अस्ति ।

१९ जुलै दिनाङ्के संवाददाता लङ्गजिउ इत्यस्मात् ज्ञातवान् यत् लाङ्गजिउ समूहस्य अध्यक्षः वाङ्ग जुन्लिन् इत्यनेन लङ्गजिउ इत्यस्य शान्क्सी, शाण्डोङ्ग, जियाङ्गसु मार्केट् इत्यस्य सघनसर्वक्षणं जुलै १० दिनाङ्कात् १७ दिनाङ्कपर्यन्तं सघनसर्वक्षणं कर्तुं दलस्य नेतृत्वं कृतम्, तथा च क्रमशः शी' इत्यत्र लङ्गजिउ इत्यस्य व्यापारिक-एककानां भ्रमणं कृतम् । an, Jinan, Liaocheng, Heze, Zibo, Qingdao, Xuzhou, Suzhou इत्यादिषु स्थानेषु शताधिकाः कोरविक्रेतारः भागं गृह्णन्तः व्यापारिणां परिचालनेषु समस्यासु च प्रतिक्रियां श्रुतुं व्यापारिकसंगोष्ठीनां आतिथ्यं कृतवन्तः, तथा च 1990 तमे वर्षे विभिन्नविपण्यस्थितीनां आधारेण कार्यनिर्देशान् कृतवन्तः नानास्थानानि ।

सर्वेक्षणस्य समये वाङ्ग जुन्लिन् अवदत् यत् - विपण्यसमायोजनस्य नूतनः दौरः दीर्घकालीनः युद्धः अस्ति, लाङ्गजिउ इत्यनेन पर्याप्तं सज्जता प्रतिक्रियाः च कृताः। व्यापारिणः सर्वदा लङ्गजिउ इत्यस्य भागीदाराः, सहचराः च आसन्, लङ्गजिउः यत् कर्तुं शक्नोति, कर्तव्यं, कर्तव्यं च “दीर्घकालीनता, परोपकारः, युद्धे च विजयः” इति "विचारानाम् उन्नयनं, दलानाम् उन्नयनं, उत्पादानाम् उन्नयनं" इति विचारस्य मार्गदर्शनं, नियतमानसिकतायाः सह सर्वासु अनिश्चिततानां सम्मुखीभवन्, निर्माता एकः अस्ति, दशवारं निष्पादयति, शतवारं स्थास्यति, युद्धे च विजयं प्राप्नोति

विशेषतया, विक्रेतारणनीतयः दृष्ट्या वाङ्ग जुन्लिन् "प्रथमग्राहकसेवा" तथा "उत्तमव्यापाराणां समर्थनं बृहत्व्यापाराणां निर्माणं च" इति अवधारणानां अविचलतया पालनस्य आवश्यकतायाः उपरि बलं दत्तवान्, तथा च व्यावसायिकानां कृते उचितलाभं सुनिश्चित्य संसाधनानाम् गतिशीलरूपेण मेलनं कर्तुं आवश्यकतायाः उपरि बलं दत्तवान्

संवाददातुः अवगमनानुसारं २०२० तमे वर्षे एव लङ्गजिउ समूहेन “उत्तमव्यापारस्य समर्थनं बृहत्व्यापारस्य निर्माणं च” इति रणनीतिः स्पष्टीकृता आसीत् तस्मिन् समये वाङ्ग जुन्लिन् किङ्ग्हुआलाङ्ग-पत्रकारसम्मेलने स्पष्टं कृतवान् यत् “लाङ्गजिउ व्यापारान् बृहत्तरं कर्तुम् इच्छति तथा च अधिकं लाभप्रदं भवितुम् अस्माभिः तत् बृहत्तरं, सशक्तं, दीर्घकालं च कर्तुं शक्यते तथा च लघुव्यापाराणां स्थिरीकरणं करणीयम् तथा च नीचव्यापाराणां निवारणं करणीयम्; structure, stabilize and support महान् व्यापारिणां सत्व्यापारिणां च समूहः” इति ।

ज्ञातव्यं यत् मद्यसमायोजनचक्रस्य सन्दर्भे केषाञ्चन मद्यपदार्थानाम् मूल्येषु महती उतार-चढावः अभवत्, तदतिरिक्तं केषाञ्चन मद्यनिर्मातृभिः "मूल्यवृद्धिः" इत्यादीनि रणनीतयः प्रवर्तन्ते ., यस्य परिणामेण टर्मिनलव्यापारिणां लाभान्तरं अधिकं संपीडितं भवति ।

अतः लाङ्गजिउ "व्यापारिणां कृते उचितलाभस्य सुनिश्चित्य" विशेषतया महत्त्वपूर्णम् इति बोधयति । उद्योगस्य एकः अन्तःस्थः नण्डुबे वित्तस्य एकं संवाददातारं अवदत् यत् - "केवलं व्यापारिभ्यः धनं प्राप्तुं अनुमतिं दत्त्वा एव वयं सुनिश्चितं कर्तुं शक्नुमः यत् चैनलाः सक्रियरूपेण सम्बन्धितमद्यपदार्थानाम् अनुशंसा करिष्यन्ति, तथा च एतत् विक्रेतृभ्यः स्वस्य सूचीं विमोचयितुं अपि साहाय्यं करिष्यति।

लङ्गजिउ समूहस्य अतिरिक्तं माओताई, वुलियान्ग्ये इत्यादीनां कम्पनीनां कार्यकारी अपि अद्यतनकाले विपण्यविषये गहनं शोधं कुर्वन्ति । अस्मिन् वर्षे जूनमासस्य २५ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं पार्टीसमितेः उपसचिवः क्वेइचौ मौटाई समूहस्य महाप्रबन्धकः च वाङ्ग ली इत्यनेन शङ्घाई, झेजियांग, जियाङ्गसु, बीजिंग इत्यादिषु स्थानेषु विपण्यसंशोधनार्थं दलस्य नेतृत्वं कृतम्, नानजिङ्गनगरे च विपण्यसंशोधनं कृतम् तथा बीजिंग इत्यत्र क्रमशः जियांग्सू, शङ्घाई, अनहुई इति त्रयः प्रान्ताः तथा च बीजिंग, तियानजिन्, हेबेई, आन्तरिकमङ्गोलिया, जिलिन्, लियाओनिङ्ग इत्यादीनां सप्तप्रान्तेषु क्षेत्रेषु च विपण्यकार्यसभा आयोजिता। वुलियान्ग्ये पार्टी समितिसचिवः अध्यक्षः च जेङ्ग कोङ्गकिन्जे इत्यनेन १८ जूनतः २० पर्यन्तं मार्केट् सर्वेक्षणं कर्तुं दलस्य नेतृत्वं कृतम्, वुलियान्ग्ये ब्राण्ड् तथा वुलियान्ग्ये लुझौ-स्वादयुक्तस्य मद्यस्य ब्राण्ड् इत्यस्य विक्रयं अवगन्तुं, मार्केट् प्रवृत्तीनां अध्ययनार्थं च मार्केट् इत्यस्य गभीरं गत्वा

नण्डु बे वित्तीय समाजे प्रशिक्षु संवाददाता झाङ्ग हैक्सिया