समाचारं

Nancai Observation

2024-07-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणवित्तस्य सर्वमाध्यमसंवादकः मा जिआलु नान्शा इति वृत्तान्तः

अन्तर्राष्ट्रीयमानकैः मार्गदर्शिताः उत्पादनकारकाः ये उद्यमानाम् अङ्कीयरूपेण परिवर्तनं कर्तुं साहाय्यं कुर्वन्ति, ते ग्वाङ्गझौ-नगरस्य नान्शा-नगरे त्वरितगत्या एकत्रिताः सन्ति ।१९ जुलै दिनाङ्के नान्शा, ग्वाङ्गझौ-नगरे मानक-नेतृत्वेन उद्यम-डिजिटल-परिवर्तनं तथा अन्तर्राष्ट्रीय-मानकस्य ISO 55013 "संपत्ति-प्रबन्धन-आँकडा-संपत्ति-प्रबन्धनस्य मार्गदर्शिकाः" इति विमोचनं, प्रचारं च आयोजितम् एसेट मैनेजमेंट एलायन्स् अपि तस्मिन् एव काले आयोजितम् आसीत् नान्शानगरे स्थापितं मानक औद्योगिकप्रयोगानाम् उद्यमस्य डिजिटलरूपान्तरणस्य च समर्थनं प्रदाति।

ISO 55013 आँकडासंपत्तिप्रबन्धनस्य विश्वस्य प्रथमः अन्तर्राष्ट्रीयः मानकः अस्ति यत् एतत् राष्ट्रियस्थितीनां अनुरूपं अन्तर्राष्ट्रीयमानकानां अनुरूपं च अस्ति, तथा च उद्यमानाम् आँकडासंपत्तिप्रबन्धनस्य सम्पूर्णजीवनचक्रं कवरयन्तः व्यावहारिकसाधनाः पद्धतयः च प्रदाति पार्टी कार्यसमितेः सदस्यः नान्शा विकासक्षेत्रस्य (मुक्तव्यापारक्षेत्रस्य नान्शा क्षेत्रस्य) प्रबन्धनसमितेः उपनिदेशकः च जियाङ्ग जिओमिन् अवदत् यत् नान्शा आँकडानां विकासं प्रवर्धयितुं मार्गदर्शकरूपेण ISO 55013 इत्यस्य उपयोगं करिष्यति, वास्तविक अर्थव्यवस्थायाः विकासे सुधारं कर्तुं विनिर्माण-उद्योगे सूचनाकरणं बुद्धिमान् च वृद्धि-दरेण नानशा-आँकडा-तत्त्वैः सह सम्बद्धं नीति-समर्थनं अपि अधिकं सुदृढं भविष्यति, आँकडा-संपत्ति-प्रबन्धनार्थं पूर्ण-शृङ्खला-पारिस्थितिकीतन्त्रस्य निर्माणं च प्रवर्धयिष्यति तथा च आँकडा-बौद्धिक-सम्पत्त्याः संरक्षणं च अनुप्रयोगं, तथा च ग्रेटर बे एरिया इत्यस्य विकासे "नन्शा शक्तिः" इत्यस्य स्थिरधाराम् इन्जेक्ट् कुर्वन्ति।


इवेण्ट् साइट्।दक्षिण वित्त प्रशिक्षु संवाददाता Xu Xiaoqiong द्वारा फोटो

मानकानि उद्यमस्य डिजिटल सामरिकपरिवर्तनस्य नेतृत्वं कुर्वन्ति

उद्यमदत्तांशसंसाधनानाम् प्रभावीप्रबन्धनस्य उपयोगस्य च प्रवर्धनं डिजिटल अर्थव्यवस्थायाः वर्तमानविकासस्य प्रमुखा दिशा अस्ति। ISO 55013 उद्यमानाम् गहनसंशोधनात् प्राप्तः अस्ति । २०१९ तमे वर्षे एव यदा नान्शा-जिल्ला-बाजार-निरीक्षण-प्रशासन-ब्यूरो-इत्यनेन प्रौद्योगिकी-परियोजनानां निर्माणार्थं गुआङ्गझौ-मानकीकरण-संस्थायाः सहकार्यं कृतम्, तदा तेषां सर्वेक्षणस्य समये ज्ञातं यत् कम्पनयः स्वस्वामित्वस्य आँकडानां विशाल-संभाव्य-मूल्यं टैपं कर्तुम् इच्छन्ति, परन्तु... एकीकृतमानकानां कार्यान्वयनमार्गाणां च अभावः . शोधस्य निर्णयस्य च अनन्तरं अन्तर्राष्ट्रीयमानकानां निर्माणस्य योजना २०२१ तमे वर्षे ISO/TC 251 परियोजनानुप्रयोगं पारितवती ।प्रायः ५० वैश्विकवरिष्ठविशेषज्ञैः सह त्रयः वर्षाणि यावत् समन्वयस्य योजनायाः च अनन्तरं अस्मिन् वर्षे जुलाईमासस्य ३ दिनाङ्के वैश्विकरूपेण आधिकारिकतया जारीकृता।

ISO 55013 मानकस्य संयोजकस्य परियोजनानायकस्य च Yang Xiaofeng इत्यस्य मते ISO 55013 मानके आँकडानां परिभाषा, संग्रहणं, भण्डारणं, विश्लेषणं, उपयोगः, संरक्षणं च अन्ये पक्षाः सन्ति, येन उद्यमानाम् आँकडाजीवनचक्रप्रबन्धनं, आँकडागुणवत्ताप्रबन्धनं च प्राप्यते , आँकडा सुरक्षा तथा संरक्षणस्य, आँकडा-शासनस्य, आँकडा-मूल्य-साक्षात्कारस्य इत्यादीनां कृते विस्तृत-कार्यन्वयन-मार्गदर्शिकाः विधि-उपकरणाः च उद्यमानाम् विश्लेषणं कृत्वा निर्णयं कर्तुं, व्यावसायिक-प्रक्रियाणां अनुकूलनं कर्तुं, प्रतिस्पर्धात्मक-लाभान् वर्धयितुं च समर्थनं कुर्वन्ति

सम्पत्तिदृष्ट्या आँकडानां प्रबन्धने निगमविकासरणनीतयः परिवर्तनं भवति अस्मिन् प्रबन्धन, सूचनाप्रौद्योगिकीविभागाः, व्यापारविभागाः, वित्तीयविभागाः च इत्यादीनां बहुविधविभागानाम् समन्वयः आवश्यकः यत् परिचालनदक्षतां सुधारयितुम् आँकडासंपत्तिप्रबन्धनस्य उपयोगः महत्त्वपूर्णशासनसाधनरूपेण भवति तथा निर्णयनिर्माणस्य गुणवत्तां, तथा च नवीनताक्षमतासु तथा जोखिमप्रबन्धननियन्त्रणस्तरयोः सुधारः। याङ्ग क्षियाओफेङ्ग् इत्यनेन उक्तं यत् ISO 55013 मानकप्रमाणीकरणसंस्थानां, आँकडासेवा (परामर्श) संस्थानां, शैक्षणिकसंस्थानां, विधिसंस्थानां, मूल्याङ्कनकम्पनीनां, लेखासंस्थानां, आँकडाविनिमयानाम्, वित्तीयसंस्थानां च व्यापकभागित्वं चालयिष्यति, तथा च तस्य नूतनं दौरं निर्मातुं अपेक्षा अस्ति डिजिटल अर्थव्यवस्था।

बैठके गुआंगझौ मानकीकरण संस्थान, विज्ञान तथा प्रौद्योगिकी विश्वविद्यालय बीजिंग तथा गुआंगडोंग ज़ुजियांग ज़िलियन सूचना प्रौद्योगिकी कं, लिमिटेड संयुक्तरूपेण एकस्य आँकडा सम्पत्ति प्रबन्धन कृत्रिम बुद्धिप्रयोगशालायाः स्थापनां आरब्धवन्तः, यस्य उद्देश्यं तकनीकी अनुसन्धानं, मानकविकासं च प्रवर्धयितुं भवति आँकडासंपत्तिप्रबन्धनक्षेत्रे औद्योगिकप्रयोगः। प्रयोगशालायाः अन्यैः अनेकैः संस्थाभिः सह ISO 55013 Data Asset Management Alliance इति अपि संयुक्तरूपेण प्रारब्धम्, येन नान्शानगरे प्रथमस्य आँकडा-संग्रहणस्य गठनं प्रवर्धितम् यत् विधि-संस्थाः, लेखा-संस्थाः, सम्पत्ति-मूल्यांकन-कम्पनयः, आँकडा-सेवा-प्रदातारः, आँकडा-विनिमयाः, आँकडा-प्रौद्योगिकी-कम्पनयः, इत्यादिषु कारकहितधारकाः परिदृश्यपक्षाः च यथा बैंकाः, बीमाः, गारण्टीः, निवेशाः च सम्मिलिताः औद्योगिकसेवामैट्रिक्सप्रणाली आँकडासंपत्तिप्रबन्धनउद्योगपारिस्थितिकीतन्त्रं निर्माति।

“ननशा अभ्यासः” अन्वेष्टुं निर्मातुं च तत्त्वानां अभिसरणं

ISO 55013 मानकं प्रथमं तस्य जन्मस्थाने नान्शा-नगरे कार्यान्वितं प्रयुक्तं च भविष्यति मानकेन प्रमुख-उद्योगानाम् अग्रणी-उद्यमानां च नेतृत्वं करिष्यति यत् ते आँकडा-सम्पत्त्याः प्रबन्धनस्य व्यावहारिक-अनुप्रयोगं करिष्यन्ति, सम्बन्धित-उद्योगानाम् एकत्रीकरणं करिष्यन्ति, तथा च अग्रणीतां ग्रहीतुं "नान्शा-अभ्यासस्य" अन्वेषणं करिष्यन्ति नान्शा, ग्वाङ्गझौ इत्यत्र आँकडासंपत्तिप्रबन्धनार्थं अन्तर्राष्ट्रीयमानकउद्योगसेवामात्रिकायाः ​​निर्माणे "नमूना।" सभायां ISO 55013 अनुप्रयोगहितधारकाः अभ्यासप्रदर्शन-एककाः च क्रमशः अनुबन्धेषु हस्ताक्षरं कृतवन्तः, यत्र विनिर्माण-वित्त-चिकित्सा, खुदरा-आदि-उद्योगेषु उद्यमानाम् डिजिटल-रूपान्तरणं चालयितुं परिदृश्य-प्रदर्शनानां उपयोगः कृतः

“ISO 55013 उद्यमदत्तांशसम्पत्त्याः प्रबन्धनस्य कृते व्यवस्थितपद्धतिं रूपरेखां च प्रदाति, यत् उद्यमानाम् आँकडासंपत्तिषु उत्तमरीत्या पहिचानं, प्रबन्धनं, उपयोगं च कर्तुं, उद्यमदत्तांशसम्पत्त्याः मूल्यं अधिकतमं कर्तुं, डिजिटलरूपान्तरणविचारानाम् विस्तारं कर्तुं, निर्णयनिर्माणे परिचालनदक्षतायां च सुधारं कर्तुं साहाय्यं कर्तुं शक्नोति। एतेन उत्पादानाम् सेवानां च गुणवत्तायां अधिकं सुधारः भविष्यति तथा च विशेषतया वैश्विकबाजारे बाजारप्रतिस्पर्धा वर्धिता भविष्यति।" डार्क मेटर इंटेलिजेण्ट् टेक्नोलॉजी (गुआंगझौ) कम्पनी लिमिटेड् इत्यस्य कानूनीनिदेशकः वाङ्ग जुन् इत्यनेन उक्तं यत् अग्रिमे कम्पनी ISO इत्यस्य उपयोगं करिष्यति 55013 एकीकरणस्य आधाररूपेण कम्पनीयाः विद्यमानदत्तांशस्य क्रमणं कुर्वन्तु, तुलनपत्रे आँकडासंपत्तिप्रवेशस्य कार्यं कुर्वन्ति, तथा च दत्तांशसम्पत्त्याः तुलनपत्रे प्रवेशद्वारा निगममूल्यांकनप्रणालीं पुनः आकारयन्ति प्रतिज्ञावित्तपोषणस्य अनन्तरं प्रदर्शनं प्रति अग्रे।

ग्रेटरबे क्षेत्रस्य "C position" इत्यत्र स्थितं नान्शा ग्वाङ्गडोङ्गप्रान्ते एकमात्रं राष्ट्रियस्तरीयं नवीनं मण्डलं, ग्वाङ्गडोङ्ग मुक्तव्यापारक्षेत्रस्य बृहत्तमं क्षेत्रं, हाङ्गकाङ्गस्य ग्वाङ्गडोङ्गस्य मध्ये व्यापकसहकार्यप्रदर्शनक्षेत्रं च अस्ति तथा मकाओ।अस्य अद्वितीयाः भौगोलिकाः लाभाः, विस्तृतविकासस्थानं, प्रमुखा सामरिकस्थानं, तथा च कारकानाम् आपूर्तिः पर्याप्तः अस्ति।

हाङ्गकाङ्ग-विज्ञान-प्रौद्योगिकी-उद्यानानां वाणिज्यिकनिदेशकः याङ्ग-जिकियाओ इत्यस्य मतं यत् यथा यथा आँकडा-सम्पत्तयः अस्माकं महत्त्वपूर्णाः सम्पत्तिः भवन्ति तथा तथा एतासां आँकडा-सम्पत्त्याः कुशलतापूर्वकं प्रबन्धनं संचालनं च कथं करणीयम् इति तत्कालीन-आवश्यकता अभवत् विश्वस्य प्रमुखस्य आँकडासंपत्तिप्रबन्धनमानकस्य रूपेण ISO 55013 इत्यस्य कार्यान्वयनेन आँकडासंपत्तिप्रबन्धनस्य मार्गदर्शनं भवति यत् एतत् हाङ्गकाङ्ग-मकाओ-देशयोः आँकडाप्रबन्धनक्षेत्रे अन्तर्राष्ट्रीयमानकैः सह एकीकरणे सहायकं भविष्यति, तथा च आँकडासंपत्तिप्रबन्धने उन्नतपद्धतीनां नेतृत्वं कर्तुं शक्नोति अस्मिन् समये आँकडासंपत्तिप्रबन्धनगठबन्धने सम्मिलितः भूत्वा वयं गठबन्धनस्य माध्यमेन परस्परं सामर्थ्यं ज्ञातुं शक्नुमः, मुख्यभूमि, हाङ्गकाङ्ग, मकाओ च मध्ये आँकडासंसाधनानाम् साझेदारीम् अवाप्तुम् अर्हति, आँकडासंपत्तिप्रबन्धनसिद्धान्तस्य प्रौद्योगिक्याः च संयुक्तरूपेण अध्ययनं कर्तुं शक्नुमः, एकीकृतविकासं च प्रवर्धयितुं शक्नुमः मुख्यभूमि, हाङ्गकाङ्ग, मकाओ इत्येतयोः मध्ये आँकडानां कृते ।

अद्यत्वे नान्शा अङ्कीय-अर्थव्यवस्थायाः विकासे अग्रणी अभवत्, नित्यं अनुकूलनीतिभिः सह, अङ्कीयरूपान्तरणस्य अभ्यासं निरन्तरं गभीरं ठोसरूपेण च प्रवर्धयति गतवर्षस्य अन्ते गुआङ्गडोङ्गस्य ““डिजिटलबे एरिया” इत्यस्य निर्माणार्थं त्रिवर्षीयकार्ययोजना तथा “विंशतिदत्तांशबिन्दून्” (अर्थात् “दत्तांशतत्त्वानां उत्तमप्रयोगे कार्यान्वयनमताः” इत्यस्य गुआङ्गझौसंस्करणम् इत्यादीनि नीतयः to Promote High-Quality Development in Guangzhou”) इति क्रमशः विमोचिताः आसन्। अस्मिन् वर्षे जूनमासे ग्वाङ्गडोङ्ग-प्रान्तस्य सामान्यकार्यालयेन जारीकृतस्य "विंशति-आँकडा-लेखानां" (अर्थात्, "आँकडा-तत्त्व-बाजारस्य उच्च-गुणवत्ता-विकासस्य प्रवर्धनार्थं आँकडा-मूल-प्रणाल्याः निर्माणे कार्यान्वयन-मताः" इति गुआङ्गडोङ्ग-संस्करणम् चीनस्य साम्यवादीदलस्य समितिः प्रान्तीयसर्वकारस्य सामान्यकार्यालयः च) इत्यनेन अपि एतत् बोधितम् यत् नान्शायां अयं प्रमुखः मञ्चः समुच्चयः शासनं च, विकासः उपयोगश्च, लेनदेनप्रसञ्चरणं, सुरक्षा, सीमापारप्रवाहः, तथा च इत्यादीनां क्षेत्राणां अन्वेषणं प्रति केन्द्रितः अस्ति आँकडातत्त्वानां विपण्यस्य कृते "बे एरिया मॉडल्" निर्मातुं दत्तांशतत्त्वानां औद्योगिकसमुच्चयः ।

डिजिटल-चीन-निर्माणस्य उन्नत्या मम देशस्य डिजिटल-अर्थव्यवस्था द्रुतविकासस्य चरणे प्रविष्टा अस्ति, नूतन-उत्पादन-कारकत्वेन आँकडानां महत् ध्यानं च प्राप्तम् |. डिजिटल-तत्त्वानां मूल्यं सक्रियं कर्तुं, नवीन-उद्योगानाम्, नवीन-माडलस्य, नूतन-गतिस्य च संवर्धनार्थं, डिजिटल-परिवर्तने उद्यमानाम् सहायतां कर्तुं च नान्शा-जिल्ला-बाजार-निरीक्षण-प्रशासन-ब्यूरो-निदेशकः झेङ्ग-काङ्गः अवदत् यत् विपण्य-पर्यवेक्षण-विभागः संयोजनं करिष्यति | स्वकीयानि कार्याणि कुर्वन्ति तथा च आँकडातत्त्वानां मूल्यं सक्रियीकरणे ISO55013 अन्तर्राष्ट्रीयमानकस्य निकटतया पालनं कुर्वन्ति तथा च कृत्रिमबुद्धिप्रयोगशालानां सह-निर्माणं, एकस्थानीयदत्तांशसंपत्तिप्रबन्धनसेवामञ्चस्य निर्माणम् इत्यादीनां उपायानां मार्गदर्शनं कुर्वन्ति। अन्तर्राष्ट्रीयप्रमाणीकरणउत्पादानाम् विकासः, तथा च सेवागठबन्धनानां निर्माणं कृत्वा, वयं विधिसंस्थानां लेखाधिकारिणां च समूहस्य निर्माणे अग्रणीः भविष्यामः एजेन्सी, तथा च वित्तीयपरिदृश्यप्रतिभागिनः यथा बैंकाः, बीमा, निवेशाः च, उद्यमानाम् मार्गदर्शनं करोति यत् ते आँकडासंसाधनं आँकडासंपत्तौ परिवर्तयितुं शक्नुवन्ति, तथा च परिचालनदक्षतां निर्णयनिर्माणगुणवत्तां च सुधारयितुम्, नवीनताक्षमतां जोखिमप्रबन्धनस्तरं च वर्धयितुं, निर्माणं च कर्तुं आँकडानां उपयोगं कुर्वन्ति अङ्कीय-अर्थव्यवस्थायाः गहन-एकीकरणाय विकासाय च एकः उत्तमः पारिस्थितिकी-तन्त्रः तथा च वास्तविक-अर्थव्यवस्था यत्र "डिजिटल" "नव" अवसरान् जनयति।