समाचारं

वाहाहा ज़ोङ्ग फुलि इत्यस्य त्यागपत्रं सूचनाभिः परिपूर्णम् अस्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ丨शौयी

अद्य प्रातःकाले अन्तर्जालमाध्यमेन "वाहहा राजकुमारी" ज़ोङ्ग फुलि इत्यस्य त्यागपत्रं प्रसारितुं आरब्धम्। पत्रस्य प्रामाणिकता अनेकैः माध्यमैः पुष्टिः कृता अस्ति ।

एतत् असन्तुष्टिभिः, दुःखदभावैः च परिपूर्णं त्यागपत्रम् अस्ति । ज़ोङ्ग किङ्ग्होउ इत्यस्य विना वहाहा इत्यस्य स्थितिः बहुभिः जनाभिः अपेक्षितापेक्षया शीघ्रं परिवर्तयिष्यति ।

01

पत्रे ज़ोङ्ग फुली इत्यनेन स्पष्टतया उक्तं यत् हाङ्गझौ-नगरस्य शाङ्गचेङ्ग-जिल्ला-जनसर्वकारेण वाहाहा-समूहस्य केचन भागधारकाः च अध्यक्षस्य ज़ोङ्ग-किङ्गौ-इत्यस्य मृत्योः अनन्तरं वाहाहा-समूहस्य संचालनस्य प्रबन्धनस्य च तर्कसंगततायाः विषये प्रश्नं कृतवन्तः, येन सा स्वस्य दायित्वं निरन्तरं निर्वहितुं असमर्था अभवत् .वहाहा समूहस्य प्रबन्धनदायित्वं तस्य होल्डिङ्गकम्पनीनां च...



पक्षयोः ज़ोङ्ग फुलि च मध्ये विशिष्टानि उलझनानि बहिःस्थैः अज्ञातानि सन्ति, अवश्यं च सम्यक्-असत्ययोः न्यायस्य कोऽपि उपायः नास्ति ।

परन्तु अधुना ज़ोङ्ग फुली इत्यस्य मूलपरिचयः विशालस्य कम्पनीयाः प्रमुखः अस्ति, न तु "जोङ्ग किङ्ग्होउ इत्यस्य पुत्री" ।

अन्येषु शब्देषु, पतवारस्य उद्यमिनः इति नाम्ना भवन्तः सर्वेभ्यः पक्षेभ्यः समर्थनं प्राप्तुं, विविधान् आक्षेपान् निवारयितुं, सम्झौते सहकार्यं कर्तुं, कम्पनीं नूतनां दिशां अन्वेष्टुं च नेतुं परिश्रमं कर्तुं अर्हन्ति संशयस्य निवारणं उद्यमिनः कृते अत्यावश्यकः गुणः अस्ति ।

पत्रस्य शिकायतस्वरः अधिकतया "जोङ्ग किङ्ग्होउ इत्यस्य पुत्री" इव आसीत् इति भासते स्म यत् अन्ये स्वाभाविकतया तस्याः आज्ञापालनं कुर्वन्तु, तस्याः समर्थनं च कुर्वन्तु यथा ते ज़ोङ्ग किङ्ग्हो इत्यस्य कृते कृतवन्तः, अन्यथा ते स्वकार्यं त्यक्ष्यन्ति स्म

एतादृशः त्यागपत्रः सर्वोत्तमरूपेण सहानुभूतिनिःश्वासं अर्जयितुं शक्नोति, परन्तु सर्वेषां पक्षानाम् आदरं प्राप्तुं कठिनम् ।

अधिकं प्रत्यक्षतया वक्तुं शक्यते यत्, यदि वाहाहा इत्यस्य अन्तः बहिश्च अन्याः बलाः यथार्थतया तस्याः उत्पीडनार्थं एकीकृताः भवन्ति चेदपि, ज़ोङ्ग फुली एतस्य "आक्रामकस्य" सम्यक् समाधानं कृत्वा कम्पनीयाः अन्तः पर्याप्तं समर्थनं प्राप्तुं न शक्तवती, सा च एकवारं पूर्वमेव हारितवती आसीत्

हारितस्य अनन्तरं यदि भवान् अधिकं मुक्तचित्तः भवितुम् अर्हति तर्हि शिष्टतया विच्छिद्य स्वजीवने रेखां स्थापयतु यथा भविष्ये पुनः मिलितुं शक्नुमः। परन्तु सा एतादृशेन प्रकारेण त्यागपत्रं दत्तवती यत् द्वन्द्वः सार्वजनिकः अभवत्, यत् घटं भङ्गयति, स्थितिं च भङ्गयति इति मनोवृत्तिः अस्ति । मम वा परेषां वा न किमपि लाभः। एतत् पुनः हानिवत् ।

परिपक्वः उद्यमी एतादृशं त्यागपत्रं लिखितुं शक्नोति इति कल्पयितुं कठिनम्। अन्येषु शब्देषु, एतादृशं त्यागपत्रं लिखितुं शक्नुवती ज़ोङ्ग फुली यदि सा न हास्यति तर्हि आश्चर्यचकिता भविष्यति।

02

वस्तुतः सर्वे जानन्ति यत् ज़ोङ्ग किङ्ग्हो इत्यस्य वर्गः तावत् सुलभः नास्ति ।

वहाहा तस्य पूर्वभागधारकसंरचनाम् अवलोक्य भवान् पश्यति यत् 46% भागधारकः हाङ्गझौ शांगचेङ्गजिल्ला सांस्कृतिकः वाणिज्यिकपर्यटननिवेशसमूहः कम्पनी लिमिटेडः अस्ति, तदनन्तरं ज़ोङ्ग किंग्होउ अस्ति personally with 29.4% अन्ते वहाहा समूहस्य श्रमिकसङ्घस्य 24.6% भागः आसीत् ।

बहिः जगति बहवः जनाः वहाहा-नगरं पारिवारिकव्यापाररूपेण दुर्बोधं कुर्वन्ति, केवलं ज़ोङ्ग-किङ्ग्होउ-इत्यस्य अन्तिमवचनं वर्तते इति चिन्तयन्ति, तस्य कारणं अस्ति यत्, यथा ज़ोङ्ग-फुली-महोदयेन उक्तं, ज़ोङ्ग-किङ्ग्हो-इत्येतत् वहाहा-इत्यस्य कृते "देव-सदृशं अस्तित्वम्" अस्ति

ज़ोङ्ग किङ्ग्होउ स्वस्य व्यक्तिगतयोग्यतायाः आकर्षणस्य च सह उद्यमे वक्तुं निरपेक्षं अधिकारं धारयति । एतादृशी शक्तिः ज़ोङ्ग किङ्ग्हो इत्यस्य व्यक्तिगतप्रभावस्य आधारेण भवति, न तु निगमस्य इक्विटी इत्यादीनां संस्थागतप्रतिश्रुतिषु ।

यदि उत्तराधिकारी ज़ोङ्ग फुली ज़ोङ्ग किङ्ग्होउ इत्यस्य व्यक्तिगत इक्विटी इत्यस्य २९.४% भागं उत्तराधिकारं प्राप्नोति चेदपि सा वाहाहा इत्यस्य पूर्णतया नियन्त्रणं कर्तुं न शक्नोति।

ज़ोङ्ग फुली इत्यस्य राजीनामापत्रात् न्याय्यं चेत् सा स्पष्टतया अस्मिन् महत्त्वपूर्णे एकताकार्य्ये असफलतां प्राप्तवती ।

ज़ोङ्ग फुली इत्यस्याः स्वस्य मते अन्येषां सहकार्यस्य अभावेन, संशयस्य च कारणेन असफलता अभवत् स्यात्, परन्तु जनसमूहस्य दृष्टौ अपि तस्याः क्षमता, पूर्वप्रदर्शनं च बहु प्रत्ययप्रदं नास्ति

यतो हि ज़ोङ्ग फुली केवलं वहाहा-नगरस्य नवीनः नास्ति वस्तुतः २००४ तमे वर्षे विदेशे अध्ययनात् प्रत्यागतवती तदा सा वहाहा-सङ्घस्य सदस्यतां प्राप्तवती अस्ति, समूहस्य अन्तः बहुपदं च धारयति

समर्थनस्य विषये वदन् ज़ोङ्ग किङ्ग्होउ इत्यनेन स्वपुत्र्याः समर्थने कोऽपि प्रयासः न त्यक्तव्यः आसीत् । परन्तु पश्चात्तापेन ज़ोङ्ग फुलि इत्यस्य प्रवक्ता वाङ्ग लीहोम् इत्यस्य परिवर्तने "पूर्वसूचकः" इति प्रशंसितः इति विहाय बहवः आश्वस्ताः उपलब्धयः न प्राप्ताः ।

सा उत्पादानाम् विविधतां कर्तुं, स्वस्य उत्पादानाम् कायाकल्पं कर्तुं, ब्राण्ड्-निर्माणं, उत्पाद-नवीनीकरणं, नूतन-चैनेल्-विस्तारं च इत्यादिषु ध्यानं दत्तवती, परन्तु पश्चात्तापेन ते सर्वे अस्पष्टाः सन्ति

बृहत् समूहे अवश्यमेव किमपि साधयितुं न शक्यते इति विविधानि कारणानि सन्ति, परन्तु यदि कश्चन व्यक्तिः स्वं सिद्धं कर्तुम् इच्छति तर्हि तस्य किमपि साधयितुं अनुभवः अवश्यमेव भवितुमर्हति

03

यदि ज़ोङ्ग फुली "जोङ्ग किङ्ग्होउ इत्यस्य पुत्री" नास्ति तर्हि सा स्वव्यापारप्रदर्शनेन वाहाहा इत्यस्य उत्तराधिकारीपदं जितुम् अर्हति इति कल्पयितुं कठिनम् ।

अस्मिन् अर्थे ज़ोङ्ग फुली इत्यस्याः त्यागपत्रं तस्याः वाहाहा इत्यस्य च कृते उत्तमं वस्तु भवेत्।

त्यागपत्रेण ध्यानं आकर्षितस्य अनन्तरं केचन जनाः पूर्वसाक्षात्कारे ज़ोङ्ग फुलि इत्यनेन उक्तं पूर्ववृत्तं स्मरणं कृतवन्तः।

यदा ज़ोङ्ग फुली इत्यनेन होङ्गशेङ्ग् बेवरेज फैक्ट्री इत्यस्य कार्यभारः स्वीकृतः तदा ज़ोङ्ग किङ्ग्होउ इत्यनेन तस्याः सहायार्थं स्वस्य बहुमूल्यं दिग्गजं प्रेषितम्, परन्तु सा अनुभूतवती यत् सः पर्याप्तं समर्थः नास्ति तथा च अन्ते ज़ोङ्ग किङ्ग्होउ इत्यनेन मौनेन कार्यं स्वीकृतम् स्वस्य व्यवस्थां प्रति।

कथ्यते यत् यस्मिन् काले सा वहाहा इत्यस्य कार्यभारं स्वीकृतवती तस्मिन् काले ज़ोङ्ग फुली इत्यनेन केषुचित् मध्यमेषु वरिष्ठेषु च प्रबन्धनेषु परिवर्तनं कृतम्, निहितस्वार्थान् स्पृशति इति कारणेन अपि तस्याः सूचना अभवत् परन्तु तस्याः पिता ज़ोङ्ग किङ्ग् इत्ययं पश्चात्तापस्य निवारणे तस्याः साहाय्यं कर्तुं न उपलब्धः आसीत् ।

यदा तस्याः पिता परितः आसीत् तदा ज़ोङ्ग फुली "पितुः साहाय्यम् अवलम्ब्य समर्था" इति दर्शयितुम् इच्छति स्म तथापि वास्तविकता एषा यत् दुर्भाग्येन वा सौभाग्येन वा बालकाः सर्वदा मातापितृभ्यः श्रेष्ठाः न भवेयुः

येषां पितृणां कदाचित् शक्तिः धनं वा आसीत्, ते कियत् अपि कठिनतया "शिशुं गृह्णन्ति" तथापि केचन उत्तराधिकारयोजनाः सफलाः न भविष्यन्ति । अतः सामाजिकन्यायस्य गतिशीलतायाः च अधिकाः सम्भावनाः सन्ति ।

ज़ोङ्ग फुली इत्यस्य कृते सा ज़ोङ्ग किङ्ग्हो इत्यस्य पुत्री अस्ति, परन्तु सा वहाहा-राजकुमारी भवितुम् इच्छति इति अनिवार्यम् नास्ति । धनं बहुकालात् मुक्तं भवति, वहाहायां फसितुं, भवतः अनुकूलं किमपि अन्वेष्टुं संघर्षं कर्तुं अपेक्षया सुखं प्राप्तुं सुकरं भवेत्।