समाचारं

"दृढं टङ्कनं" ग्रीष्मकालीनचलच्चित्रस्य एकमात्रं विक्रयबिन्दुः न भवितुम् अर्हति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


हान हाओयुए/पाठ चलचित्रविश्लेषणमञ्चस्य माओयान् प्रोफेशनल् एडिशनस्य आँकडानुसारं १६ जुलै दिनाङ्के मार्केटस्य एकदिवसीयं बक्स् आफिसः २१५ मिलियन युआन् यावत् अभवत् ।१३ जुलैतः अस्य मार्केट् इत्यस्य एकदिवसीयः बक्स् आफिसः चतुर्णां कृते क्रमशः २० कोटि युआन् अतिक्रान्तवान् दिवसाः, यत्र १३ तमे १४ तमे च सप्ताहान्तद्वयं भवति । जुलैमासस्य १६ दिनाङ्कपर्यन्तं ग्रीष्मकालीनस्य बक्स् आफिसस्य मूल्यं ४.६ अर्ब युआन् अतिक्रान्तम् ।

२०२३ तमे वर्षे ग्रीष्मकालीनऋतौ (जून-मासस्य १ दिनाङ्कात् ३१ अगस्तपर्यन्तं) चलच्चित्रस्य कुल-बक्स्-ऑफिस-रूप्यकाणि २०.६१९ अरब-युआन्-रूप्यकाणि सन्ति, यत् "इतिहासस्य सर्वाधिकं सशक्तं ग्रीष्मकालीन-ऋतुम्" इति मन्यते ३०,००० माइल" सर्वाधिकं नेत्रयोः आकर्षकं कृतिः अभवत् । तथापि शीर्षद्वयं बक्स् आफिस "ऑल् ऑर् नथिङ्ग्" तथा "द लोस्ट् हेर्", उच्च बक्स् आफिस जित्वा अपि तुल्यकालिकरूपेण उच्चं बक्स् आफिस अस्ति। बृहत् विवादः तथा च घटना of "word-of-mouth box office upside down" इत्यस्य समाधानं न कृतम् अस्ति।

अस्मिन् ग्रीष्मकाले विमोचनं गतवर्षस्य ग्रीष्मकालीनविमोचनस्य प्रतिकृतिं कर्तुं प्रवृत्तिः अस्ति । "Silent Kill", यत् अस्थायीरूपेण प्रथमस्थाने अस्ति, तत् न केवलं बक्स् आफिसं जित्वा अस्ति, अपितु "शब्द-मुख-बॉक्स-ऑफिस-उल्टा" प्रदर्शनं अपि अस्ति "Silent Kill" अपराध-सस्पेन्स-नाटकम् अस्ति, यत् उत्पीडनम्, कवरं करोति; sexual assault, family हिंसा प्रतिशोध इत्यादिभिः तत्त्वैः सह स्केलस्य दृष्ट्या अस्य भङ्गः अस्ति एव, परन्तु "उष्णसामाजिकविषयान् गृहीतुं केन्द्रीक्रियितुं" अतीव उत्सुकः अस्ति, कथाचतुष्कोणः कथानकं च बासीत्वस्य भावः प्रकाशयति तथा च stacking, यत् उच्चं न रेटिङ्ग् करोति ।

यदि २०२३ तमस्य वर्षस्य ग्रीष्मकालस्य ऋतुः सामाजिकविषयचलच्चित्रेषु, सस्पेन्स-चलच्चित्रेषु च आधिपत्यं प्राप्नोति तर्हि अस्मिन् वर्षे ग्रीष्मकालीन-ऋतुः गतवर्षस्य समानकालस्य सुदृढीकरणम् अस्ति "साइलेण्ट् किल्" "डेस्पेरेट्", "द Vanishing Her". बहुविषयाणां बलात् एकीकरणस्य परिणामः अस्ति यत् चलच्चित्रेषु “लघु-वीडियो”-रूपेण अभिव्यक्तुं अत्यधिकं प्रवृत्तिः अस्ति, तथा च विपण्यं कब्जितुं “सशक्त-टङ्कन”-इत्यस्य उपरि अवलम्बनस्य उद्देश्यं स्पष्टम् अस्ति सम्भवतः एतत् यतोहि पूर्वस्मिन् समानचलच्चित्रेषु "बृहत्विक्रयणस्य" अनन्तरं निर्मातारः दुर्बोधं कृतवन्तः, यावत् कथानकं अधिकं विचित्रं चित्राणि च अधिकं रक्तरंजितानि सन्ति तावत् प्रेक्षकाः अवश्यमेव तत् क्रीणन्ति इति विश्वासः अस्मिन् चलच्चित्रे प्रेक्षकाणां रुचिः अतिशयेन मसौदां करोति ।

हास्यचलच्चित्ररूपेण "कैच मी" "हैप्पी ट्विस्ट्" इति दिनचर्यायाः अनुसरणं न करोति, परन्तु "साइलेन्स्" इत्यस्य तुलने "कैच् मी" इत्यस्य ग्रीष्मकालस्य नेता भवितुं अधिका पूंजी अस्ति एतत् "दरिद्रस्य अभिनयं कुर्वन्तः धनीजनाः + पारिवारिककुक्कुटाः + शैक्षिकचिन्तनं + "द ट्रुमैन् शो" इत्यादीनि आकर्षणानि विक्रयबिन्दवः च उपरि आरोपयति। एतत् हास्यचलच्चित्रस्य विधायाः उन्नयनम् अपि अस्ति, "सशक्तविधायाः" भावः च अत्यधिकः अस्ति परन्तु कथानकस्य परिवेशस्य, दुःखदकोरस्य, अभिनेताप्रदर्शनस्य, जीवनस्य गुणवत्तायाः च दृष्ट्या उत्तमप्रस्तुतिकारणात् "कैच ए बेबी" अधिकं निष्कपटं भवति, तस्य विलम्बेन बक्स् आफिस-गतिः च अधिकं प्रतीक्षितुम् अर्हति

"सशक्त टङ्कन" इति दोषः नास्ति तथा कालस्य परीक्षां तिष्ठन्ति कृतिनां पङ्क्तिः समर्थितः। यदि भवान् केवलं "सशक्तविधायाः" उपयोगं चिह्नरूपेण करोति तथा च एकवारं सौदान् करोति तर्हि प्रेक्षकाणां रुचिः तासु कार्येषु नष्टा न भविष्यति ये केवलं विधायाः शैल्याः च उपरि अवलम्बन्ते एकमात्रः उपायः अस्ति यत्... सामग्रीयाः गुणवत्तां प्राप्नुवन्ति तथा च प्राइम टाइम स्लॉट् प्राप्तुं शक्नुवन्ति तदा एव तस्य दीर्घकालीनः आकर्षणं भवितुम् अर्हति तथा च चलच्चित्रेभ्यः विशेषतः घरेलुचलच्चित्रेभ्यः वृद्धिमृत्तिका प्रदातुं शक्यते।

यद्यपि ग्रीष्मकालस्य ऋतुः सम्प्रति गतिं प्राप्नोति तथापि तर्कसंगतरूपेण अवश्यं द्रष्टव्यः तथापि "मौनम्" इत्यस्य प्रदर्शनात् पूर्वं चलच्चित्रविपण्यं बहुकालं यावत् मौनम् अस्ति, येन जनाः चिन्तयन्ति यत् प्रेक्षकाणां चलच्चित्रदर्शनस्य पर्याप्तः उत्साहः नष्टः अस्ति वा इति . यद्यपि बक्स् आफिसः अनेकदिनानि यावत् क्रमशः २० कोटि युआन् अतिक्रान्तवान् तथापि एषः विशेषतया आशावादी आकङ्कः नास्ति किन्तु चीनीयचलच्चित्रैः एकदा वसन्तमहोत्सवे १.४५९ अरब युआन् इति एकदिवसीयं बक्स् आफिस-अभिलेखः स्थापितः, अपि च द्वौ अपि आसन् २०२३ तमस्य वर्षस्य ग्रीष्मकालस्य सत्रे बक्स् आफिसस्य क्रमशः दिवसाः ५० कोटि युआन् इत्यस्मात् अधिकस्य। वर्तमानस्य ग्रीष्मकालीनप्रदर्शनस्य प्रारम्भिकपदे चलच्चित्रदर्शनस्य निहितस्य माङ्गल्याः विमोचनेन सह बहु सम्बन्धः भवितुं शक्यते यत् सम्पूर्णः ग्रीष्मकालस्य ऋतुः उत्तमं उत्तरं दातुं शक्नोति वा इति मध्ये नवप्रकाशितानां चलच्चित्रेषु बलं निर्भरं भवति ऋतुस्य च पश्चात्पदार्थाः ।

पूर्वानुभवः दर्शयति यत् प्रधानचलच्चित्रकालस्य निर्माणं कार्यस्य विशिष्टशैल्याः उपरि न निर्भरं भवति यदा वसन्तमहोत्सवकालः एकस्मात् पारिवारिककार्निवलात् वेषभूषाचलच्चित्रं, विज्ञानकथाचलच्चित्रं, जादू, इत्यादीनां विविधप्रकारस्य कार्याणां समायोजनं कृतवान् अस्ति। suspense, and romance, etc. यदा समयसूची भवति तदा अन्येषां कार्यक्रमानां कस्यापि कार्यशैल्याः बद्धत्वस्य आवश्यकता नास्ति। केवलं समृद्धविविधविकल्पैः सह कार्यं कुर्वन्ति ये प्रेक्षकाणां समीक्षात्मकपरीक्षां सहितुं शक्नुवन्ति, ते बहुमूल्यं कार्यक्रमं समर्थयितुं शक्नुवन्ति। अहम् आशासे यत् अस्य ग्रीष्मकालस्य समाप्तेः अनन्तरं वास्तविकं मुख्यविषयं, सफलतां च द्रष्टुं शक्नोमि।

(लेखकः सांस्कृतिकः समीक्षकः अस्ति)

प्रतिलिपिधर्मकथनम् : अयं लेखः केवलं लेखकस्य व्यक्तिगतदृष्टिकोणं प्रतिनिधियति आर्थिकपर्यवेक्षकस्य स्थितिं न प्रतिनिधियति ।