समाचारं

'शोगुन्' २५ नामाङ्कनैः एमी-पुरस्कारेषु अग्रणी अस्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के स्थानीयसमये ७६ तमे अमेरिकी प्राइमटाइम एमी पुरस्कारस्य नामाङ्कनस्य घोषणा अभवत् । FX केबलजालपुटे प्रसारितं "शोगुन्" २५ नामाङ्कनैः सर्वाधिकं नामाङ्कनं प्राप्तवान्, यदा तु नेटफ्लिक्स् १०७ नामाङ्कनैः मञ्चक्षेत्रे वर्चस्वं प्राप्तवान् ।


"शोगुन" पोस्टर

"शोगुन्" इत्यस्य प्रथमः सीजनः अस्मिन् वर्षे फेब्रुवरी-मासस्य २७ दिनाङ्के प्रसारितः । १९७५ तमे वर्षे आस्ट्रेलियादेशस्य लेखकेन जेम्स् क्लेवेल् इत्यनेन प्रकाशितस्य समाननामस्य उपन्यासस्य रूपान्तरणं कृतम् अस्ति ।व्यापारिकनौकाभिः सह जापानदेशम् आगतानां पाश्चात्यजनानाम् दृष्ट्या एतत् १६०० तमे वर्षे एडो शोगुनेट्-काले घटितस्य सेकिगाहारा-युद्धस्य विषये केन्द्रितम् अस्ति अस्य २५ नामाङ्कनं प्राप्तम्, यत्र सर्वोत्तमनाट्यश्रृङ्खला, सर्वश्रेष्ठनटः (हिरोयुकी सनाडा), सर्वोत्तम-अभिनेत्री (अन्ना सवाई), सर्वोत्तमसहायक-अभिनेता (तैरा गकुटा, तादानोबु असानो), सर्वोत्तमनिर्देशकः (फ्रेड् टोयर) इत्यादयः "शोगुन्" द्वितीयस्य ऋतुस्य कृते नवीनीकरणं कृतम् अस्ति, आगामिवर्षे चलच्चित्रस्य निर्माणं आरभ्यते ।

FX केबलटीवीजालस्य अन्यत् इक्काकार्यं "Bear's Diner" इति, अन्तिमे एमीपुरस्कारे विशालविजयस्य अनन्तरं, अस्मिन् समये २३ नामाङ्कनैः सह हास्यश्रृङ्खलायाः सर्वाधिकं नामाङ्कनस्य अभिलेखं भङ्गं कृतवान् इदं हुलु इत्यस्य "ओन्ली मर्डर इन द बिल्डिंग" इत्यस्य आव्हानं स्वीकुर्यात्, यत् २१ नामाङ्कनं प्राप्तवान् ।


"भालू भोजनालय" सीजन 2 पोस्टर

अन्येषु कार्येषु येषु बहुविधं नामाङ्कनं प्राप्तम् अस्ति तेषु एच् बी ओ इत्यस्य मैक्स मञ्चे "ट्रू डिटेक्टिव सीजन ४" (१९ नामाङ्कनानि), नेटफ्लिक्स् इत्यत्र "द क्राउन्" (१८ नामाङ्कनानि) तथा "रेनडियर" "बेबी" (११ नामाङ्कनानि) इत्यादयः सन्ति

मञ्चानां दृष्ट्या नेटफ्लिक्स् इत्यस्य अनन्तरं नवनिर्गतं FX Television Network (93 नामाङ्कनं), HBO Television Network 91 नामाङ्कनैः तृतीयस्थानं प्राप्नोति, स्ट्रीमिंग् अपस्टारट् Apple TV+ च 72 नामाङ्कनैः चतुर्थस्थानं प्राप्नोति यदि वयं समूहरूपेण पश्यामः तर्हि डिज्नी, यस्य स्वामित्वं FX, ABC, Hulu, Disney+ च अस्ति, सः स्पष्टतया स्पष्टः नेता अस्ति The 183 nominations also set to the group’s best nominations at Emmy Awards.

ब्लॉकबस्टर-नवीन-नाटकस्य तुलने यत् अधिकं आनन्ददायकं तत् अस्ति यत् अस्मिन् समये एमी-पुरस्कारेण एकदा धूलिना आच्छादितानां अवशेषाणां पालनमपि कृतम् उदाहरणार्थं, उच्च-अङ्क-युक्तं जासूसी-विषयकं कार्यं "पुष्पम्" अन्ततः त्रयाणां ऋतुनां अनन्तरं ज्ञातम्; एमी पुरस्कारस्य प्रतीक्षाय अपि त्रयः ऋतुः यावत् समयः अभवत् ।


"पुष्प" ऋतु 3 पोस्टर


आरक्षण कुक्कुर ऋतु 3

अस्मिन् वर्षे यथासाधारणं केचन नाटकानि आसन् ये मूलतः आशाजनकाः आसन् किन्तु अन्ततः असफलाः अभवन् उदाहरणार्थं एम्मा स्टोन् अभिनीतं "शाप" यत् शोटाइम टीवी संजाले प्रसारितम् आसीत्, तत् एकं अपि नामाङ्कनं न प्राप्तवान्, अभिनीतम् केट् विन्सलेट्, ह्यु ग्राण्ट् च, सर्वोत्तमवेषविन्यासस्य कृते केवलं एकं नामाङ्कनं प्राप्तवन्तौ ।


"शाप" पोस्टर

अस्मिन् वर्षे एमी पुरस्कारस्य शॉर्टलिस्ट् कृतानां कार्याणां प्रसारणसमयः २०२३ तमस्य वर्षस्य जूनमासस्य प्रथमदिनात् २०२४ तमस्य वर्षस्य मेमासस्य ३१ दिनाङ्कपर्यन्तं सीमितः अस्ति ।पुरस्कारसमारोहः १५ सितम्बर् दिनाङ्के सायं लॉस एन्जल्सनगरे भविष्यति। रोचकं तत् अस्ति यत् गतवर्षस्य राइटर्स् गिल्ड् आफ् अमेरिका तथा स्क्रीन एक्टर्स् गिल्ड् इत्यनेन कृतस्य जनरल् स्ट्राइक इत्यस्य कारणात् गतवर्षस्य सितम्बरमासे आयोजितः ७५ तमे प्राइमटाइम एमी पुरस्कारः अस्मिन् वर्षे १५ जनवरी दिनाङ्के स्थगितः अभवत् अर्थात् अस्मिन् वर्षे एमी-पुरस्कार-समारोहद्वयं आसीत्, यत् पुरस्कार-इतिहासस्य विशेषं पृष्ठं त्यक्त्वा इति गणयितुं शक्यते ।