समाचारं

हाङ्गकाङ्ग-माध्यमाः : अमेरिकी-व्यापार-कार्यकारीणां भारीनां समूहः आगामिसप्ताहे चीन-देशं गमिष्यति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १८ जुलै दिनाङ्के वृत्तान्तःहाङ्गकाङ्ग साउथ् चाइना मॉर्निङ्ग् पोस्ट् इति जालपुटे १६ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अस्य विषयस्य परिचितानाम् अनुसारं अमेरिकनव्यापारकार्यकारीणां एकः समूहः आगामिसप्ताहे बीजिंगनगरं गमिष्यति ते चीनदेशस्य अधिकारिभिः सह मिलित्वा स्थितिं अवगन्तुं आशां कुर्वन्ति व्यक्तिगतरूपेण ।

समाचारानुसारं वाशिङ्गटननगरे मुख्यालयं विद्यमानेन अमेरिकी-चीनव्यापारपरिषदः विशेषतया एतस्य भ्रमणस्य समन्वयः भविष्यति। कार्यकारीणां नेतृत्वं अमेरिकी-चीनव्यापारपरिषदः अध्यक्षः क्रेग् एलेन्, फेडएक्स्-संस्थायाः मुख्यकार्यकारी राजसुब्रमण्यमः च करिष्यन्ति ।

समाचारानुसारम् अस्मिन् समये चीनदेशं गच्छन्ति कम्पनीकार्यकारी गोल्डमैन् सैच्स्, स्टारबक्स्, हनीवेल्, युनाइटेड् हेल्थ्, नाइक तथा क्वालकॉम् इत्यादिभ्यः आगच्छन्ति एतेषां सर्वेषां कम्पनीनां चीनदेशे बृहत्व्यापाराः सन्ति। "प्रतिनिधिमण्डलं चीनदेशस्य वरिष्ठाधिकारिभिः सह मिलितुं आशास्ति" इति एकः स्रोतः अवदत्।

प्रतिवेदने सूचितं यत् अन्तिमेषु वर्षेषु चीनदेशात् "वियुग्मनं" कर्तुं अमेरिकादेशेन प्रयत्नानाम् अभावेऽपि अमेरिकी-चीनव्यापारपरिषदः चीनदेशेन सह अद्यापि बहुधा सम्पर्कं कुर्वन् अस्ति समितिः २६ जुलै दिनाङ्के बीजिंगनगरे चीनसञ्चालनसम्मेलनं महत्त्वपूर्णं वार्षिकं आयोजनं करिष्यति इति अपेक्षा अस्ति।अस्मिन् बन्दद्वारे मुख्यतया चीनस्य स्थूल-आर्थिक-व्यापार-वातावरण-सम्बद्धविषयेषु चर्चा भविष्यति।

"आर्थिकदृष्ट्या अमेरिकी-चीनयोः कृते उत्तमं सम्बन्धं स्थापयितुं अतीव महत्त्वपूर्णम् अस्ति" इति मिनेसोटा-नगरे स्थितस्य स्पीकर-डिजाइन-निर्मातृ-मिस्को-संस्थायाः अध्यक्षः दान-डिग्ले अवदत् "अस्माकं कम्पनीयाः कृते वयं अद्यापि निर्मितानाम् उत्पादानाम् उपरि अतीव निर्भराः स्मः चीनदेशे” (लियू क्षियाओयन् इत्यनेन संकलितम्) ।

सम्बन्धी समाचार