समाचारं

चीनगणराज्ये छात्राणां कृते नियमितलिपिपाठ्यपुस्तकानि, एकस्याः पीढीयाः सामूहिकस्मृतिः!

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य वयं प्रायः शोचयामः यत् हस्तलेखस्य स्थाने सङ्गणकस्य कीबोर्ड्-इत्येतत् स्थापितं, सुलेखस्य च क्षयः अभवत् । ७० वर्षाणाम् अधिकं कालम् अग्रे गत्वा तत्कालीनाः जनाः अपि अनुभूतवन्तः यत् सुलेखस्य कृते त्रासः अस्ति इति कारणतः पेन-पेन्सिलयोः व्यापकप्रयोगस्य कारणात् ब्रशस्य उपयोगः लघुतरः अभवत्

अतः १९३८ तमे वर्षे देशः जापानविरोधीयुद्धस्य मध्ये आसीत् चेदपि चीनगणराज्यस्य शिक्षामन्त्रालयेन अद्यापि तारपत्रं जारीकृतं यत् स्थानीयशिक्षाविभागेभ्यः सुलेखस्य प्रबलतया प्रचारं कुर्वन्तु तथा च सुलेखस्य प्राथमिकं तथा... माध्यमिक विद्यालयस्य कक्षाः——


एषः तात्कालिकः सन्देशः, चीनीयजनानाम् कृते सुलेखस्य महत्त्वं, सुलेखस्य अस्मिन् क्षणे यत् संकटं सम्मुखीभवति, सुलेखस्य अध्ययनस्य प्रचारः कथं करणीयः इति विषये च कथयति।

"किंग् क्यूई आर्डर्" इत्यस्य अन्तर्गतं छात्राणां कृते सुलेखप्रतिलिपिपुस्तकानां समुच्चयः प्रकाशितः, यत्र इतिहासस्य प्रसिद्धैः लेखकैः "डुओबाओ पगोडा" इति, यथा यान जेन्किङ्ग्, परन्तु अधिक आधुनिक नियमितलिपिः यथा प्रिन्स चेङ्ग, कियान नान्युआन्, झाओ ज़िकियान्, इत्यादि, लघु नियमितलिपिः च प्रतिलिपिं तस्मिन् समये वाणिज्यिकपत्रिकायाः ​​एकेन कर्मचारीणा लिखिता आसीत्——


"Xinglu Xiaokai" इति एकस्याः पीढीयाः सामूहिकस्मृतिः अस्ति, परन्तु एषा पीढी अधुना अष्टादशवर्षीयः नवतिवर्षीयः अस्ति ।

लेखकः ली गुओवेन् एकदा लेखं लिखितवान् यत् सः बाल्ये सुलेखस्य अभ्यासं करोति स्म, लघुपात्राणि च "Xinglu Xiaokai" इति ते इदानीं सन्ति, "नियमात् उत्तमं ग्रहीतुं" च न शक्यते स्म अतः एषा लघुलिपिः एकां पीढीं पोषयति।

"Xinglu" इति टोङ्ग शिगुई, जियाडिंग्, शङ्घाई-नगरस्य मूलनिवासी सः किङ्ग्-वंशस्य जन्म प्राप्नोत् सः चीनगणराज्ये वाणिज्यिक-पत्रिकायां कार्यं कृतवान् । टोङ्ग लाओ महोदयस्य बहवः शिष्याः आसन्, तस्मिन् समये तस्य महत् प्रभावः आसीत्, परन्तु सुलेखस्य इतिहासे अस्य व्यक्तिस्य अन्वेषणं कठिनम् अस्ति ।

परन्तु तस्य लघु नियमितलिपिः वस्तुतः "सुन्दरी" अस्ति ।





















चित्राणि पाठाः च अन्तर्जालतः सन्ति यदि किमपि उल्लङ्घनं भवति तर्हि कृपया अस्माभिः सह सम्पर्कं कृत्वा विलोपनं कुर्वन्तु!
व्यावसायिकसहकार्यार्थं कृपया QQ: 954458 इत्यत्र सम्पर्कं कुर्वन्तु