समाचारं

सम्मानं तन्तुयुक्तपर्दे उन्नयनयोजना प्रारब्धा!मिष्टान्नपट्टिकातः तन्तुपट्टिकायां उन्नयनं कुर्वन् चिन्तारहितं अनुभवं रचयन्तु

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् तीव्रप्रौद्योगिक्याः उन्नतेः युगे फोल्डेबल स्क्रीन मोबाईलफोनाः अवधारणातः वास्तविकतां प्रति गतवन्तः, स्मार्टफोनविपण्ये उदयमानशक्तिः च अभवन् प्रौद्योगिक्याः निरन्तरं उन्नतिं परिपक्वतां च प्राप्य शीर्ष-तन्तु-पर्दे मोबाईल-फोनाः कार्यक्षमतायाः, डिजाइनस्य, उपयोक्तृ-अनुभवस्य च दृष्ट्या पारम्परिक-कैण्डी-बार-मोबाइल-फोनानां तुलनीयाः अभवन्, अपि च केषुचित् पक्षेषु उत्तरं अपि अतिक्रान्तवन्तः ये उपभोक्तारः अत्याधुनिकप्रौद्योगिकीम् अद्वितीयं उपयोक्तृ-अनुभवं च अनुसृत्य सन्ति, तेषां कृते फोल्डेबल-स्क्रीन्-मोबाईल्-फोनाः निःसंदेहं रोमाञ्चकारी विकल्पः अस्ति ।

अस्याः पृष्ठभूमितः Honor Magic V3 इत्यस्य प्रक्षेपणेन विपण्यां नूतनं रक्तं प्रविष्टम् अस्ति । Honor ब्राण्ड् इत्यस्य नवीनतमं कृतित्वेन Honor Magic V3 न केवलं Honor इत्यस्य सुसंगतं उच्चगुणवत्तां नवीनं भावनां च उत्तराधिकारं प्राप्नोति, अपितु तन्तुस्क्रीनप्रौद्योगिक्यां नूतनानि सफलतानि अपि प्राप्नोति उत्तमशिल्पकला, शक्तिशालिनः अनुभवः, अभिनवप्रणालीपरस्परक्रिया च उपयोक्तृभ्यः अपूर्वं तन्तुपर्दे अनुभवं आनयति



सम्प्रति Honor Magic V3 तथा Honor Magic Vs3 इत्यनेन Honor foldable screen “upgrade plan” इति प्रारब्धम्, यस्य उद्देश्यं अधिकाधिकं candy bar phone उपयोक्तृभ्यः foldable screen phones इत्यस्य आकर्षणस्य अनुभवं कर्तुं शक्नोति एषा योजना २००० युआन् पर्यन्तं अनुदानेन सह व्यापार-सेवा प्रदाति, येन उन्नयनं सुलभं भवति । तदतिरिक्तं, Honor Magic V3 क्रेतृभ्यः सीमितसङ्ख्यायां अनन्यनव-उत्पादानाम्, 15-दिवसीय-अकारण-प्रतिगमन-विनिमय-सेवा, भग्न-स्क्रीन-उत्पादानाम् 40% छूटः, 12 व्याज-रहितकिस्तपर्यन्तं च प्रदाति, येन तत् सुनिश्चितं भवति consumers can enjoy cutting-edge technology while , भवन्तः चिन्तारहितं शॉपिंग अनुभवं अपि प्राप्तुं शक्नुवन्ति।



उत्कृष्टैः डिजाइनेन अभियांत्रिकी-उपार्जनैः च Honor Magic V3 पुनः एकवारं फोल्डेबल-स्क्रीन्-फोनानां पोर्टेबिलिटीं आरामं च परिभाषयति । तह अवस्थायां Honor Magic V3 इत्यस्य मोटाई केवलं 9.2mm अस्ति तथा च भारः केवलं 226g (मखमलकृष्णसंस्करणम्) अस्ति अस्याः संख्यायाः साक्षात्कारः प्रौद्योगिक्याः सीमां प्रति Honor इत्यस्य निरन्तरचुनौती अस्ति, तथा च अस्य परमं अनुसरणम् अपि अस्ति उपयोक्तृअनुभवः।



अनेकाः जनाः तन्तु-पर्दे मोबाईल-फोनस्य विषये प्रतीक्षा-दर्शन-वृत्तिं धारयन्ति एकतः ते दुर्बल-भावनायाः विषये चिन्तिताः सन्ति, अपरतः च, ते चिन्तिताः सन्ति यत् अत्यधिक-यान्त्रिक-संरचनानां कारणेन तेषां न्यूनता भवितुम् अर्हति शरीरस्य विश्वसनीयता । Honor Magic V3 इत्येतत् नवीनं Honor Luban आर्किटेक्चर इत्यनेन सुसज्जितम् अस्ति तथा च उन्नतसामग्रीणां नूतनानां वास्तुकलानां च आशीर्वादेन इदं 500,000 गुणानां तहजीवनं प्राप्तुं शक्नोति तथा च स्विस SGS उच्चविश्वसनीयता तहगुणवत्ता गोल्ड लेबल प्रमाणीकरणं उत्तीर्णं कृतवान् अस्ति। Honor Magic V3 IPX8 स्तरस्य जलरोधकप्रदर्शनस्य समर्थनं करोति एतत् प्रमाणीकरणं गभीरे समुद्रे गोतां कर्तुं क्षमताम् अयच्छति इति अधिकारिणः दावान् कुर्वन्ति यत् एतत् 2.5 मीटर् जले मौनेन 30 निमेषान् यावत् डुबकी मारितुं शक्यते तथापि सुरक्षितं तिष्ठति।



कार्यक्षमतायाः दृष्ट्या Honor Magic V3 एण्ड्रॉयड् उद्योगस्य शीर्षतृतीयपीढीयाः Snapdragon 8 मञ्चेन सुसज्जितः अस्ति तथा च 16GB पर्यन्तं स्मृतिः प्रदाति । तदतिरिक्तं, Honor Magic V3 अपि सिकाडा पक्षस्य तापविसर्जनप्रौद्योगिक्याः नूतना पीढीम् अङ्गीकुर्वति, प्रथमवारं VC आधारसामग्रीरूपेण टाइटेनियमस्य उपयोगं करोति, उद्योगे पतलीतममोटाईं कृत्वा क्षेत्रं २२% वर्धते, यदा तु भारः वर्धते ४०% न्यूनीकृतः, तथा च वीसी इत्यस्य आन्तरिकवाष्पस्थानं १५% वर्धते, परन्तु पूर्वपीढीयाः तुलने तापविसर्जनप्रदर्शने ५३% सुधारः भवति बैटरी-जीवनस्य दृष्ट्या Honor Magic V3 तृतीय-पीढीयाः Qinghai Lake बैटरी-सहितं सुसज्जितम् अस्ति, यत् उद्योगस्य प्रथमा सिलिकॉन्-कार्बन-नेगेटिव-इलेक्ट्रोड्-बैटरी अस्ति यस्य सिलिकॉन-सामग्री 10% अस्ति .



छायाचित्रणस्य दृष्ट्या Honor Magic V3 SLR-स्तरीयेन Honor Eagle Eye-कॅमेरा-यंत्रेण सुसज्जितम् अस्ति, यस्मिन् 50-मेगापिक्सेल-इगल्-आइ-मुख्य-कॅमेरा-इत्यनेन सह 1/1.56-इञ्च्-संवेदकः अस्ति; २.५१-इञ्च्-संवेदकः तथा च F3.0 एपर्चरः, यः १००x जूमपर्यन्तं समर्थयति, अधिकतमं F2.2 एपर्चरं ११२° विस्तृतकोणं च समर्थयति

स्क्रीन गुणवत्तायाः दृष्ट्या Honor Magic V3 प्रथमवारं Honor Vision Soothing Oasis Eye Protection Screen इत्यनेन सुसज्जितम् अस्ति, यत् न केवलं शून्य-जोखिम-मन्दीकरणम्, निद्रा-सहायक-प्रदर्शनं, प्राकृतिक-प्रकाश-नेत्र-संरक्षणं, प्राकृतिक-रङ्गं च इत्यादीनि नेत्र-संरक्षण-कार्यं धारयति प्रदर्शनं करोति, परन्तु AI defocus protection अपि आनयति नेत्रं अन्ये AI सक्रिय नेत्रसंरक्षणकार्यं व्यापकरूपेण उपयोक्तुः नेत्रस्वास्थ्यस्य रक्षणं करोति। तस्मिन् एव काले Honor Magic V3 इत्यस्य बाह्यपर्दे Honor King Kong Giant Rhino Glass इत्यनेन सुसज्जितम् अस्ति, अन्तः screen इत्यत्र Honor King Kong लचीला कवचस्य उपयोगः भवति, येन तन्तुपट्टिकायाः ​​कृते अधिकं स्थायित्वं भवति

किं निश्चितं यत् यथा यथा फोल्डिंग् स्क्रीन मोबाईल फोन प्रौद्योगिकी परिपक्वतां प्राप्नोति तथा तथा Honor Magic V3 इत्यस्य उद्भवेन निःसंदेहं विपण्यां नूतनं जीवनं प्राप्तम्। प्रौद्योगिक्याः नूतनानां सीमानां अन्वेषणाय उत्सुकानां उपभोक्तृणां कृते एतत् न केवलं क्रयणम्, अपितु नूतना अनुभवयात्रा अपि अस्ति ।