समाचारं

अमेरिकी-आइफोन्-उपयोक्तृणां चित्रम् : एप्पल् १५ श्रृङ्खलायाः उन्नयनं विफलतायाः सह मिलितवान्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इति 18 जुलाई दिनाङ्के मार्केट रिसर्च संस्थायाः CIRP, 2019 इत्यनेन प्रकाशितस्य नवीनतमस्य प्रतिवेदनस्य अनुसारम्।२०२४ तमे वर्षे द्वितीयत्रिमासे अमेरिकादेशे कुल iPhone विक्रयस्य ६७% भागः iPhone १५ श्रृङ्खलाया: मॉडल् आसीत् ।, प्रथमत्रिमासिकस्य तुलने १ प्रतिशताङ्कस्य न्यूनता ।


२०२४ तमस्य वर्षस्य प्रथमत्रिमासे अमेरिकादेशे कुल-आइफोन-विक्रयस्य ६८% भागः iPhone १५ श्रृङ्खलायाः मॉडल्-इत्यनेन अभवत्, यदा गतवर्षस्य समानकालस्य iPhone १४ श्रृङ्खलायाः (७५%) भागः आसीत्७ प्रतिशताङ्कैः न्यूनीकृतः

२०२३ तमस्य वर्षस्य द्वितीयत्रिमासे अमेरिकादेशे कुल-आइफोन-विक्रयस्य ७९% भागः iPhone १४ श्रृङ्खलायाः मॉडल्-समूहः अभवत्, यस्य अर्थः अस्ति यत् iPhone १५ श्रृङ्खलायाः मॉडल्-माडलस्य अनुपातः१२ प्रतिशताङ्काः न्यूनाः, अमेरिकन-आइफोन्-उपयोक्तृणां १५ श्रृङ्खलायां उन्नयनार्थं उत्साहः न्यूनः भवितुं आरब्धः इति सूचयति ।


▲वामभागे iPhone 15 Pro/Pro Max, दक्षिणभागे iPhone 15/Plus इति

खण्डितदत्तांशस्य अनुसारं यथा यथा हार्डवेयर-अद्यतनस्य पुनरावृत्ति-वेगः त्वरितः भवति तथा तथा उपभोक्तारः नवीनतम-महान-आइफोन्-इत्यत्र उच्चमूल्येषु न्यूनं व्ययम् कुर्वन्ति

गतवर्षस्य सितम्बरमासे iPhone 15 श्रृङ्खलायाः विमोचनानन्तरं IT House इत्यनेन उन्नयनक्रयणसर्वक्षणं कृतम् ।