समाचारं

NVIDIA इत्यस्य एकाधिकारं भङ्गयतु!ब्रिटिशकम्पनी CUDA सॉफ्टवेयरं AMD GPUs इत्यत्र निर्विघ्नतया चालयितुं समर्थयति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology इत्यनेन १८ जुलै दिनाङ्के ज्ञापितं यत् Spectral Compute इति नूतना ब्रिटिशकम्पनी अद्यैव "SCALE" इति GPGPU प्रोग्रामिंग टूलकिटं प्रारब्धवती, यत् AMD GPUs इत्यत्र NVIDIA CUDA सॉफ्टवेयरस्य निर्बाधसञ्चालनं सफलतया साकारं कृतवान् तथा च NVIDIA इत्यस्य क्षेत्रे नेतृत्वं भङ्गं करिष्यति इति अपेक्षा अस्ति GPU कम्प्यूटिंग।

CUDA इति समानान्तरगणनामञ्चः प्रोग्रामिंगप्रतिरूपं च एनवीडियाद्वारा २००७ तमे वर्षे प्रारब्धम् अस्ति ।उच्चप्रदर्शनकम्प्यूटिंग्, गहनशिक्षणम् इत्यादिषु क्षेत्रेषु अस्य व्यापकरूपेण उपयोगः भवति

NVIDIA GPU हार्डवेयर इत्यनेन सह गहनबन्धनस्य कारणात् CUDA इकोसिस्टम् इत्यस्य समृद्धिः अन्येषां निर्मातृणां कृते स्पर्धां कर्तुं कठिनं करोति ।

Spectral Compute इत्यस्य SCALE toolkit विकासकान् NVIDIA इत्यस्य असेंबली इत्यस्य उपरि अवलम्बं विना CUDA-सङ्गतसाधनशृङ्खलायाः माध्यमेन AMD GPUs इत्यत्र मूलतः CUDA कार्यक्रमान् चालयितुं समर्थयति

स्पेक्ट्रल् कम्प्यूट् इत्यस्य मुख्याधिकारी उक्तवान् यत् जीपीयू-इत्यत्र आधुनिकसीपीयू-सदृशं मुक्तस्रोतवातावरणं भवितुमर्हति, तथा च विभिन्नमञ्चानां मध्ये अन्तरसंयोजनं भवितुमर्हति ।

SCALE टूलकिटं सप्तवर्षेषु विकसितम् आसीत् यत् मार्केट् इत्यस्मिन् अनन्यतायाः बाधाः दूरीकर्तुं हार्डवेयर-मञ्चानां मध्ये अन्तरक्रियाशीलतां प्रवर्धयितुं च शक्यते स्म

सम्प्रति SCALE इत्यस्य परीक्षणं बहुषु अनुप्रयोगेषु कृतम् अस्ति, यत्र Blender, Llama-cpp, XGboost, FAISS, GOMC, STDGPU, Hashcat तथा ​​NVIDIA Thrust इत्यादीनि सन्ति, तथा च AMD इत्यस्य RDNA 3 तथा RDNA 2 आर्किटेक्चरं प्रयोक्तुं शक्नोति

तदतिरिक्तं क्वालकॉम्, गूगल, इन्टेल् इत्यादयः प्रमुखाः निर्मातारः अपि CUDA इत्यस्य विकल्पान् प्रदातुं नूतनं AI सॉफ्टवेयर-मञ्चं निर्मातुं एकीकृत्य एनवीडिया-विपण्यस्थानं अधिकं चुनौतीं दातुं योजनां कुर्वन्ति