समाचारं

स्पेसएक्स् इत्यनेन शीघ्रमेव फाल्कन् ९ इत्यस्य उड्डयनं पुनः आरभ्यतुं FAA इत्यस्मै आवेदनपत्रं प्रस्तौति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे जुलैमासस्य १८ दिनाङ्के वार्तानुसारं SpaceX’s...बाजःसं.9रॉकेट प्रक्षेपण दुर्लभेन दोषेण २० स्टारलिङ्क् उपग्रहाः पुनः पृथिव्यां पतिताः । यद्यपि संघीयविमानप्रशासनं (FAA) अद्यापि रॉकेटप्रक्षेपणस्य विफलतायाः विशिष्टकारणानां अन्वेषणं कुर्वन् अस्ति तथापि अन्वेषणस्य समाप्तेः पूर्वं यथाशीघ्रं फाल्कन ९ मिशनं पुनः आरभेत इति आशास्ति

स्पेसएक्स् इत्यनेन FAA इत्यस्मै औपचारिकं अनुरोधं प्रदत्तं यत् कदा प्रक्षेपणं पुनः आरभ्यतुं शक्यते इति कथ्यते।

FAA इत्यनेन प्रकटितं यत् SpaceX इत्यनेन Starlink Group 9-3 इति मिशनस्य विसंगतयः विषये प्रचलति अन्वेषणस्य समये सार्वजनिकसुरक्षानिर्धारणस्य अनुरोधः कृतः ।

FAA दस्तावेजे उक्तं यत् सार्वजनिकसुरक्षानिर्णयस्य अर्थः अस्ति यत् प्रक्षेपणसेवाप्रदाता मन्यते यत् विफलता "महत्त्वपूर्णसुरक्षाप्रणालीं न सम्मिलितवती तथा च जनसुरक्षायाः कृते खतरा न जनयति स्म" इति यदि अनुमोदितं भवति तर्हि SpaceX FAA इत्यस्य अन्वेषणं निरन्तरं भवति चेदपि Falcon 9 इत्यस्य उड्डयनं पुनः आरभुं शक्नोति।

FAA इत्यनेन अपि उक्तं यत् सः अनुरोधस्य समीक्षां कुर्वन् अस्ति तथा च सम्पूर्णप्रक्रियायां आँकडानां सुरक्षामानकानां च उपरि सख्यं अवलम्बनं करिष्यति। अस्मिन् स्पेसएक्स् इत्यस्य विद्यमानस्य उड्डयनसुरक्षाप्रणालीनां मूल्याङ्कनं, गतसप्ताहे घटितस्य विफलतायाः प्रकृतिः च अन्तर्भवति ।

यदि स्पेसएक्स् "अन्तिमदुर्घटनाजागृतिप्रतिवेदनं" सम्पन्नं करोति, तदनन्तरं सुधारात्मकपरिहारं च स्पष्टीकरोति तर्हि FAA अपि प्रक्षेपणस्य अनुमोदनं कर्तुं शक्नोति ।परितः गच्छतु . स्पेसएक्स् परिवर्तनं कार्यान्वितुं शक्नोति तस्मात् पूर्वं FAA इत्यस्य प्रतिवेदनस्य समीक्षां स्वीकारं च करणीयम् ।

सम्प्रति FAA इत्यनेन फाल्कन ९ विमानस्य सर्वाणि कार्याणि यावत् विफलतायाः कारणस्य अन्वेषणं न सम्पन्नं भवति तावत् यावत् स्थगितम् अस्ति । विलम्बेन अनेकाः रॉकेटप्रक्षेपणयोजनाः विलम्बः भवितुम् अर्हति, यत्र स्पेसएक्स् इत्यस्य स्टारलिङ्क् प्रणाली अपि अस्ति, या अस्य पतनस्य अन्ते यावत् मोबाईलफोनानां सेवां प्रदास्यति इति अपेक्षा अस्ति

गतगुरुवासरे यदा २० स्टारलिङ्क् उपग्रहान् वहन् फाल्कन् ९ रॉकेट् कैलिफोर्नियातः उड्डीयत तदा एषा दुर्घटना अभवत्। यद्यपि रॉकेटः सफलतया उड्डीयत तथापि द्वितीयः चरणः द्रव-आक्सीजन-लीकेज-कारणात् सर्वं दहनं सम्पन्नं कर्तुं असफलः अभवत्, यस्य परिणामेण योजनायाः अपेक्षया न्यून-कक्षायां २० उपग्रहाः नियोजिताः, अन्ते पुनः पृथिव्यां पतित्वा वायुमण्डले दग्धाः अभवन्

द्रव-आक्सीजन-लीकस्य विशिष्टं कारणं अद्यापि न निर्धारितम् । ३६४ सफलप्रक्षेपणानि कृत्वा फाल्कन् ९ रॉकेटस्य कृते एषा घटना अतीव दुर्लभा अस्ति । SpaceX इत्यनेन अद्यापि Falcon 9 इत्यस्य रॉकेटप्रक्षेपणस्य पुनः आरम्भस्य अनुरोधानाम् प्रतिक्रिया न दत्ता । (चेन्चेन्) ९.