समाचारं

हुवावे इत्यस्य कारस्य BU राजस्वस्य उछालः!

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपरि क्लिक् कुर्वन्तु↑"विद्युत् ज्ञान" २.focus on, ☆ "तारक" योजयितुं स्मर्यताम्!

इलेक्ट्रिक Zhijia News, जुलाई 17 दिनाङ्के, 36Kr Automobile इति प्रतिवेदनानुसारम्, अस्मिन् वर्षे जुलाईमासस्य आरम्भपर्यन्तं, Huawei इत्यस्य स्मार्टकारसमाधानस्य BU इत्यस्य राजस्वं 2024 तमे वर्षे 10 अरब युआन् यावत् भविष्यति। पूर्ववर्षेभ्यः तुलने हुवावे इत्यस्य वाहनस्य बीयू-आयः दुगुणः अभवत् । प्रासंगिकप्रतिवेदनानां विषये हुवावे इत्यनेन प्रतिक्रिया दत्ता यत् यदा वित्तीयप्रतिवेदनसूचनायाः विषयः आगच्छति तदा अधिकारीणा विमोचितानाम् आधिकारिकसूचनानाम् उल्लेखः अनुशंसितः भवति।

हुवावे इत्यस्य वार्षिकप्रतिवेदने ज्ञायते यत् २०२२ तः २०२३ पर्यन्तं हुवावे इत्यस्य कार बीयू इत्यस्य वार्षिकं राजस्वं क्रमशः २.१ अरबं ४.७ अर्बं च युआन् आसीत् केवलं अर्धवर्षे एव हुवावे इत्यस्य कार बीयू इत्यस्य राजस्वं विगतवर्षद्वयस्य कुलम् अतिक्रान्तम् हुवावे इत्यस्य वाहनस्य BU राजस्वस्य महती वृद्धिः अभवत्, मुख्यतया बृहत् ग्राहकस्य Cyrus इत्यस्य कारणात् । २०२४ तमस्य वर्षस्य प्रथमार्धे कुलम् १९४,२०० वाहनानि वितरितानि, येषु प्रायः १९०,००० वाहनानि हुवावे-साइरस-सहकारेण वितरितानि, येषु ९०% अधिकं भागः अभवत्

परन्तु वर्तमानस्य हुवावे ऑटो बीयू इत्यस्य स्वतन्त्रसञ्चालनस्य समर्थनाय अद्यापि १० अरब युआन् राजस्वं पर्याप्तं नास्ति । चङ्गन् ऑटोमोबाइल इत्यनेन पूर्वं घोषणा कृता यत् अस्मिन् वर्षे सितम्बरमासपर्यन्तं हुवावे ऑटो बीयू पृथक् भविष्यति, हुवावे-चाङ्गन्-योः संयुक्तोद्यमः भविष्यति इति डोङ्गफेङ्ग्, जीएसी इत्येतयोः अपि भागग्रहणे रुचिः अस्ति । हुवावे इत्यस्य कारस्य बीयू इत्यस्य समीपस्थः व्यक्तिः अवदत् यत् डोङ्गफेङ्ग् हुवावे इत्यनेन सह दीर्घकालं यावत् सम्पर्कं कुर्वन् अस्ति, सः संयुक्त उद्यमं स्थापयितुं निश्चितः अस्ति। यतो हि GAC इत्यस्य केचन दलाः Huawei इत्यस्य कार BU दलेन सह ओवरलैप् भवन्ति, अतः अद्यापि संयुक्त उद्यमस्य स्थापनायाः अनन्तरं Huawei इत्यस्य कार BU दलस्य कार्यस्य समन्वयः कथं करणीयः इति विचारयति

Auto BU इति Huawei इत्यस्य स्मार्टकारसमाधानविभागः २०१९ तमे वर्षे आधिकारिकतया स्थापितः । २०२१ तमस्य वर्षस्य मेमासे हुवावे-उपभोक्तृ-बीजी (अधुना टर्मिनल् बीजी) इत्यस्य मुख्यकार्यकारी यू चेङ्गडोङ्गः कार बीयू इत्यस्य मुख्यकार्यकारीरूपेण नियुक्तः, यस्मिन् बुद्धिमान् वाहनचालनम्, बुद्धिमान् संजालसंयोजनं, बुद्धिमान् काकपिट्, बुद्धिमान् वाहनप्रकाशः, बुद्धिमान् वाहननियन्त्रणं, बुद्धिमान् विद्युत्, बुद्धिमान् कारः च सन्ति cloud इत्यादीनि बहवः भिन्नाः व्यापारक्षेत्राणि। यु चेङ्गडोङ्ग् सम्प्रति हुवावे ऑटोमोटिव् बीयू इत्यस्य अध्यक्षरूपेण कार्यं करोति ।

Huawei Auto BU इत्यस्य मुख्यतया त्रीणि व्यावसायिकमाडलाः सन्ति :

प्रथमं मानकभागप्रतिरूपं भवति, यत् वाहनकम्पनीभ्यः मानकघटकं प्रदाति, यथा मोटरः, इलेक्ट्रॉनिकनियन्त्रणम् इत्यादयः ।

द्वितीयं Huawei इत्यस्य HI मॉडल् अस्ति, यस्मिन् मुख्यतया कारनिर्मातृभिः सह गहनसहकार्यं भवति यत् तेन प्रौद्योगिकीपुनरावृत्तिः भवति तथा च स्मार्टड्राइविंग्, स्मार्टकाकपिट् इत्यादिषु पक्षेषु उपयोक्तृअनुभवस्य निरन्तरं उन्नयनं भवति

तृतीयः स्मार्टकारचयनम् (Hongmeng Zhixing) मॉडलः अस्ति, यः सम्प्रति जीवनस्य सर्वेभ्यः क्षेत्रेभ्यः सर्वाधिकं ध्यानं आकर्षितवान् अस्ति अर्थात् हुवावे न केवलं कारकम्पनीनां कृते पूर्ण-स्टैक-समाधानं प्रदातुं शक्नोति, अपितु सॉफ्टवेयरं अपि अन्तर्भवति परिचालनं, तथा च विगतदशवर्षेषु हुवावे इत्यस्य टर्मिनलव्यापारः C’s ब्राण्ड्, चैनल्, रिटेल्, मार्केटिंग् अनुभवः परिवर्तनस्य माध्यमेन सञ्चितः। अस्य मॉडलस्य अन्तर्गतं हुवावे इत्यस्य वर्तमानसाझेदाराः चत्वारि वाहनकम्पनयः सन्ति : साइरस, चेरी, बीएआईसी, जेएसी च द्वयोः पक्षयोः सहकारीब्राण्ड् वेन्जी, झीजी, क्षियाङ्गजी, ज़ुंजी च सन्ति ।