समाचारं

जर्मनीदेशस्य राजनैतिकमण्डलानि मर्केलस्य ७० तमे जन्मदिने अभिनन्दनं कुर्वन्ति, श्कोल्ज्: सा देशस्य कृते अथकं कार्यं करोति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] जुलैमासस्य १७ दिनाङ्के जर्मनीदेशस्य पूर्वप्रधानमन्त्री मर्केल् इत्यस्याः ७०तमं जन्मदिनम् आचरितम् । जर्मन-प्रेस-एजेन्सी-संस्थायाः १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं बहवः जर्मन-राजनेतारः मर्केल्-महोदयाय अभिनन्दनं कृतवन्तः, यत्र तस्याः बहवः प्रतियोगिनः अपि आसन् मर्केल् स्वयमेव जनदृष्ट्या दूरं स्थातुं स्वस्य ७०तमं जन्मदिनं "शान्ततया" आचरति स्म, यथा सा जर्मनीदेशस्य कुलपतित्वेन कृतवती ।

समाचारानुसारं जर्मनीदेशस्य पूर्वकुलाधिपतिः श्रोडरः मर्केलस्य विषये अवदत् यत् "सर्वराजनैतिकविरोधिषु सा विशेषा अस्ति" सः अवदत् यत् "मर्केलस्य 'विशिष्टं उत्तरजर्मनी आकर्षणम्' अन्येषां विषये तस्याः व्यङ्ग्यं च The capacity for self-irony" इति ” इति । वर्तमानः जर्मनीदेशस्य चान्सलरः श्कोल्ज् इत्यनेन मर्केलस्य "प्रभावशालिनः राजनैतिकवृत्तेः" प्रशंसा अपि कृता । सः सामाजिकमाध्यमेषु लिखितवान् यत् "सा देशस्य कृते अथकं कार्यं करोति। (भवतः) जन्मदिनस्य शुभकामना: जर्मनीदेशस्य राष्ट्रपतिः स्टैन्मेयरः तस्याः प्रशंसाम् अकरोत् यत् "अस्माकं लोकतन्त्रस्य आदर्शः" इति।

मर्केलस्य जन्म १९५४ तमे वर्षे जुलैमासस्य १७ दिनाङ्के जर्मन-लोकतान्त्रिकगणराज्यस्य (पूर्वजर्मनी) हैम्बर्ग्-नगरे अभवत् । सा पूर्वपूर्वजर्मनीविज्ञानस्य अकादमीयाः भौतिकरसायनशास्त्रकेन्द्रे शोधकर्त्रीरूपेण कार्यं कृतवती, अनन्तरं पूर्वपूर्वजर्मनीसर्वकारस्य उपप्रवक्त्री अभवत् १९९० तमे वर्षे जर्मनीद्वयस्य पुनः एकीकरणानन्तरं मर्केल् संघीयगणराज्यजर्मनीदेशस्य बुण्डेस्टैग्-सदस्यत्वेन निर्वाचिता, महिला-पर्यावरणादिविभागानाम् प्रभारीमन्त्रीरूपेण अपि कार्यं कृतवती जर्मनी-इतिहासस्य महत्त्वपूर्णराजनैतिकव्यक्तित्वेन मर्केलस्य जर्मनीदेशस्य पुनर्एकीकरणानन्तरं तस्य विकासे निर्णायकः प्रभावः अस्ति । २००० तः २०१८ पर्यन्तं सा क्रिश्चियन डेमोक्रेटिक यूनियनस्य अध्यक्षा आसीत् । मर्केलस्य प्रधानमन्त्रित्वेन १६ वर्षेषु जर्मनीदेशे वैश्विकवित्तीयसंकटः, यूरोपीयऋणसंकटः, यूरोपीयशरणार्थीसंकटः इत्यादीनां प्रमुखघटनानां अनुभवः अभवत् अस्मिन् काले अधिकांशजर्मनजनाः मर्केलस्य कार्यस्य पुष्टिं कृतवन्तः जर्मन-समाचार-दूरदर्शनस्य सर्वेक्षणेन ज्ञातं यत् जर्मनी-देशस्य ५५% जनाः मन्यन्ते यत् मर्केल्-महोदयेन जर्मनी-देशं स्वस्य उत्तराधिकारिणा श्कोल्ज्-महोदयात् उत्तमरीत्या विविध-संकटान् अतितर्तुं शक्यते इति

समाचारानुसारं मर्केल् पदं त्यक्त्वा विविधानि कार्यप्रस्तावान् अङ्गीकृत्य स्वस्य संस्मरणग्रन्थस्य "स्वतन्त्रता" इति लेखने एकाग्रतां कृतवती । अस्य बहुप्रतीक्षितस्य पुस्तकस्य प्रकाशनं अस्मिन् वर्षे नवम्बरमासे भविष्यति। (आओकि) ९.