समाचारं

जर्मन-कानून-प्रवर्तन-संस्थाः प्रायः ५०,००० बिटकॉइन-रूप्यकाणि "आपातकालीन-विक्रयणं" कृतवन्तः, येन २.६ अरब-यूरो-अधिकं अर्जितम्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये १६ जुलै दिनाङ्के जर्मनीदेशस्य सैक्सोनीदेशस्य ड्रेस्डेन्-नगरस्य अभियोजककार्यालयेन प्रकाशितेन प्रेसविज्ञप्तौ ज्ञातं यत् २०२४ तमस्य वर्षस्य जूनमासस्य १९ दिनाङ्कात् २०२४ तमस्य वर्षस्य जुलैमासस्य १२ दिनाङ्कपर्यन्तं जर्मनीदेशस्य फ्रैंकफर्टनगरे सैक्सोनी-वर्चुअल्-मुद्रा-संरक्षण-प्रक्रिया-केन्द्रं, व्यावसायिक-प्रतिभूति-व्यापार-केन्द्रं च प्रायः ४९,८५८ बिटकॉइनस्य विक्रयणं बैंकेन Scheich Wertpapierspezialist AG इत्यस्य सहकारेण संघीय-आपराधिकपुलिसकार्यालयस्य समर्थनेन च सम्पन्नम् विक्रयात् प्राप्तं धनं प्रायः २.६३९ अर्ब यूरो आसीत् ।

प्रेसविज्ञप्तौ उक्तं यत् जर्मनीदेशेन एतावता बृहत्प्रमाणेन बिटकॉइनस्य आपत्कालीनविक्रयः प्रथमवारं कृतः। बिटकॉइनविक्रयात् प्राप्तं धनं अद्यापि सैक्सोनीराज्यसर्वकारस्य बजटे न योजितम्, परन्तु यावत् आपराधिककार्यवाही अन्ततः समाप्तं न भवति तावत् अस्थायीरूपेण धारिता अस्ति।

अस्मिन् वर्षे जनवरीमासे जर्मनीदेशस्य सैक्सोनीराज्ये पुलिसैः "Movie2k" इति समुद्री-चोरी-पोर्टल्-सञ्चालकात् १.९६ अरब-यूरो-मूल्यानां बिटकॉइन-समूहः जप्तः

ज्ञातव्यं यत् जर्मनीदेशे बिटकॉइनविक्रयस्य प्रथमदिने जूनमासस्य १९ दिनाङ्के बिटकॉइनस्य मूल्यं प्रायः ६५,००० अमेरिकीडॉलर् आसीत्, ततः सर्वं मार्गं पतितम् एकदा ६ जुलै दिनाङ्के ५३,७१७ अमेरिकीडॉलर् यावत् पतितम्, ततः च क्रमेण स्वस्थः अभवत् । सम्प्रति बिटकॉइनस्य मूल्यं प्रायः ६५,००० डॉलरं यावत् पुनः प्राप्तम् अस्ति ।