समाचारं

मूल्यं RMB 209,900 तः, द्वयोः शक्तिविकल्पयोः सह, Volkswagen ID.UNYX तथा Volkswagen pure electric coupe SUV इति मार्केट् मध्ये सन्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन 17 जुलाई दिनाङ्के ज्ञापितं यत् Volkswagen (Anhui) इत्यस्य प्रथमं शुद्धं विद्युत् मॉडलं ID.UNYX इत्येतत् अद्य रात्रौ आधिकारिकतया प्रक्षेपणं कृतम् अस्ति अस्य कारस्य कुलम् 3 मॉडल् अस्ति, यस्य मूल्यं 209,900 तः 249,900 युआन् पर्यन्तं भवति। ID.UNYX इति शुद्धं इलेक्ट्रिक् कॉम्पैक्ट् कूप SUV अस्ति यत् द्वौ रेन्ज् संस्करणौ प्रदाति, यस्य व्याप्तिः क्रमशः ६२१ किलोमीटर् ५६५ किलोमीटर् च अस्ति ।


रूपस्य डिजाइनस्य दृष्ट्या ID.UNYX कूप SUV इत्यस्य आकारं स्वीकुर्वति यत् अग्रे मुखं थ्रू-टाइप् लाइट् स्ट्रिप् इत्यनेन सुसज्जितम् अस्ति तथा च ए-स्तम्भाः निलम्बितस्य छतस्य दृश्यप्रभावं निर्मातुं कृष्णीकृताः सन्ति । शरीरस्य पार्श्वे एकं व्याकुलमुद्रां प्रस्तुतं भवति, अर्धगुप्तद्वारहस्तकस्य डिजाइनं, कृष्णभ्रूः बाह्यदर्पणं च, २१-इञ्च्-रिम्स् च, सर्वं वाहनं क्रीडालुं दृश्यते


पृष्ठभागस्य डिजाइनस्य दृष्ट्या ID.UNYX अद्वितीयरूपेण थ्रू-टाइप् टेललाइट् सेट् तथा रियर स्पॉयलर इत्यनेन सुसज्जितः अस्ति पृष्ठभागस्य बम्परक्षेत्रे निम्नतरः डिफ्यूजरः, सुवर्णस्य लोगो च भवति विलास।



शरीरस्य आकारस्य दृष्ट्या ID.UNYX इत्यस्य अद्वितीयदीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४६६३/१८६०/१६१० मि.मी., चक्रस्य आधारः २७६६ मि.मी. FAW-Volkswagen’s ID.4 CROZZ इत्यस्य तुलने द्वयोः आकारस्य बहु अन्तरं नास्ति ।

आईटी हाउस् इत्यनेन अवलोकितं यत् आन्तरिकस्य दृष्ट्या ID.UNYX अद्वितीयरूपेण ID परिवारस्य डिजाइनभाषां निरन्तरं करोति, एतत् प्लवमानं केन्द्रीयनियन्त्रणपटलं, सपाटतलयुक्तं सुगतिचक्रं च जेबशैल्याः शिफ्टतन्त्रेण च सुसज्जितम् अस्ति । तथा नूतनेन ID .S 5.0 वाहनव्यवस्थायाः सह सुसज्जितम् अस्ति। विन्यासस्य दृष्ट्या एतत् कारं ३६० डिग्री-विहङ्गम-चित्रं, हरमन-कार्डन्-श्रव्यं, विहङ्गम-वितानं, पृष्ठीय-वातानुकूलन-आउटलेट्, विद्युत्-पुच्छद्वारं च प्रदाति



तदतिरिक्तं सर्वाणि ID.UNYX श्रृङ्खलानि IQ Drive intelligent driving manager तथा Volkswagen इत्यस्य नवीनतमसहायकड्राइविंग सिस्टम् इत्यनेन सुसज्जितानि सन्ति, यत् Travel Assist 3.0 पूर्ण-यात्रा-ड्राइविंग-सहायता-प्रणाली (इण्टरैक्टिव लेन-परिवर्तन-सहायता-प्रणाली सहितम्) अन्यकार्यं च प्रदाति नवीनं कारं IQ Park parking steward function इत्यनेन सह अपि मानकरूपेण आगच्छति, यत् 12 अल्ट्रासोनिक रडारैः, 360-डिग्री पैनोरमिक-कॅमेरा-इत्यनेन च सुसज्जितम् अस्ति

शक्तिस्य दृष्ट्या ID.UNYX अद्वितीयरूपेण रियर-व्हील-ड्राइव् तथा चतुर्-व्हील-ड्राइव् मॉडल् प्रदाति । पृष्ठचक्रचालकस्य अधिकतमशक्तिः १७० किलोवाट् भवति; ५.६ सेकेण्ड् मध्ये ०-१०० कि.मी./घण्टापर्यन्तं त्वरणसमयः भवति । अस्य कारस्य क्षमता ८२.४ किलोवाट् घण्टायाः शक्तिबैटरी अस्ति तथा च चतुर्चक्रचालकस्य संस्करणस्य क्रूजिंग् रेन्जः ५६५ किलोमीटर् अस्ति क्रीडा, अर्थव्यवस्था, आरामः, व्यक्तिगतं गतिशीलं च कर्षणम्।

फोक्सवैगन अनहुइ इत्यस्य स्थापना २०१७ तमे वर्षे अभवत्, चीनदेशे फोक्सवैगनस्य तृतीयः वाहनसंयुक्तः उद्यमः अस्ति । २०२० तमे वर्षे फोक्सवैगन चीनेन जियाङ्गहुआई फोक्सवैगनस्य ५०% भागं अधिग्रहीतवान् तथा च जेएसी फोक्सवैगनस्य इक्विटी ७५% यावत् वर्धयित्वा संयुक्त उद्यमस्य नियन्त्रणं प्राप्तवान् २०२३ तमस्य वर्षस्य अन्ते फोक्सवैगन (अन्हुई) कम्पनी लिमिटेड् इत्यनेन यूरोपीयबाजारे निर्यातार्थं शुद्धविद्युत्माडलस्य Cupra Tavascan इत्यस्य उत्पादनं आधिकारिकतया आरब्धम् ।