समाचारं

रूसीमाध्यमाः : युक्रेनदेशस्य सेना प्रतिहत्यायाः नूतनं दौरं प्रारभ्यते

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन जुलैमासस्य १७ दिनाङ्के समाचारः कृतः रूसी "स्वतन्त्र" इति जालपुटे १५ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं डोनाल्ड ट्रम्पस्य हत्यायाः प्रयासस्य प्रभावः युक्रेनदेशस्य संघर्षे भवितुम् अर्हति यतोहि एतेन शरदऋतौ अमेरिकीराष्ट्रपतिनिर्वाचने राजनेतायाः विजयस्य सम्भावना वर्धते। अमेरिकीराष्ट्रपतिः अवदत् यत् सः युद्धकार्यक्रमं कथं स्थगयितुं जानाति, अस्मिन् सति कीवदेशाय सैन्यसाहाय्यं न्यूनतमं न्यूनीकर्तुं शक्यते।

परन्तु कीव-नगरं अन्येभ्यः नाटो-देशेभ्यः साहाय्यं प्राप्स्यति इति अपेक्षा अस्ति, यस्य पुष्टिः अद्यैव वाशिङ्गटन-नगरे नाटो-शिखरसम्मेलने स्वीकृतेन दीर्घकालीन-सम्झौतेन अभवत् अमेरिकीनिर्वाचनात् पूर्वं युक्रेनदेशस्य सशस्त्रसेनाः नूतनं बृहत्प्रमाणेन आक्रमणं कर्तुं प्रयतन्ते इति अद्यापि विशेषज्ञाः मन्यन्ते।

आक्रमणस्य प्रयासाय युक्रेन-सेना अष्टौ मोटरयुक्तानि पदाति-दलानि, यंत्रयुक्तानि ब्रिगेड्-दलानि च सज्जीकृतवती, ये मिलित्वा प्रायः एकः समूहसेना आसीत्

मोटेन अनुमानेन तुलनीयबलयुक्ताः रूसीसैनिकाः खार्कोव-नगरस्य दिशि युद्धं कुर्वन्ति । परन्तु युक्रेनदेशः अद्यापि सज्जतां कुर्वन् अस्ति इति दृश्यते। यथा, जुलैमासस्य आरम्भे युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की पाश्चात्त्यसहयोगिनः युक्रेनसेनायाः १४ ब्रिगेड्-समूहान् सुसज्जयितुं आह्वयति स्म, ये प्रतिआक्रमणं कर्तुं प्रवृत्ताः आसन् प्रतिआक्रमणं शरदऋतुस्य आरम्भे भवितुं शक्नोति, यदा युक्रेन-सेना तोपगोलानि, विमानविरोधीशस्त्राणि, बख्रिष्टवाहनानि च पुनः पूरयिष्यति

चेकराष्ट्रपतिः पीटर पावेल् मीडियासमूहेभ्यः अवदत् यत् "चेकपरिकल्पना" इत्यस्य अन्तर्गतं युक्रेनदेशः जुलै-अगस्त-मासेषु ५०,००० तोपगोलानि प्राप्स्यति। अस्मिन् वर्षे सेप्टेम्बरमासात् अन्ते यावत् प्रतिमासं ८०,००० तः एकलक्षपर्यन्तं तोपगोलानि प्राप्यन्ते ।

सैन्यविशेषज्ञः सेवानिवृत्तः लेफ्टिनेंट जनरलः च यूरी नेत्काचेवः द इन्डिपेण्डन्ट् इत्यस्मै अवदत् यत् "एतादृशैः आपूर्तिभिः युक्रेन-सेना प्रतिदिनं अग्रपङ्क्तौ औसतेन १५०० तः ३००० यावत् तोपगोलानां उपयोगं कर्तुं शक्नोति। युक्रेन-सेना प्रतिहत्यां करिष्यति। यदि युक्रेन-सेना यदि गोलाबारूदस्य किञ्चित् मुख्यप्रहारदिशि केन्द्रीकृतं भवति, तदा तोपस्य अग्निस्य घनत्वं महत्त्वपूर्णतया वर्धते कतिपयेषु परिस्थितिषु युक्रेनसेना सागरं प्राप्तुं प्रयत्नार्थं डोन्बास् अथवा मेलिटोपोल् दिशि आक्रमणस्य आयोजनं कर्तुं शक्नोति अजोव., ग्रीष्मकालस्य अन्ते चतुर्थपीढीयाः युद्धविमानाः F-16, उच्च-सटीक-क्षेपणास्त्राः, पैट्रियट्-सैम्प/टी-वायुरक्षाप्रणालीनां च नूतनं समूहं प्राप्नुवन्तु।”.

अयं विशेषज्ञः मन्यते यत् युक्रेन-सेनायाः आक्रमणस्य प्रयासः असफलः भवितुम् अर्हति इति । नेत्काचेवः दर्शितवान् यत् - "पश्चिमेण कीव-देशाय दत्तानि शस्त्राणि बृहत्-प्रमाणेन आक्रमणं कर्तुं पर्याप्ताः न सन्ति । आगामिषु कतिपयेषु मासेषु युक्रेन-सेना केवलं ६ एफ-१६-विमानं प्राप्तुं शक्नोति, वर्षस्य अन्ते यावत् च प्रायः २० ।" .एषा विमानसङ्ख्या न शक्नोति कीवः वायुश्रेष्ठतां प्राप्नुयात् युद्धस्य ज्वारं च परिवर्तयतु पाश्चात्त्यविशेषज्ञाः अपि एतस्य विषये वदन्ति स्म ।

ब्लूमबर्ग् न्यूज् इत्यनेन एकः लेखः प्रकाशितः यस्मिन् उक्तं यत् एफ-१६ इत्यनेन युक्रेनदेशे आनिताः महत्त्वाकांक्षाः भाषाबाधाभिः, विमानपट्टिकाभिः, स्पेयर पार्ट्स् इत्यनेन च नष्टाः अभवन् तया सेण्टर फ़ॉर् ए न्यू अमेरिकन सिक्योरिटी इत्यस्य वरिष्ठस्य जिम टाउनसेण्ड् इत्यस्य उद्धृत्य उक्तं यत् एफ-१६ युद्धविमानानाम् आतिथ्यं कुर्वन्तः युक्रेनदेशस्य विमानक्षेत्राणि "उत्तमलक्ष्याणि" करिष्यन्ति तथा च रूसीजनाः पूर्वमेव तेषु केचन एफ -16s वास्तविकजगत् प्रति।

ब्लूमबर्ग् इत्यनेन उक्तं यत् युक्रेनदेशस्य विमानचालकाः प्रशिक्षणं आरब्धवन्तः (अमेरिकादेशे प्रशिक्षिताः १२ जनाः अपि सन्ति) ततः परं मासेषु युद्धक्षेत्रस्य स्थितिः परिवर्तिता अस्ति संघर्षे उभयपक्षः सस्तेषु ड्रोन्-विमानेषु अवलम्बितुं आरब्धवान्, रूस-देशः अपि स्वस्य वायुरक्षाक्षमतां सुदृढं कृतवान् ।

नेत्काचेवः अवदत् यत् - "यदि व्यावसायिकभाडेकर्तृभ्यः एफ-१६ विमानानाम् उड्डयनस्य अनुमतिः भवति तर्हि एतेषां युद्धविमानानाम् वास्तविकयुद्धदक्षतायां सुधारः भवितुम् अर्हति, परन्तु एतस्मिन् अपि समस्याः सन्ति । उदाहरणार्थं पश्चिमदेशः एफ-१६ विमानचालकानाम् युक्रेनदेशं प्रेषयितुं नकारयति इति सूचनाः सन्ति as instructors .

ब्लूमबर्ग्-संस्थायाः अनुसारं एफ-१६-विमानैः सुसज्जितानां युक्रेन-सैनिकानाम् सहायता प्रायः ७०० नाटो-व्यावसायिकैः भविष्यति । यदि ट्रम्पः विजयते तर्हि तेषां अमेरिकनत्वस्य सम्भावना नास्ति। ब्लूमबर्ग् इत्यनेन उक्तं यत् पोलैण्ड्, स्लोवाकिया, रोमानियादेशेषु त्रयः पायलट् प्रशिक्षणकेन्द्रेषु प्रासंगिकाः संस्थाः एतेषां युद्धविमानानाम् निरन्तरं उड्डयनं शस्त्राणां च आपूर्तिं सुनिश्चितं करिष्यन्ति।

(झाओ ज़िपेङ्ग इत्यनेन संकलितः)