समाचारं

चीनीय-रूसी-बेडाः उत्तर-अक्षांशस्य २० तमे समानान्तरेण दक्षिण-चीन-सागरे प्रविष्टवन्तः फिलिपिन्स्-देशस्य क्षेत्रम् अद्यापि अनिर्णयितम् अस्ति, तस्य विषये चर्चां कर्तुं समयः अस्ति ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतः रूस-युक्रेनयोः मध्ये द्वन्द्वः प्रारब्धः, रूसः "पूर्वं दृष्टवान्" तदा आरभ्य सैन्यसहकार्यं चीन-रूसी-सम्बन्धानां अत्यन्तं महत्त्वपूर्णः घटकः अभवत् पूर्वं सहकार्यं केवलं सैन्य-तकनीकी-स्तरस्य एव आसीत्, मुख्यतया संयुक्त-अनुसन्धान-विकास-आयुधानां आयात-निर्यात-विगत-वर्षद्वयेषु चीन-रूसयोः निरन्तरं संयुक्तसैन्य-अभ्यासः, संयुक्त-क्रूज् च अभवत्, तथा च सम्बन्धः द्वयोः देशयोः मध्ये सैन्यक्षेत्रे क्रमेण गभीरं भवति।अधुना एव चीन-रूस-देशयोः संयुक्तसमुद्रीसैन्यव्यायामस्य नूतनं दौरम् आरब्धम् अस्मिन् समये व्यायाममार्गः अतीव सार्थकः अस्ति ।

चीनीय-रूसी-नौसेना, संयुक्तं क्रूज्

"संयुक्तसमुद्री-२०२४" इति नामकं अयं सैन्य-अभ्यासः गतवर्षस्य संयुक्त-सैन्य-अभ्यासस्य अनुवर्तनम् अस्ति ।मुख्यविषयेषु लंगर-रक्षा, संयुक्त-टोही-पूर्वचेतावनी, संयुक्त-अन्वेषण-उद्धार, संयुक्त-वायु-क्षेपणास्त्र-रक्षा इत्यादयः विषयाः सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति

चीनदेशेन प्रेषिताः युद्धपोताः प्रकारः ०५२डी मार्गदर्शितः क्षेपणास्त्रविध्वंसकः "ननिङ्ग्", द्वौ प्रकारः ०५४ए मार्गदर्शितौ क्षेपणास्त्र-फ्रीगेटौ "Xianning" तथा "Dali", तथा च एकः व्यापकः आपूर्ति-जहाजः "Weishanhu", यदा तु रूसः Two Type 20380 मार्गदर्शित-क्षेपणास्त्र-फ्रीगेट् "Langang" इति । तथा "लिन्ली" प्रेषिताः, तथैव "इर्कुट्" इति बेडानां तैलवाहकं प्रेषितम्, ययोः द्वयोः नौसेनायोः युद्धक्रमे मुख्ययुद्धपोतयः सन्ति

बालिन्ताङ्गजलसन्धिः किमर्थं महत्त्वपूर्णः ?

ततः, चीनीय-रूसी-नौसेना-बेडाः कठिनं कार्यं आरब्धवन्तः संयुक्त-सैन्य-अभ्यासाः अद्यापि तत्रैव, चीन-देशस्य "यिन्चुआन्-जहाजः", "हेङ्गशुई-जहाजः", तथा च रूसी-देशस्य "परफेक्ट्"-फ्रीगेट्, ।ओसुमी जलसन्धितः दक्षिणपर्यन्तं गत्वा ताइवानद्वीपस्य पूर्वभागं परितः सुन्दरं चापं आकृष्य बालिन्टाङ्गजलसन्धिद्वारा दक्षिणचीनसागरे प्रविष्टम् अस्ति

भविष्ये "समुद्रगठबन्धन-२०२४" इत्यस्य चीनीय-रूसी-बेडानां मध्ये अयं बेडाः सम्मिलितः भविष्यति वा इति विषये अद्यापि कोऽपि प्रासंगिकः वार्ता नास्ति, परन्तु बालिन्टाङ्ग-जलसन्धिस्य स्थानं असाधारणं महत्त्वम् अस्ति किञ्चित्कालपूर्वं अस्माकं सैन्यस्य "शाण्डोङ्ग् शिप" इति विमानवाहकपोतस्य निर्माणं दक्षिणचीनसागरात् प्रशान्तमहासागरे प्रविश्य बाशीजलसन्धिस्य पारम्परिकमार्गस्य स्थाने बालिन्टाङ्गजलसन्धिं अपि गृहीतवती

द्वयोः जलसन्धियोः अन्तरं अस्ति यत् बाशी जलसन्धिः ताइवानद्वीपस्य बटानेस् द्वीपस्य च मध्ये स्थितः अस्ति, बालिन्टाङ्ग जलसन्धिः तु फिलिपिन्सदेशस्य लुजोन् द्वीपस्य बटानेस् द्वीपस्य च मध्ये स्थितः अस्ति चीनीय-नौसेना सहसा स्वमार्गं परिवर्त्य अधुना २० तमे समानान्तर-उत्तर-अक्षांशेन दक्षिण-चीन-सागरे रूसी-नौसेनाम् आकर्षितवती, येन विश्वस्य जनमतस्य कोलाहलः जातःयतः अस्मिन् अतीव संवेदनशीलः विषयः अन्तर्भवति, यथा : फिलिपिन्स्-प्रदेशः अनिर्णयः अस्ति ।

न भवतः प्रदेशः यदि भवन्तः तत् कब्जयन्ति तर्हि भवन्तः तत् थूकयितुम् अर्हन्ति।

वयं सर्वे जानीमः यत् फिलिपिन्स्-देशः पूर्वं स्पेन्-देशस्य उपनिवेशः आसीत्, अनन्तरं अमेरिका-देशेन तस्य उपनिवेशः अभवत्, १८९८ तमे वर्षे "स्पेनिश-अमेरिकन-शान्ति-सन्धिः" द्वयोः पक्षयोः फिलिपिन्स्-देशस्य क्षेत्रे स्पष्टाः प्रावधानाः कृताः, स्पेन्-देशः स्वीकुर्वितुं इच्छति इति पराजयं कृत्वा फिलिपिन्स्-देशस्य क्षेत्रं अमेरिका-देशाय समर्पयितुं सहमतः अभवत्,सन्धिषु न केवलं उक्तं यत् फिलिपिन्स्-क्षेत्रे मार्कोस्-सर्वकारेण दाविताः दक्षिण-चीन-सागर-द्वीपाः न सन्ति, न च २० तमे समानान्तरस्य उत्तरदिशि स्थिताः बटानेस्-द्वीपाः न सन्ति

अन्येषु शब्देषु, तस्मिन् समये अमेरिकादेशः स्पेनदेशश्च दक्षिणचीनसागरद्वीपानां बटानेस्द्वीपानां च सार्वभौमत्वं चीनदेशस्य एव इति अङ्गीकृतवन्तौ पश्चात् केवलं चीनस्य जापानविरोधियुद्धस्य, युद्धस्य च क्रमशः अनुभवाः एव आसन् मुक्तिः, तस्य राष्ट्रियशक्तेः दुर्बलीकरणं च, येन फिलिपिन्स्-देशः १९४६ तमे वर्षे स्वातन्त्र्यस्य अनन्तरं बटानेस्-द्वीपान् अवैधरूपेण कब्जां कृतवान् ।अधुना यावत् फिलिपिन्स्-देशः न केवलं दक्षिणचीनसागरे अस्माकं सार्वभौमत्वस्य उल्लङ्घनस्य प्रयासं कृतवान्, अपितु अस्माकं ताइवान-जलसन्धिक्षेत्रं प्रति अस्पष्टरूपेण दर्शयन् बटानेस्-द्वीपेषु सैन्यकेन्द्रं निर्मातुम् अमेरिका-देशाय प्रतिज्ञां कृतवान् |.स्वाभाविकतया अस्माभिः फिलिपिन्स्-देशाय एतादृशस्य दुर्व्यवहारस्य स्मरणार्थं व्यावहारिककार्याणि कर्तव्यानि सन्ति ।

आशा फिलिपिन्स, मूषक पूंछ रस

वयम् आशास्महे यत् मार्कोस्-सर्वकारः स्पष्टतया चिन्तयिष्यति यत् अवैधरूपेण कब्जाकृता भूमिः कदापि निहितः प्रदेशः न भविष्यति, यदा वमनस्य समयः भवति तदा वमनं भविष्यति |. "दक्षिणचीनसागरमध्यस्थता" इत्यादीनां दुष्टकायदानानां प्रवर्तनेन स्थितिं भ्रमितुं न प्रयतध्वम्। अस्मिन् संयुक्तसैन्यव्यायामे एकः विशेषः अभ्यासविषयः अपि अस्ति ।चीन-रूसी-बेडाः संयुक्तरूपेण एकं "अतिक्षेत्रीय-जहाजं" अवरुद्ध्य निरीक्षणार्थं तस्मिन् आरुह्य तस्य परिणामेण अवैध-शस्त्राणि वहन्तः इति ज्ञातम्, "कप्तानः" च गृहीतः .अस्मिन् किं निगूढम् अस्ति ?एतत् संकेतं यत् फिलिपिन्सदेशः यथाशीघ्रं स्पष्टतया पश्यति इति।

दक्षिणचीनसागरस्य विषये, यत्र रेन्'आइ-रीफ्, स्कारबोरो शोल्, ज़ियान्बिन्-रीफ्, थितु-द्वीपः च सन्ति, यस्य अवैधरूपेण फिलिपिन्स्-देशेन कब्जा अस्ति, चीनदेशः तेषु कस्यापि न त्यक्ष्यति सार्वभौमत्वस्य, प्रादेशिकस्य अखण्डतायाः च रक्षणस्य विषये चीनदेशः कदापि एकं पदं पश्चात् न कृतवान्, भविष्ये अपि एकं पदं अपि पश्चात् न गमिष्यति। अधुना, वयम् अद्यापि फिलिपिन्स्-देशेन सह वार्तालापं कर्तुं शक्नुमः, राजनैतिक-माध्यमेन मतभेदानाम् समाधानं कर्तुं च आशास्महे |यदा सर्वेषां साधनानां प्रयोगस्य विषयः आगच्छति तदा वयं कदापि न संकोचयिष्यामः।