समाचारं

युक्रेनदेशे यथा यथा आन्तरिकविवादः तीव्रः भवति तथा तथा ज़ेलेन्स्की एतावत् चिन्तितः यत् सः रूसदेशं शान्तिसम्मेलनं कर्तुं आमन्त्रयति, परन्तु निर्दयतापूर्वकं उपहासः क्रियते ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़ेलेन्स्की नाटो-शिखर-सम्मेलने भागं ग्रहीतुं अमेरिका-देशं गतः, बाइडेन्-इत्यनेन च सः स्नेहेन "राष्ट्रपतिः पुटिन्" इति उच्यते स्म सः अमेरिका-देशात् वायु-रक्षा-प्रणालीनां, एफ-१६-युद्धविमानानां च सहायार्थं प्रतिबद्धतां प्राप्तवान्, परन्तु एतानि शस्त्राणि उपकरणानि च कदा भविष्यन्ति वितरितः अद्यापि केकस्य एकः खण्डः अस्ति। तस्मिन् एव काले युक्रेनदेशस्य आन्तरिकस्थितिः निरन्तरं क्षीणा भवति The latest news,.युक्रेनदेशस्य वर्खोव्ना राडा-सदस्यः बेजुग्लाया इत्यस्य मतं यत् अलेक्जेण्डर् सिल्स्की युक्रेन-सेनायाः मुख्यसेनापतिरूपेण कार्यं कर्तुं योग्यः नास्ति

यदि भवन्तः इतः परं युद्धं कर्तुं न शक्नुवन्ति तर्हि केवलं मतदानं कुर्वन्तु।

अस्माकं पूर्वसामग्रीषु अपि एषा बेजुग्राया दृश्यते स्म यत् सा क्रोधेन शिकायतुं शक्नोति स्म यत् ज़ालुज्नी दुर्बलः अक्षमः च अस्ति तथा च युक्रेन-सेनायाः विजयाय नेतुम् असफलः अभवत् इदानीं सिरस्की इत्यस्याः मूल्याङ्कनं तथैव अस्ति इति सा अवदत् यत् सिरस्की तस्य मित्राणि च रूसदेशेन सह शान्तिसम्झौतेः पक्षे सन्ति इति वायुः प्राप्तः, तथापि युक्रेन-सेना विजयं प्राप्तुं न शक्नोति इति च अनुभवति स्मबेजुग्रायः क्रुद्धः सन् अवदत् यत् भवतः सैन्यस्य नूतनः रक्षामन्त्री उमेरोवः सहितः कीटसमूहः अस्ति यस्य नेतृत्वकौशलं नास्ति।

युक्रेनदेशस्य मीडियाभिः न उक्तं यत् सिल्स्की इत्यनेन अस्मिन् विषये कथं टिप्पणी कृता इति। परन्तु रूसी-युक्रेन-अग्रपङ्क्तौ स्थितिः अतीव स्पष्टा अस्ति, युक्रेन-सेना च विजयं प्राप्तुं न शक्नोति । रूसी रक्षामन्त्रालयेन प्रकाशितेन नवीनतमेन युद्धप्रतिवेदनेन उक्तं यत् विगत २४ घण्टेषु युक्रेनदेशस्य सेनायाः सहस्राणि सैनिकाः हारितवन्तः यद्यपि एषा संख्या निश्चितरूपेण अतिशयोक्तिः अस्ति तथापि चसोफियार् इत्यस्य दिशि षट् सैनिकाः निवृत्ताः ब्रिगेड् सेनापतिस्य क्रोधः, युक्रेन-सेनायाः पतनम् खलु केवलं कालस्य विषयः आसीत् ।

एतत् मशीनगनबिन्दुं १५ मीटर् उत्तरदिशि चालयन्तु।

अवश्यं ज़ेलेन्स्की इत्ययं न मन्यते यत् यावत् सः F-16 युद्धविमानं प्राप्स्यति तावत् सर्वं सुष्ठु भविष्यति।सः पाश्चात्य-सहयोगिभ्यः अवदत् यत् युक्रेन-सेना १४ सैनिकदलानि संयोजितवती अस्ति यावत् भवान् शस्त्राणि गोलाबारूदं च प्रदातुं इच्छति तावत् युक्रेन-सेना न्यूनातिन्यूनं शरदऋतुः आरम्भपर्यन्तं प्रतिहत्यायाः नूतनं दौरं कर्तुं शक्नोति।केचन विश्लेषकाः मन्यन्ते यत् जेलेन्स्की इत्यनेन बेजुग्लाया इत्यस्य माध्यमेन सिल्स्की इत्यस्य निन्दां क्रुद्धतया कृता यत् सैन्यं चेतयितुं यत् अहं पूर्वमेव परिश्रमं करोमि, भवद्भिः अवश्यमेव धारयितव्यम् इति।

परन्तु प्रश्नः अस्ति यत्, किं पाश्चात्त्यसहयोगिनः युक्रेनदेशस्य कृते "शस्त्राणि गोलाबारूदं च सुसज्जितानि" कर्तुं इच्छन्ति? अमेरिकनजनानाम् प्रतिज्ञाः साकाराः भविष्यन्ति इति कियत् सम्भाव्यते? यदि अस्मिन् वर्षे नवम्बरमासे ट्रम्पः वैन्सं व्हाइट हाउस् प्रति नेष्यति तर्हि युक्रेनदेशस्य विषये तेषां दृष्टिकोणं स्पष्टं भविष्यति यत् ते अधिकं नियन्त्रणं ग्रहीतुं न इच्छन्ति।

उपरिष्टात् ज़ेलेन्स्की अद्यापि कठोरः अस्ति यत् सः ट्रम्पस्य सत्तां प्राप्तुं चिन्तितः नास्ति, परन्तु वास्तविकता तम् निवृत्तेः सज्जतां कर्तुं बाध्यं करोति। एषः निवृत्तिः, स्वयं ज़ेलेन्स्की इत्यस्य मते, नूतनव्यापकशान्तियोजनां प्रस्तावितुं, नवम्बर् ५ दिनाङ्के अमेरिकीराष्ट्रपतिनिर्वाचनात् पूर्वं द्वितीयं रूस-युक्रेन-शान्ति-शिखरसम्मेलनं कर्तुं च अस्ति ।सः अतीव उदारतया अवदत् यत्सम्मेलने रूसस्य सहभागितायाः विषये तस्य "कोऽपि आक्षेपः नास्ति" स्पष्टतया प्रथमस्य शान्तिशिखरसम्मेलनस्य निराशाजनकसमाप्तेः पाठं सः ज्ञातवान् ।

ज़ेलेन्स्की वार्तालापं कर्तुं सहमतः अस्ति

ज़ेलेन्स्की त्यजति, रूसः प्रलोभनं गृह्णीयात् वा? उत्तरं स्पष्टतया न इति। प्रथमं युक्रेनदेशे एव रूसदेशेन सह शान्तिवार्तायां निषेधं कृत्वा कानूनम् अस्ति । सम्मेलने एव भागं ग्रहीतुं रूसदेशं प्रति ज़ेलेन्स्की इत्यस्य आमन्त्रणं अवैधम् अस्ति । द्वितीयं, युक्रेनदेशे शान्तिशिखरसम्मेलनस्य अर्थः केवलं गुटनिर्माणं कृत्वा रूसदेशे दबावं स्थापयितुं वर्तते।किमर्थं रूसदेशः वार्तामेजस्य समीपे किमपि त्यजेत् यत् अन्ये युद्धक्षेत्रे प्राप्तुं शक्नुवन्ति?

रूस-राष्ट्रपति-प्रेस-सचिवः पेस्कोव-महोदयः पृष्टः यत् सः द्वितीय-रूस-युक्रेन-शान्ति-शिखरसम्मेलने भागं गृह्णीयात् वा इति सः प्रत्यक्षतया प्रतिक्रियाम् अददात् यत् युक्रेन-शान्ति-शिखरसम्मेलनं शान्ति-सम्मेलनं सर्वथा नास्ति, तथा च वयं न अवगच्छामः यत् सः स्वयं किम् अभिप्रेतवान् इति | पूर्वं प्रतिवदति स्म, .युक्रेनदेशेन समये एव निर्वाचनं न कृतम् ।

रूसः - एतावत् हास्यं, एतस्य विषये वक्तुं आवश्यकता नास्ति

यथा ज़ेलेन्स्की यस्मिन् विषये आकृष्टः अस्ति, यत् युक्रेनदेशः नाटो-सङ्घं सम्मिलितुं शक्नोति वा इति विषये रूसस्य विदेशमन्त्री लाव्रोवः सद्यः समाप्ते संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे स्पष्टतया अवदत् यत् युक्रेनस्य नाटो-सदस्यता केवलं असत्यम् एव।ते ज़ेलेन्स्की इति हास्यकलाकारं प्रति आडम्बरं गृहीत्वा अमेरिकादेशस्य कृते रूसदेशेन सह युद्धं कर्तुं प्रेरितवन्तः ।