समाचारं

जापानीयुद्धपोताः अस्माकं जले बलात् प्रविष्टाः चीनदेशेन कठोरप्रतिनिधित्वं स्थापितं भविष्ये च स्थितिः वर्धयितुं शक्नोति।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानी-समुद्री-आत्म-रक्षा-सेना-विध्वंसकं "सुजुत्सुकी" इति जहाजं गतसप्ताहे चीनस्य प्रादेशिकजलक्षेत्रे बलात् प्रविशति स्म । विदेशमन्त्रालयेन जापानदेशं प्रति गम्भीरप्रतिनिधित्वं कृतम् । एषा घटना न एकान्तिकघटना, न च आकस्मिकघटना । एतत् केवलं भविष्ये अधिकाधिकं भविष्यति।

एषा एकान्तघटना नास्ति इति वक्तुं प्रशान्तसागरे चीन-अमेरिका-देशयोः वर्तमानस्य समुद्रीयवायुयुद्धस्य महत्त्वपूर्णः भागः इति अर्थः अमेरिकीसैन्यं सम्प्रति २९ देशान् सङ्गृह्य प्रशान्तसागरस्य रिम् सैन्यव्यायामस्य आयोजनं कुर्वन् अस्ति । तावत् वयं तात् कृते टिट् स्मः:

प्रथमं पीएलए शाण्डोङ्ग-विमानवाहक-निर्माणं मियाको-जलमार्गं त्यक्त्वा गुआम-नगरस्य पश्चिमदिशि स्थितं जलं प्रविष्टवान्;

द्वितीयं, जनमुक्तिसेनायाः पूर्वीयनाट्यकमाण्डेन ताइवानजलसन्धिदिशि बृहत्प्रमाणेन सैन्यअभ्यासस्य आयोजनं कृतम् । अयं व्यायामः कियत् विशालः अस्ति ? झेजियांग विमाननपुलिस ६३६/२४ इत्यस्य प्रतिवेदनानुसारं प्रायः ६ देशान्तरस्य अक्षांशस्य च समन्वयक्षेत्रेषु विस्तृतम् अस्ति ।

तस्मिन् एव काले ताइवानद्वीपस्य परितः पूर्वीयनाट्यवायुसेनायाः ६६ युद्धविमानाः प्रचलन्ति स्म । ताइवानदेशस्य कठपुतलीसेना अवदत् यत् अयं स्केलः अस्मिन् वर्षे "युनाइटेड् तलवार-२०२४ए" इत्यस्य ६२ स्केलम् अतिक्रान्तवान्, एकस्मिन् दिने सर्वाधिकं सैन्यविमानानां प्रेषणस्य अभिलेखं स्थापयति।

अस्मिन् सन्दर्भे जापानी-समुद्री-आत्म-रक्षा-बलस्य विध्वंसकं "सुजुत्सुकी" अस्माकं जन-मुक्ति-सेना-व्यायाम-क्षेत्रस्य, अस्माकं प्रादेशिक-जलस्य च समीपं गच्छति, यत् सैन्यसङ्घर्षस्य अस्मिन् श्रृङ्खले अपरिहार्यं दृश्यम् अस्ति एतेन इदमपि ज्ञायते यत् यदि भविष्ये ताइवान-जलसन्धि-पारं सैन्य-सङ्घर्षः उद्भवति तर्हि जापान-देशः अस्माकं लक्ष्यं निश्चितरूपेण भविष्यति |

तथा च एषः दुर्घटना नास्ति। पूर्वं एकः प्रसंगः आसीत् यत्र अस्माकं झोउशान्-नगरे नौसेनास्थानकस्य समीपे जापानी-आत्मरक्षा-सेनायाः पनडुब्बी प्रचलति स्म । ब्यूरो इत्यस्य जनरल् झाङ्गः प्रसिद्धः "केल्प् एण्टी-पनडुब्बी" इति घटना अस्याः घटनायाः उल्लेखं करोति । आत्मरक्षाबलाः जनमुक्तिसेनाम् स्वस्य बृहत्तमं प्रतिद्वन्द्वी इति मन्यन्ते, अस्माकं गुप्तचरं प्राप्तुं च तेषां मूलभूतं कार्यम् अस्ति ।

केवलं एतत् यत् अस्मिन् समये घटनायाः स्वरूपम् अपि दुष्टतरम् अस्ति। विशेषतः जुलाई-मासस्य ७ दिनाङ्कात् पूर्वं, परन्तु भविष्ये एतादृशं वस्तु न न्यूनीभवति । एषः वस्तुतः एकः क्रीडा अस्ति यत् इदानीं पश्चिमप्रशान्तसागरे सर्वे क्रीडन्ति, यस्य नाम "ग्रे जोन्" इति । अस्मिन् समये जापानस्य ध्वजः अद्यापि युद्धपोतानां "निर्दोषः मार्गः" अस्ति । अस्माकं जनमुक्तिसेना पूर्वं बहुवारं जापानस्य प्रादेशिकजलस्य पारगमनाय "निर्दोषमार्गः" इति सिद्धान्तस्य उपयोगं कृतवती अस्ति । कतिवारं एतत् ? न्यूनातिन्यूनं सार्वजनिकसूचनायाः आधारेण वयं गतवर्षे एव न्यूनातिन्यूनं ४ वारं कृतवन्तः।

अधुना जापानदेशः अस्माकं उपरि जानी-बुझकर युक्तिं क्रीडति, अस्माकं उपरि युक्तिं कर्तुं च एतस्य पद्धतेः उपयोगं कुर्वन् अस्ति । युद्धपोतानां "निर्दोषमार्गस्य" सिद्धान्तस्य विषये यदा पक्षयोः मुखं पूर्णतया नष्टं न भवति तदा वस्तुतः अनुसरणं, निरीक्षणं, दूरं वाहनं च अतिरिक्तं कोऽपि उत्तमः उपायः नास्ति तदा रूसस्य "मम जहाजं भवतः जहाजं रेम् कर्तुं आदेशितम्" इति अन्तिमः उपायः इति मन्यते स्म । अस्माभिः अपि पूर्णतया दत्तकं ग्रहीतुं न प्रयोजनम् ।