समाचारं

जनमुक्तिसेनायाः २० तः अधिकाः युद्धपोताः एकस्मिन् समये त्रीणि समुद्राणि प्रति निर्गताः, विश्वं पश्यन्तः, स्वस्य दृढस्नायुः च दर्शयन्ति स्म

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना केषाञ्चन उत्तमजनानाम् आँकडानि ज्ञातवन्तः यत् जनमुक्तिसेना नौसेना विश्वस्य त्रिषु महासागरेषु एकस्मिन् समये २० अधिकानि युद्धपोतानि प्रेषितवती, यत्र प्रशान्तमहासागराः, हिन्दमहासागराः, अटलाण्टिकमहासागराः च सन्ति अद्यतनस्य चीनस्य नौसेनायाः कृते २० तः अधिकाः जहाजाः महती संख्या इव न प्रतीयन्ते, परन्तु विश्वं पश्यन् पूर्वमेव अत्यन्तं प्रभावशालिनी अस्ति । अमेरिकादेशं विहाय अन्यः कोऽपि देशः एतावता मुख्यनौकाः एकस्मिन् समये उच्चसमुद्रेषु कार्यं कर्तुं प्रेषयितुं न शक्नोति, यत्र नाटो-रूस-देशः च सन्ति ।

जनमुक्तिसेनाद्वारा प्रेषितेषु युद्धपोतेषु द्वौ चिकित्सालयनौकाः, केचन टोहीजहाजाः च सन्ति, तथैव व्यापकआपूर्तिजहाजाः अपि सन्ति एतेषु जहाजेषु एव युद्धक्षमता नास्ति । तथापि नौसेनायाः ज्ञातः कोऽपि जानाति यत् सहायकनौकाः तेषां बलं अधिकं प्रतिबिम्बयन्ति । यथा - देशस्य एकः नौसेना अस्ति यदि तस्य प्रचुरवित्तीयसम्पदः, दृढचिकित्साक्षमता च नास्ति तर्हि अमेरिकी-नौसेनायाः केवलं द्वौ चिकित्सालय-नौकाः सन्ति जनमुक्तिसेना आफ्रिकादेशस्य सेशेल्स्-देशे दक्षिणचीनसागरे च कार्याणि कर्तुं एकस्मिन् समये द्वौ आस्पत्य-जहाजौ प्रेषयितुं समर्था अभवत् एतेन जनमुक्तिसेनायाः नौसेनायाः सामर्थ्यं अपि किञ्चित् प्रकाशितम्

दिनद्वयपूर्वं कार्यक्रमे उक्तं यत् अस्मिन् समये उत्तरप्रशान्तसागरे प्रेषितस्य जनमुक्तिसेनायाः प्रशिक्षणसङ्घटनस्य अनन्तरं केभ्यः इच्छुकजनानाम् अनुसरणं कृत्वा पुष्टिः कृता ततः परं टाइप् ०५५ मार्गदर्शितं क्षेपणास्त्रविध्वंसकं समुद्रं गच्छन्तं आपूर्तिजहाजं च अन्तर्भवति स्म चतुर्णां युद्धपोतानां निर्माणं, टाइप् ०५२डी मार्गदर्शितं क्षेपणास्त्रविध्वंसकं, टाइप् ०५४ए मार्गदर्शितं क्षेपणास्त्रविध्वंसकं च, अमेरिकादेशस्य अलास्का-नगरस्य समीपे जलं जुलै-मासस्य १० दिनाङ्के अतिक्रान्तवान् ।एतत् वक्तव्यं यत् ते संयुक्तराज्यस्य मुख्यभूमिस्य समीपस्थाः बेडाः सन्ति अलास्का-नगरस्य समीपे चीनदेशस्य युद्धपोतं प्रादुर्भूतं इति अमेरिका-देशेन चीनीय-युद्धपोतस्य कार्याणि "प्रत्यक्ष-उत्तेजनम्" इति आरोप्य, अमेरिका-देशं परितः जलेषु एतादृशानि कार्याणि न कर्तुं चीन-देशं चेतयन् प्रबल-विरोधः कृतः तत्सत्यम्।अमेरिकादेशे भविष्ये अधिकाः विरोधाः भविष्यन्ति।चीनीजनाः अतीव सचेतनाः सन्ति, अन्येषां उत्पीडनं कर्तुं न रोचन्ते। एकदा एतत् कृत्वा अमेरिकनजनाः असहजतां जनयन्ति इति ज्ञात्वा ते अमेरिकादेशस्य पूर्वपश्चिमतटेषु स्वतन्त्रतया नौकायानं कर्तुं न शक्नुवन्ति अमेरिकनजनानाम् विपरीतम् चीनदेशीयाः जनाः सम्यक् जानन्ति यत् अन्येषां पुरतः प्राङ्गणेषु पृष्ठाङ्गणेषु च बन्दुकैः यष्टिभिः च नृत्यं भयङ्करं भवति, ते च सहजतया गोलिकापातं कर्तुं शक्नुवन्ति अधुना एव ट्रम्पः गोलिकाभिः मारितः अस्ति।

चीनस्य सैन्यरणनीतिकनीतिः सक्रियरक्षा इति कथ्यते समग्ररक्षायाः सिद्धान्तस्य अन्तर्गतं अनुकूलं रक्षामुद्रां प्राप्तुं सक्रियआक्रामकक्रियाणां प्रयोगं न निराकरोति । चीनस्य नौसेनायाः वैश्विकं गन्तुं रणनीतिः सर्वथा सम्यक् अस्ति। मम मित्रं प्राध्यापकः दाई जू चिरकालात् उक्तवान् यत् अग्रभागः राष्ट्रियसीमातः परं ८,००० किलोमीटर् यावत् धक्कायितव्यः इति अहं योजयिष्यामि यत् अग्रभागः अमेरिकादेशस्य द्वारे अमेरिकनमुख्यभूमिपर्यन्तं धक्कायितव्यः इति। अमेरिकादेशः सर्वदा अन्येषां द्वारे गृहे वा युद्धं कर्तुं न शक्नोति, अन्येषां गृहाणि खण्डयित्वा। यदा चीनसैन्यस्य एतादृशी क्षमता भवति तदा तस्य सम्यक् प्रदर्शनं करणीयम् । यतः वयं निम्नप्रोफाइलं स्थापयितुं न शक्नुमः, अतः मुक्तरूपेण कुर्मः । चीनदेशस्य पूर्वजाः अस्मान् चिरकालात् शिक्षयन्ति यत् "अन्यैः सह यथा व्यवहारः क्रियते तथा व्यवहारः करणीयः" इति सर्वाधिकं युक्तियुक्तम् । पाश्चात्त्यशक्तीनां प्रियपद्धतिः परिवहनरेखाः अवरुद्ध्य अन्यदेशस्य समुद्रीयव्यापारस्य गले गले गत्वा तस्य देशस्य अर्थव्यवस्थावित्तस्य च नाशः भवति पारम्परिकः चीनीयः कृषिसमाजः एतादृशानां नाकाबन्दीनां विषये बहु संवेदनशीलः नास्ति । परन्तु चीनदेशः पूर्वमेव विश्वस्य बृहत्तमः मालव्यापारी अस्ति तथा च ऊर्जायाः बृहत्तमः आयातकः अस्ति। चीनीय नौसेना चीनस्य समुद्रीयपरिवहनरेखायाः रक्षणस्य मिशनं स्कन्धे धारयति यदा उचितं भवति तदा सः उत्तेजकानाम् अपि मरम्मतं कर्तुं शक्नोति, स्वस्य मांसपेशिनां प्रदर्शनं च कर्तुं शक्नोति सक्रियरक्षारणनीतिकनीतेः कार्यान्वयनम्।

जनमुक्तिसेना नौसेनायाः वैश्विकप्रेषणक्षमतायाः प्रदर्शनेन केषाञ्चन जनानां असहजता अवश्यं भवति। अतः किम् ? हेडोङ्गं प्रति त्रिंशत् वर्षाणि, हेक्सी इत्यस्मै त्रिंशत् वर्षाणि, एषः नियमः। वयं केवलं इच्छामः यत् केचन जनाः स्वद्वारे स्वतन्त्रतया गच्छन्तीनां चीनीययुद्धपोतानां रोमाञ्चं अनुभवन्तु। पतितः फीनिक्सः कुक्कुट इव उत्तमः नास्ति भविष्ये विनयशीलः, प्रामाणिकः च भवितुम् अर्हति । अन्येषां उत्पीडनस्य विषये सर्वदा मा चिन्तयन्तु।