समाचारं

मुख्यालयस्य संवाददातुः अवलोकनम्丨इजरायलसैन्यः गाजापट्टे वायुप्रहारं निरन्तरं करोति, हमासः वार्तायां युद्धविरामस्य च आग्रहं कर्तुं आग्रहं करोति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतदिनेषु,इजरायलसेना प्यालेस्टिनी-गाजा-पट्टिकायाः ​​अनेकस्थानेषु आक्रमणानि निरन्तरं कुर्वती अस्ति, यत्र शरणार्थीशिबिराणि, विस्थापितानां आश्रयस्थानानि च लक्ष्यं कुर्वन्ति . बहुकालपूर्वं गाजापट्टे युद्धविरामस्य, कार्मिकविनिमयस्य च सम्झौता पुनः आरब्धा । इजरायलसेनायाः निरन्तरं आक्रमणानां प्रतिक्रियारूपेण भविष्ये वार्तायां काः सम्भावनाः सन्ति? अस्मिन् विषये हमास-सङ्घः कथं प्रतिक्रियाम् अददात् ?आगच्छ पश्यतुमुख्यालयस्य संवाददाताअवलोकनप्रतिवेदनानि।

गाजापट्टिकायां इजरायलस्य आक्रमणेन अद्यापि महती क्षतिः भवति

मुख्यालयस्य संवाददाता झाओ बिङ्गः : १. अद्यतनकाले इजरायलसैन्येन संयुक्तराष्ट्रसङ्घसम्बद्धविद्यालयेषु सहितं गाजापट्टे नागरिकसुविधासु, जनसंख्यायुक्तेषु क्षेत्रेषु च वायुप्रहारः निरन्तरं कृतः अस्ति केवलं 16, 1999 दिनाङ्के ।प्रायः एकघण्टायाः अन्तः एव इजरायलसेना दक्षिण-मध्य-उत्तर-गाजा-पट्टिकायाः ​​विभिन्नेषु क्षेत्रेषु क्रमशः वायुप्रहारं कृतवती, यत्र न्यूनातिन्यूनं ४४ जनाः मृताः, अन्ये शतशः जनाः घातिताः च . तेषु दक्षिणगाजादेशस्य खान यूनिस् मावासीक्षेत्रे इजरायलस्य वायुप्रहारेन विस्थापितानां जनानां कृते तंबूक्षेत्रे आहतः, यत्र संयुक्तराष्ट्रसङ्घस्य सम्बद्धे शरणार्थीशिबिरे मध्यगाजानगरस्य नुसायराट्-शरणार्थीशिबिरे न्यूनातिन्यूनं १७ जनाः मृताः पूर्वस्य समीपे राहतः यूएनआरडब्ल्यूए-विद्यालये विमानप्रहारेन न्यूनातिन्यूनं २३ जनाः मृताः । गाजा स्वास्थ्याधिकारिणः अवदन् यत् मृतानां घातितानां च बहवः महिलाः बालकाः च सन्ति।

मुख्यालयस्य संवाददाता झाओ बिङ्गः : १.पूर्वदिशि संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः कथनमस्ति यत् केवलं विगतदशदिनेषु शरणार्थीनां आतिथ्यं कर्तुं उत्तरदायी एजन्सी इत्यस्य पञ्च विद्यालयाः इजरायलसेनायाः आक्रमणं कृतवन्तः, गाजानगरस्य समीपे एजन्सी इत्यस्य मुख्यालयं च बृहत्प्रमाणेन आहतम् अस्ति इजरायलसेनायाः आक्रमणानि क्रमशः अनेकानि दिनानि यावत्।

इजरायल्-देशः कथयति यत् सः हमास-सङ्घस्य उपरि सैन्यदबावं वर्धयिष्यति

मुख्यालयस्य संवाददाता झाओ बिङ्गः : १. यद्यपि इजरायलसेना दावान् करोति यत् तस्याः सैन्यकार्यक्रमाः गुप्तसशस्त्रकर्मचारिणः विशेषतः प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) तथा प्यालेस्टिनी इस्लामिकजिहादस्य (जिहाद) वरिष्ठसेनापतिषु आक्रमणं कर्तुं उद्दिश्यन्ते परन्तु इजरायलस्य सैन्यकार्यक्रमस्य वर्धनस्य सह स्पष्टतया गाजादेशे युद्धविरामस्य, कार्मिकविनिमयसम्झौतेः च पक्षयोः पूर्ववार्तालापस्य पुनः आरम्भः भवतिइजरायलस्य प्रधानमन्त्री नेतन्याहू अद्यैव बहुवारं बोधितवान् यत् पूर्ववार्तालापेषु प्रगतेः अभावः हमास-सङ्घस्य उपरि अपर्याप्तसैन्यदबावस्य कारणेन आसीत् अतः इजरायल् हमास-सङ्घस्य उपरि आक्रमणानि वर्धयिष्यति |.

सैन्यकार्याणां वर्धनेन पक्षयोः मध्ये वार्ता अद्यापि न भग्नवती

मुख्यालयस्य संवाददाता झाओ बिङ्गः : १. सम्प्रति इजरायलस्य सैन्यकार्यक्रमस्य वर्धनात् पक्षयोः मध्ये वार्ता न भग्नवती अस्ति । हमासः पूर्वं आरोपं कृतवान् यत् इजरायल्-देशः जानी-बुझकर वार्तायां विफलतां जनयति इति हमासः मूर्खः न भविष्यति, गाजा-विरुद्धं इजरायलस्य आक्रामकतायाः समाप्त्यर्थं वार्तायां भागं गृह्णीयात्