समाचारं

अमेरिकी केन्द्रीयकमाण्ड् चेतयति यत् इस्लामिक स्टेट् पुनः समूहीकरणस्य प्रयासं कर्तुं शक्नोति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] एसोसिएटेड् प्रेसस्य प्रतिवेदनस्य अनुसारं १७ जुलै दिनाङ्के अमेरिकी केन्द्रीयकमाण्डेन तस्मिन् एव दिने चेतावनी जारीकृता यत् अस्मिन् वर्षे अतिवादीसङ्गठनेन "इस्लामिक स्टेट्" इत्यनेन आरब्धानां आक्रमणानां संख्या २०२३ तमे वर्षे अपेक्षया दुगुणा भवितुम् अर्हति . आक्रमणानां वृद्धिः सूचयति यत् सः समूहः पुनः समूहीकरणं कर्तुं प्रयतते स्यात् ।

अमेरिकी केन्द्रीयकमाण्डेन एकस्मिन् वक्तव्ये उक्तं यत् २०२४ तमस्य वर्षस्य जनवरीतः जूनपर्यन्तं "इस्लामिक स्टेट्" इत्यनेन इराक्-सीरिया-देशयोः १५३ आक्रमणानि आरब्धानि अस्याः प्रवृत्त्यानुसारम् अस्मिन् वर्षे "इस्लामिक स्टेट्"-आक्रमणानां संख्या गतवर्षस्य अपेक्षया अधिका भविष्यति द्विद्वार। अमेरिकी रक्षाधिकारी द एसोसिएटेड् प्रेस इत्यस्मै अवदत् यत् इस्लामिक स्टेट् इत्यनेन गतवर्षे सीरिया-इराक्-देशयोः प्रायः १२१ आक्रमणानि कृताः ।

वक्तव्ये उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे अमेरिकी-केन्द्रीय-कमाण्डेन इराक-सुरक्षाबलैः सह सीरिया-सर्वकारविरोधी-सशस्त्रैः "सीरिया-लोकतान्त्रिक-सेनाभिः" च सहकार्यं कृत्वा कार्य-मालाम् अकुर्वत्, येन "इस्लामिक-राज्यस्य" ८ वरिष्ठ-नेतारः मारिताः । तथा ३२ नेतारं गृहीतवान्। एतेषां समूहस्य नेतारः इराक्-सीरिया-देशयोः आक्रमणानां योजनां कर्तुं, तथैव भर्ती-प्रशिक्षणं, शस्त्र-तस्करीं च कर्तुं उत्तरदायी भवन्ति ।

अमेरिकी केन्द्रीयकमाण्डस्य मतं यत् अस्मिन् वर्षे "इस्लामिक स्टेट्" आक्रमणानां संख्यायाः वृद्धेः अर्थः अस्ति यत् संस्था पुनः समूहीकरणं कर्तुं प्रयतते स्यात्। वक्तव्ये बोधितं यत् इराक्-सीरिया-देशयोः कार्यं कुर्वतां प्रायः २५०० "इस्लामिक स्टेट्"-उग्रवादिनः मृगया निरन्तरं करणं संस्थायाः पूर्णतया उन्मूलनस्य कुञ्जी अस्ति

अमेरिकी केन्द्रीयकमाण्डस्य सेनापतिः माइकल कुरिल्ला अवदत् यत् - "विश्वस्य ISIS-विरुद्धं युद्धं मित्रराष्ट्रानां भागिनानां च संयुक्तप्रयत्नानाम् उपरि निर्भरं भवति। वयं इराक्-सीरिया-देशयोः आक्रमणं कर्तुम् इच्छन्तः ये जनाः आक्रमणं कर्तुम् इच्छन्ति तेषां उपरि विशेषतया आक्रमणं कर्तुं स्वप्रयत्नाः निरन्तरं केन्द्रीक्रियन्ते। " " .

"इस्लामिक स्टेट्" इति अतिवादीसङ्गठनं २०१४ तः इराक्-सीरिया-देशयोः तीव्रगत्या विस्तारं कृतवान्, तथाकथितस्य "खलीफा-राज्यस्य" स्थापनायाः घोषणां कृत्वा उत्तर-सीरिया-नगरस्य रक्का-नगरं स्वस्य "राजधानी" इति निर्दिष्टवान्

परन्तु बहुराष्ट्रीयसङ्घस्य आक्रमणेन संस्था शीघ्रमेव पश्चात्तापं कृतवती । २०१७ तमस्य वर्षस्य डिसेम्बरमासे इराक्-सर्वकारेण "इस्लामिक-राज्यस्य" विरुद्धं युद्धे विजयस्य घोषणा कृता । २०१९ तमस्य वर्षस्य मार्चमासे "इस्लामिकराज्यम्" सीरियादेशे अन्तिमं महत्त्वपूर्णं दुर्गं त्यक्तवान् । ततः परं संस्थायाः अवशिष्टाः बलाः इराक्, सीरिया इत्यादिषु स्थानेषु अराजकतां जनयन्ति ।

स्थानीयसमये जुलैमासस्य १६ दिनाङ्के "इस्लामिकराज्यम्" पूर्वदिने ओमानराजधानीमस्कट्-नगरस्य मस्जिदस्य बहिः गोलीकाण्डस्य उत्तरदायित्वं स्वीकृतवान् । अस्मिन् आक्रमणे ३ आक्रमणकारिणः सहितं न्यूनातिन्यूनं ९ जनाः मृताः, अन्ये २८ जनाः अपि घातिताः ।

रायटर्-पत्रिकायाः ​​अनुसारं तस्मिन् रात्रौ शिया-इस्लामिक-उत्सवस्य आशुरा-उत्सवस्य स्मरण-कार्यक्रमः आयोजितः आसीत् । "इस्लामिक स्टेट्" इत्यनेन दावितं यत् संस्थायाः प्रेषिताः "आत्मघातकाः" स्मरणकाले प्रतिभागिनां उपरि आक्रमणं कृतवन्तः, "ओमानीसुरक्षाबलैः सह प्रातःकाले यावत् अग्निप्रदानं कृतवन्तः" इति

अधुना ओमानीपुलिसः आक्रमणकारिणां कुलसङ्ख्या, परिचयः, राष्ट्रियता, प्रेरणा वा न घोषितवती, अन्ये शङ्किताः गृहीताः वा इति अपि न प्रकाशितवन्तः।

रायटर्-पत्रिकायाः ​​अनुसारं "इस्लामिक-राज्यस्य" आतङ्कवादिनः अधुना गुप्तक्रियाकलापं प्रति गतवन्तः, अद्यतन-आक्रमणानां श्रृङ्खलायाम् च "इस्लामिक-राज्यस्य" पुनरुत्थानस्य विषये चिन्ता उत्पन्ना अस्ति अमेरिकीराष्ट्रीय-आतङ्कवाद-विरोधीकेन्द्रेण गतवर्षस्य अगस्तमासे एकं प्रतिवेदनं प्रकाशितम् यत् यद्यपि "इस्लामिक-राज्यस्य" खतरा न्यूनीकृतः अस्ति तथापि आफ्रिका-देशे अन्येषु च स्थानेषु अद्यापि संस्थायाः बहुशाखाः कार्यं कुर्वन्ति, तेषां "अधिकविस्तारः" भवितुम् अर्हति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।