समाचारं

PwC चीनस्य वित्तीयलेखापरीक्षाकर्मचारिणां आर्धं परिच्छेदं करोति?प्रतिक्रिया : समायोजनं कठिननिर्णयाः भवन्ति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent News "प्रथमपङ्क्तिः"

लेखक झू युटिंग

सम्पादकः लियू पेङ्ग

"एषः समायोजनः कठिनः निर्णयः अस्ति।"

१७ जुलै दिनाङ्के "प्राइस्वाटरहाउसकूपर्स् चीनदेशे स्वस्य वित्तीयलेखापरीक्षाकर्मचारिणां आर्धं परिच्छेदं करिष्यति इति अफवाः" प्रतिक्रियारूपेण प्राइसवाटरहाउसकूपर्स् इत्यस्य प्रासंगिकाः कर्मचारिणः टेन्सेण्ट् फाइनेन्स् इत्यस्मै एतस्य वार्तायाः पुष्टिं कृतवन्तः

पीडब्ल्यूसी इत्यनेन उक्तं यत् बाह्य उद्देश्यस्थितौ परिवर्तनस्य कारणात् विपण्यमागधानुसारं संगठनात्मकसंरचनायाः अनुकूलनं कृतम् अस्ति। "वयं सर्वदा प्रतिभानां मूल्यं दत्तवन्तः, बहुवर्षेभ्यः प्रतिभाप्रशिक्षणे बहु निवेशं कृतवन्तः। एषः समायोजनः कठिनः निर्णयः अस्ति। वयं क्रमेण कर्मचारिभिः सह पूर्णतया संवादं कुर्मः तथा च समायोजनयोजना चीनस्य श्रमकायदानानां प्रासंगिकप्रावधानानाम् अनुपालनं करोति इति सुनिश्चितं कुर्मः।

आँकडानि दर्शयन्ति यत् PricewaterhouseCoopers (PwC) Big Four अन्तर्राष्ट्रीयलेखासंस्थासु (Big4) अन्यतमम् अस्ति । चीनस्य वित्तीयसेवालेखापरीक्षणव्यापारस्य, यस्य अस्मिन् समये समाप्तेः पुष्टिः अभवत्, तस्य मुख्यभूमिचीनदेशे न्यूनातिन्यूनं २००० कर्मचारीः सन्ति, ये मुख्यतया बीजिंग-शङ्घाई-नगरयोः कार्यालयेषु केन्द्रीकृताः सन्ति, येषु बङ्काः, बीमाकम्पनयः, सम्पत्तिप्रबन्धनकम्पनयः, धनप्रबन्धनकम्पनयः इत्यादयः ग्राहकाः सन्ति

तदतिरिक्तं अन्येषु लेखापरीक्षादलेषु गैरलेखापरीक्षाव्यापाररेखासु च प्रायः २०% कर्मचारिणः परिच्छेदं कर्तुं अपि पीडब्ल्यूसी विचारयति।

अधुना एव पीडब्ल्यूसी अपि पतितः अस्तिचीन एवरग्राण्डे लेखापरीक्षासंकटस्य कारणात् तस्य प्रबन्धने अपि प्रमुखाः परिवर्तनाः अभवन् । २०२४ तमस्य वर्षस्य जुलै-मासस्य ३ दिनाङ्कात् आरभ्य ली-दानः झाओ-बैजी-इत्यस्य उत्तराधिकारी भविष्यति, यतः सः पीडब्ल्यूसी-एशिया-प्रशान्त-सङ्घस्य अध्यक्षः भविष्यति तथा च चीन-देशस्य एकः जुलै-दिनाङ्के आधिकारिकतया सेवानिवृत्तः अभवत् ।

तदतिरिक्तं अपूर्णसांख्यिकीयानाम् अनुसारं ३० तः अधिकाः सूचीकृताः कम्पनयः अस्मिन् वर्षे आरभ्य प्राइसवाटरहाउसकूपर्स् इत्यनेन सह स्वसहकार्यं समाप्तवन्तः अन्यलेखासंस्थासु च परिवर्तनं कृतवन्तः, यस्य परिणामेण फर्मात् लेखापरीक्षाआयस्य गम्भीरहानिः अभवत्