समाचारं

अन्यः अभिलेखः उच्चः!सुवर्णस्य मूल्यं २४०० मध्ये स्थिरं कृत्वा चिन्ता पुनः आरभ्यते, विशेषज्ञाः : $२००० यावत् पुनः आकर्षणं न निरस्तम्

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 17 जुलाई (रिपोर्टर वांग हांग) अद्य सुवर्णस्य मूल्यं २४७० डॉलर/औंसस्य चिह्नं भङ्गं कृतवान्। जूनमासे सुधारस्य अनुभवानन्तरं अधुना सुवर्णस्य मूल्यं प्रति औंसं २४०० अमेरिकीडॉलर् इति स्थिरं जातम्, अद्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । मार्चमासस्य मध्यभागात् मेमासस्य मध्यभागपर्यन्तं सुवर्णस्य मूल्यं बहुवारं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् अस्ति । विशेषज्ञाः मन्यन्ते यत् सुवर्णस्य मूल्यवृद्धिः अमेरिकी-डॉलर-सूचकाङ्कस्य न्यूनता, भू-राजनैतिक-जोखिमः, वर्धमान-विपण्य-जोखिम-विमुखता इत्यादिभिः कारकैः प्रभाविता भवति

फेडरल् रिजर्वः सितम्बरमासे व्याजदरेषु कटौतीं करोति वा इति सुवर्णस्य मूल्ये प्रभावः भविष्यति वा इति विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् सुवर्णस्य व्याजदरे कटौतीयाः लाभः भविष्यति, तस्य मूल्यं २६०० अमेरिकीडॉलर् यावत् वर्धते इति अपेक्षा अस्ति वर्षस्य अन्ते यावत् प्रति औंसम् । विश्लेषकाः अपि अवदन् यत् यदि सुवर्णस्य मूल्यं २४८० प्रतिरोधस्तरं भङ्गयति तर्हि अधिकतमवृद्धिः २६६० डॉलरपर्यन्तं भवितुम् अर्हति । परन्तु केचन विशेषज्ञाः सूचितवन्तः यत् यद्यपि दीर्घकालीनसुवर्णस्य मूल्यं वृषभरूपं वर्तते तथापि सम्प्रति तस्य अतिमूल्याङ्कनं कृतम् अस्ति तथा च प्रति औंसं २००० अमेरिकीडॉलर् इत्येव सुधारस्य सम्भावनां निराकर्तुं न शक्नोति।

२४७८ डॉलरं भङ्ग्य सुवर्णस्य मूल्यं नूतनं उच्चतमं भवति

१७ जुलै दिनाङ्के सुवर्णस्य मूल्यं पुनः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् लण्डन्-नगरे स्पॉट्-सुवर्णस्य मूल्यं २,४७८ अमेरिकी-डॉलर्/औंस-अङ्कात् उपरि समाप्तम्, मे-मासस्य अन्ते निर्धारितं उच्चतमं मूल्यं भङ्गं कृत्वा, एकदा २,४८२.२४ अमेरिकी-डॉलर्/औंस-पर्यन्तं उच्चं उद्घाटितम् शेनिन् एण्ड् वाङ्गुओ इत्यनेन उक्तं यत् यथा यथा अमेरिकी-रोजगारस्य आँकडानां मन्दता निरन्तरं भवति तथा च जूनमासे महङ्गानि अपेक्षितापेक्षया न्यूनानि सन्ति तथा च अन्तर्राष्ट्रीयसुवर्णमूल्यानि नूतनानि उच्चतमानि सन्ति।

अस्मिन् वर्षे मार्चमासस्य आरम्भे सुवर्णस्य मूल्यं उच्छ्रितुं आरब्धम्, मार्चमासस्य ७ दिनाङ्के २,१३५ अमेरिकीडॉलर्/औंसस्य मञ्चस्य उच्चतमं स्तरं प्राप्तवान्, एप्रिलमासस्य १२ दिनाङ्के २,४०१.५ अमेरिकीडॉलर्/ओज्स् इत्येव भङ्गं कृत्वा सम्यक् कर्तुं आरब्धवान् तदनन्तरं जूनमासे बहुकारकाणां कारणेन सुवर्णस्य मूल्यं दुर्बलं जातम्, एकदा प्रति औंसं २३०० डॉलरात् न्यूनं जातम् ।

परन्तु उद्योगविश्लेषकाः पूर्वानुमानं कुर्वन्ति यत् मध्यमतः दीर्घकालं यावत् सुवर्णस्य मूल्येषु वृद्धिः सम्भवति । एप्रिलमासस्य आरम्भे विश्लेषकाः भविष्यवाणीं कृतवन्तः यत् सुवर्णस्य मूल्यं प्रति औंसं २५०० डॉलरात् अधिकं भवितुम् अर्हति इति ।सीआईसीसी जूनमासस्य ११ दिनाङ्के वर्षस्य उत्तरार्धे प्रमुखसम्पत्त्याः वर्गानां प्रवृत्तिं पश्यन् सुवर्णस्य मूल्यं प्रति औंसं २४०० अमेरिकीडॉलर् यावत् वर्धयिष्यति इति सूचितम् अधुना सुवर्णं प्रति औंसं २४०० डॉलर इति स्थिरं जातम् ।

विश्वसुवर्णपरिषद् जुलैमासस्य ११ दिनाङ्के दर्शितवती यत् मार्चमासस्य मध्यभागात् मेमासस्य मध्यभागपर्यन्तं सुवर्णस्य मूल्यं बहुवारं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । अस्मिन् वर्षे अद्यावधि सुवर्णस्य मूल्यं १२% वर्धितम् अस्ति, द्वितीयत्रिमासे अधिकांशं यावत् प्रति औंसं २३०० अमेरिकी-डॉलर्-अधिकं प्रचलति ।

"सुवर्णस्य मूल्यस्य अभिलेख-उच्चतां प्राप्तुं एकं मुख्यकारणं अमेरिकी-डॉलर-सूचकाङ्कस्य न्यूनता अस्ति, यतः सुवर्णस्य मूल्यस्य अमेरिकी-डॉलर-सूचकाङ्कस्य च अधिकांशकालं सीसाव-सम्बन्धः दर्शितः अस्ति । अधुना अमेरिकी-डॉलर-सूचकाङ्कस्य कृते अस्ति पतितः, तथा च सुवर्णस्य मूल्यं महत्त्वपूर्णतया वर्धितम् अस्ति तदतिरिक्तं अमेरिकीनिर्वाचनघटनायाः कारणेन अपि निश्चितं विपण्यं आतङ्कं जातम् अस्ति तथा च हेजिंग् माङ्गं, वैश्विकभूराजनीतिकजोखिमाः उच्चाः एव सन्ति, तथा च सुवर्णस्य मूल्यं अधिकं धकेलितुं कारकानाम् एकः श्रृङ्खला एकत्र कार्यं करोति," झाओ किङ्ग्मिंग् , हुइगुआन् सूचनाप्रौद्योगिकीसंशोधनसंस्थायाः उपनिदेशकः एसोसिएटेड् प्रेसस्य संवाददात्रे अवदत्।

वर्षान्ते सुवर्णस्य मूल्यं २५०० डॉलरपर्यन्तं वर्धते इति अपेक्षा अस्ति

वर्तमानं विपण्यकेन्द्रं भवति यत् फेडरल् रिजर्व् सेप्टेम्बरमासे व्याजदरेषु कटौतीं करिष्यति वा, यस्य सुवर्णस्य मूल्येषु महत्त्वपूर्णः प्रभावः भविष्यति।

उबीएस धनप्रबन्धननिवेशनिदेशकस्य कार्यालयेन दर्शितं यत् अस्मिन् वर्षे मार्चमासात् आरभ्य केषुचित् विकसित अर्थव्यवस्थासु व्याजदरेषु कटौती आरब्धा अस्ति। यद्यपि वर्षस्य प्रथमार्धे ब्याजदरे कटौतीयाः तरङ्गात् अमेरिका अनुपस्थितः आसीत् तथापि महङ्गानि दरेषु स्पष्टं अवनतिप्रवृत्तिः दर्शिता अस्ति जूनमासे कोर-सीपीआई केवलं मासे मासे ०.१% इत्येव वर्धिता ।

"अव्याजधारकसम्पत्त्याः रूपेण सुवर्णस्य व्याजदरे कटौतीयाः लाभः भविष्यति, तथा च अमेरिकीनिर्वाचनं, भूराजनीतिः, अमेरिकीघातः इत्यादीनां अनिश्चिततानां विरुद्धं रक्षणार्थं सर्वोत्तमसाधनानाम् एकः अपि अस्ति" इति कार्यालयेन उक्तम् यूबीएस वेल्थ मैनेजमेण्ट् इत्यस्य निवेशनिदेशकः केन्द्रीयबैङ्कस्य निरन्तरक्रयणं अपि सुवर्णस्य मूल्यानां समर्थनं कृत्वा वर्षस्य अन्ते प्रति औंसं २६०० अमेरिकीडॉलर् यावत् वर्धते इति अपेक्षा अस्ति।

गुओहुआ गोल्ड इत्यस्य विश्लेषकः वाङ्ग यी इत्यनेन फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य संवाददात्रे उक्तं यत् अमेरिकी डॉलरस्य पतनस्य पृष्ठभूमितः स्पॉट् गोल्ड इत्यस्य समर्थनं प्राप्तम् अस्ति यत् सुवर्णस्य मूल्यं अधिकं वर्धयितुं ध्वजस्य आकारं भङ्गयितुं च शक्नोति वा इति अमेरिकी-डॉलर-सूचकाङ्कः १०४-स्तरात् अधः भग्नः भवितुम् अर्हति वा इति विषये, तथा च सितम्बर-मासे फेडरल् रिजर्व-संस्थायाः व्याजदरेषु कटौतीयाः सम्भावना । यतः सुवर्णस्य दैनिकचार्टे ध्वजप्रतिमानं ऊर्ध्वं विकसितं भवति, तस्मात् प्रतिरोधः २४८० डॉलरपर्यन्तं विस्तारितः अस्ति ।

"फेडरल् रिजर्वः सेप्टेम्बरमासतः डिसेम्बरमासपर्यन्तं व्याजदरेषु कटौतीं करिष्यति। यदि सुवर्णस्य मूल्यं २,४८० अमेरिकीडॉलर् यावत् भग्नं भवति तर्हि वृद्ध्यर्थं नूतनं स्थानं उद्घाटयिष्यति। ऊर्ध्वगामिनि भङ्गविस्तारानुपातस्य आधारेण सुवर्णमूल्यानां अधिकतमवृद्धिः कर्तुं शक्नोति २,६६० अमेरिकी डॉलरं यावत् भवति, प्रथमा शर्तः २,४८० प्रतिरोधस्तरं भङ्गयितुं भवति " इति वाङ्ग यी भविष्यवाणीं कृतवान् ।

परन्तु केचन विश्लेषकाः अस्मिन् वर्षे सुवर्णस्य मूल्यं पूर्वमेव अतिमूल्याङ्कितं इति मन्यमानाः २६०० डॉलरस्य विषये सावधानाः एव तिष्ठन्ति । झाओ किङ्ग्मिङ्ग् इत्यस्य मतं यत् ऐतिहासिकसुवर्णमूल्यानि पश्चात् पश्यन् पूर्वमेव अस्य अतिमूल्याङ्कनं कृतम् अस्ति । अस्मिन् वर्षे मूल्यं प्रति औंसं २५०० अमेरिकी-डॉलर्-अधिकं भविष्यति इति अधिका सम्भावना वर्तते, प्रति-औंस-२६०० अमेरिकी-डॉलर्-पर्यन्तं गमनम् सम्प्रति संदिग्धम् अस्ति । तत्सह, सुवर्णस्य मूल्यं प्रभावितं भविष्यति, प्रति औंसं अमेरिकी-डॉलर्-२००० यावत् पतति इति वयं न निराकरोमः ।

"भविष्यं पश्यन् भूराजनीतिकजोखिमान् विचार्य विश्वस्य प्रमुखकेन्द्रीयबैङ्कैः निरन्तरं परिमाणात्मकशिथिलीकरणं च विचार्य सुवर्णमूल्यानां सामान्यप्रवृत्तिः अद्यापि वर्धमाना अस्ति। परन्तु एषा वृद्धिः अतीव समतलं ऊर्ध्वं च नास्ति। केचन उतार-चढावः भवितुमर्हन्ति, अपि च कस्मिन्चित् चरणे महत्त्वपूर्णः सुधारः" इति झाओ किङ्ग्मिङ्ग् अवदत्।

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता वाङ्ग हाङ्गः)