समाचारं

विदेशीयः वयस्कः ७५ घण्टाः निरन्तरं क्रीडां कृत्वा नूतनं विश्वविक्रमं स्थापयति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव गिनीज वर्ल्ड रिकार्ड्स् इत्यनेन आधिकारिकतया घोषितं यत् २४ वर्षीयः नाइजीरियादेशस्य गेमर् ओसिड् ओलुवोले इत्यनेन ७५ घण्टाः यावत् क्रमशः गेमिंग् मैराथन् इत्यस्य विश्वविक्रमः भङ्गः कृतः। पूर्वं २०२२ तमे वर्षे डेविड् व्हाइट्फुट् इत्यनेन ५० घण्टानां दीर्घतमः अभिलेखः आसीत् ।


ओलुवोले इत्यनेन २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २६ दिनाङ्के "ड्रीम-लीग्-सॉकर-२०२३" इति मोबाईल-क्रीडायाः आरम्भः कृतः ।सः टीवी-सङ्गणकेन सह सम्बद्धः भूत्वा क्रीडां क्रीडति स्म, अस्मिन् काले सः ५०० तः अधिकानि क्रीडाः सम्पन्नवान् एतां आश्चर्यजनकं उपलब्धिं प्राप्तुं ७५ घण्टाभ्यः अधिकं समयः अभवत् ।


अस्य आव्हानस्य उद्देश्यं स्थानीयचिकित्सालयानां कृते दानस्य संग्रहणं इति कथ्यते। ओलुवोले इत्यनेन अपि उक्तं यत् सः "फीफा", "प्रो इवोल्यूशन सॉकर" इत्यादीनां कन्सोल् मञ्चानां सहितं फुटबॉलक्रीडासु अन्येषां विश्वविक्रमानाम् आव्हानं निरन्तरं करिष्यति।