समाचारं

"Assassin's Creed: Shadow" इति क्रीडाप्रदर्शने अवहेलना कृता, प्रायः कोऽपि क्रीडकः तस्मिन् ध्यानं न दत्तवान्

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Ubisoft इत्यस्य आगामि Assassin's Creed Shadows इति चलच्चित्रे जापानीसंस्कृतेः अनादरस्य आरोपाः, खिलाडयः मध्ये वर्धमानाः अरुचिः च अस्ति । अद्यतनकाले फ्रान्सदेशस्य पेरिस्-नगरे आयोजिते जापान-एक्स्पो-नगरे एतत् सिद्धम् अभवत् । तत्र "Assassin's Creed: Shadow" इति गीतं शीते एव अवशिष्टम् आसीत्, यत्र प्रायः कोऽपि क्रीडकः तस्मिन् ध्यानं न ददाति स्म ।


कथ्यते यत् Ubisoft इत्यस्य "Assassin's Creed: Shadow" इति बूथः अतीव विशालः अस्ति, यत्र दर्शकाः ट्रेलरं द्रष्टुं शक्नुवन्ति अपि च तस्य प्रयोगं कर्तुं शक्नुवन्ति । परन्तु स्पष्टतया, प्रचारार्थं Ubisoft इत्यस्य प्रयत्नस्य अभावेऽपि, बूथः अधिकदर्शकानां ध्यानं आकर्षितुं असफलः अभवत् ।


गेम ब्लोगर ग्रुम्ज् इत्यनेन ट्वीट् कृतः यत् अधिकांशजना: "असासिन्स् क्रीड्: शैडो" इति बूथस्य उपयोगं विश्रामस्थानरूपेण कुर्वन्ति। उपविष्टुं बहवः पीठिकाः सन्ति, यत्र भवन्तः विश्रामं कृत्वा विपरीतभागे निन्टेन्डो-बूथं द्रष्टुं शक्नुवन्ति । निन्टेन्डो-बूथः अतीव व्यस्तः आसीत्, आगन्तुकाः निरन्तरं ट्रेलर्-दर्शनार्थं, क्रीडायाः विषये सूचनां प्राप्तुं च आगच्छन्ति स्म ।


यूबिसॉफ्ट-कर्मचारिणः स्पष्टतया तेषां तर्फः आगन्तुकानां कृते निन्टेन्डो-बूथ्-दर्शनार्थं सुलभं स्थानं भवति इति विचारः न रोचते स्म, तथा च कर्मचारिणः यूबिसॉफ्ट-बूथ-स्थले आसनेषु उपविष्टान् जनान् परिवर्त्य ट्रेलरं दर्शयन्तं स्क्रीनम् अवलोकयितुं पृष्टवन्तः हत्यारा पंथः छायाः। यदि ते Ubisoft इत्यस्य ट्रेलरं न पश्यन्ति तर्हि तेषां Ubisoft इत्यस्य बूथं त्यक्तव्यम् । परन्तु प्रत्यक्षतया यूबिसॉफ्ट-बूथस्य विषये कोऽपि चिन्तां न करोति स्म ।