समाचारं

रोडशो "peddling" अन्तर्जालसेलिब्रिटी प्रीमियम, बिल एकमैन अमेरिकी शेयर बाजार सूचीकरणं मारता!अयं स्केलः अलीबाबा-संस्थायाः आईपीओ-इत्येतत् अतिक्रम्य शाशा-इत्यस्य प्रतिद्वन्द्वी अस्ति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मंगलवासरे, जुलै-मासस्य १६ दिनाङ्के, पूर्वीसमये प्रसिद्धः हेज-फण्ड्-प्रबन्धकः बिल-एक्मैन्-महोदयः सम्भाव्य-निवेशकानां समक्षं सार्वजनिकरूपेण अवदत् यत् सामाजिक-माध्यमेषु तस्य उच्च-प्रकाशनं अमेरिकी-निवेश-कोषस्य Pershing Square USA-इत्यस्य सहायकं भविष्यति यत् सः प्रीमियम-मूल्यांकनं प्राप्तुं सज्जः अस्ति |.

कोषः २५ अरब डॉलरस्य विशालं लक्ष्यं कृतवान् अस्ति, यत् यदि सफलं भवति तर्हि सऊदी अरामको तथा चीनीय टेक् दिग्गज अलीबाबा इत्येतयोः प्रतिस्पर्धां कृत्वा इतिहासस्य बृहत्तमेषु आईपीओषु अन्यतमं भविष्यति।

सार्वजनिकसूचनाः दर्शयति यत् बिल् एक्मैन् एकदा महामारीयाः समये अमेरिकी-स्टॉक्स् सटीकरूपेण शॉर्ट् कृतवान् २०२३ तमे वर्षे पुनः एकवारं स्वस्य शक्तिं दर्शयित्वा अमेरिकी-बाण्ड्-पत्राणि सफलतया शॉर्ट् कृतवान्, तथा च निम्नबिन्दौ स्वस्य स्थितिं समीचीनतया बन्दं कृत्वा मार्केट् त्यक्तवान् एक्मैन् वर्तमानराष्ट्रपतिं जो बाइडेन् इत्यस्य आलोचनां कृत्वा पूर्वराष्ट्रपति ट्रम्पस्य समर्थनं कृत्वा विगतवर्षे सामाजिकमाध्यमेषु लक्षशः अनुयायिनः प्राप्तवान्। अमेरिकनमहाविद्यालयपरिसरयोः यहूदीविरोधित्वं यत् पश्यति तस्य विरुद्धं सः सामाजिकमाध्यमेषु सक्रियवाणी अपि अभवत्, प्रायः दीर्घसामाजिकमाध्यमेषु पोस्ट्द्वारा स्वविचारं ज्ञापयति

सामाजिकमाध्यममञ्चे एक्मैन् इत्यस्य १० लक्षाधिकाः अनुयायिनः सन्ति सः सामाजिकमाध्यममञ्चस्य उपयोगेन निवेशकान् स्वस्य निवेशरणनीत्याः विषये शिक्षितुं योजनां करोति, यत्र पोर्टफोलियो कृते चयनिताः सम्पत्तिः, विपण्यस्य तीव्रक्षयस्य सन्दर्भे सम्भाव्यबृहत् हेजिंग् उपायाः च सन्ति तदतिरिक्तं सः बर्कशायर हैथवे इत्यस्य आदर्शरूपेण वार्षिकं भागधारकसभायाः आतिथ्यं कर्तुं योजनां करोति, यत्र सहस्राणि निवेशकाः आकर्षयन्ति ।

एक्मैन् आईपीओ रोड्शो इत्यस्मिन् सार्वजनिकभाषणस्य समये भागधारकान् अवदत् यत् -

“पूर्वं अहं नियामकप्रतिबन्धानां कारणेन सामाजिकमाध्यमेषु निवेशक्रियाकलापानाम् चर्चां कर्तुं असमर्थः आसम्, परन्तु अधुना अहं पोर्टफोलियोविकासानां विषये भागधारकान् स्वतन्त्रतया अद्यतनीकर्तुं शक्नोमि।”.

पर्शिंग् स्क्वेर् यूएसए कोषस्य योजना अस्ति यत् न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये प्रबन्धन-कम्पनीरूपेण सूचीकृत्य बृहत्-सार्वजनिक-कम्पनीषु निवेशं करिष्यति, येषां मूल्यं न्यूनं भवति, प्रतिस्पर्धात्मकं लाभं च अस्ति इति एक्मैन् मन्यते एषः कोषः बन्द-अन्त-कोषः अस्ति तथा च तस्य सम्पत्तिः कदापि मोचयितुं न शक्यते, येन दीर्घकालीन-निवेशशैल्याः कृते उपयुक्तः भवति ।

यद्यपि एक्मैनस्य यूरोपीयसूचीकृतनिधिः पर्शिंग् स्क्वेर् होल्डिङ्ग्स् वर्षाणां कृते शुद्धसम्पत्त्याः मूल्यात् न्यूनतया व्यापारस्य शेयर्स् इत्यनेन सह मुद्देषु सामनां कृतवान् अस्ति तथापि सा छूटः अद्यतने एव संकुचिता अस्ति, यस्य कारणं विगतवर्षे सामाजिकमाध्यमेषु एक्मैनस्य सक्रिय-उपस्थितिः अस्ति

एक्मैन् इत्यनेन अपि उक्तं यत् तस्य नूतनः कोषः केषुचित् बृहत्कम्पनीषु मूलभागं ग्रहीतुं योजनां करोति ये सार्वजनिकरूपेण गन्तुं प्रवृत्ताः सन्ति तथा च आईपीओ कृते एंकरशेयरधारकरूपेण कार्यं कर्तुं शक्नुवन्ति। सः स्वस्य कोषस्य सम्भाव्यनिवेशलक्ष्यरूपेण भुगतानविशालकायः स्ट्राइप्, मस्कस्य स्टारलिङ्क्, एक्स, स्पेसएक्स् इत्यादीनां कम्पनीनां उल्लेखं कृतवान् ।

यदा पर्शिंग् स्क्वेर् होल्डिङ्ग्स् इत्यनेन कोविड्-१९ महामारीयाः समये दृढं प्रदर्शनं कृतम्, विगतपञ्चवर्षेषु १८३.८% प्रतिफलं प्राप्तम्, तदा महामारीतः पूर्वं कोषस्य महती हानिः अभवत् यदा वैलेन्ट् फार्मास्युटिकल्स इत्यस्मिन् बृहत् निवेशः असफलः अभवत्, येन अधिकांशः संस्थागतनिवेशकाः स्वधनं निष्कासयन्ति स्म

एक्मैन् प्रतिशेयरं $५० मूल्येन २% प्रबन्धनशुल्केन सह IPO कर्तुं योजनां करोति, यत् अनेकेषां हेजफण्ड्-सदृशं भवति, परन्तु कार्यप्रदर्शनशुल्कं न संलग्नम् । तुलने पर्शिंग् स्क्वेर् होल्डिङ्ग्स् इत्यस्य यूरोपीयनिधिः निवेशस्य आयस्य १६% शुल्कं गृह्णाति ।

एक्मैन् निष्कर्षं गतवान् यत् "भवन्तः मम शिखरप्रदर्शनं निःशुल्कं प्राप्नुवन्ति यत् निवेशकाः यूरोपीयनिधिषु इव उच्चप्रदर्शनशुल्कस्य स्थाने केवलं नियतप्रबन्धनशुल्कं ददति मुक्तं विशेषतः तस्य करियरस्य चरमसमये ।