समाचारं

"कैच् ए बेबी" ६० कोटिः अतिक्रान्तवान्, "लेजेण्ड्" इत्यस्य दैनिकं बक्स् आफिस केवलं १३ लक्षं यावत् आसीत्

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Top Cinema तः Miss Understanding (Top Cinema द्वारा मूल, पुनर्मुद्रणं सख्तं निषिद्धम्)

एकः शब्दः- उग्रः।

अहं शेन् टेङ्ग्, मा ली इत्येतयोः नूतनस्य चलच्चित्रस्य विषये वदामि।

"पुतलीं गृहाण"।



चीनदेशे सर्वाधिकं बक्स् आफिस-आकर्षणं प्राप्तवान् हास्य-राजा-समूहः इति नाम्ना, २०१५ तमे वर्षे "शार्लोट्" इत्यस्मात् आरभ्य २०२२ तमे वर्षे "वाकिङ्ग् ऑन द मून" पर्यन्तं, ततः अस्मिन् समये "कैच् मी" इति यावत्, शेन् टेङ्ग्, मा ली च पुनः एकवारं अद्भुतं प्रदर्शनं कृतवन्तौ बॉक्स ऑफिस अपील।

"कैच् ए बेबी" इति चलच्चित्रं पुनः सह अभिनयं कृतवन्तौ, तस्य प्रदर्शनानन्तरं जुलैमासस्य १३ दिनाङ्के बृहत्प्रमाणेन प्रदर्शितं भविष्यति, यत् अन्यस्य विमोचनस्य प्रत्यक्षसमतुल्यम् अस्तिप्रदर्शनस्य प्रथमदिने बक्स् आफिसः प्रत्यक्षतया १५ कोटिः अतिक्रान्तवान्, शीघ्रमेव तस्य दिवसस्य बक्स् आफिस चॅम्पियनः अभवत्!

१६ जुलै दिनाङ्के आधिकारिकप्रकाशनस्य प्रथमदिने "कैच ए बेबी" इत्यस्य सञ्चितबक्स् आफिसः ६० कोटिः अतिक्रान्तवान्!



तस्य विपरीतम्, जैकी चान् अभिनीतं "लेजेण्ड्" इति चलच्चित्रं "कैच् ए बेबी" इत्यस्य प्रदर्शनस्य प्रथमदिने एव बक्स् आफिस इत्यत्र शीर्षत्रयेभ्यः बहिः अभवत् कार्यालयं १३ लक्षं किञ्चित् अधिकम् अस्ति ।

"लेजेण्ड्" इत्यस्य सञ्चित् बक्स् आफिसः कतिपयेषु दिनेषु प्रदर्शनस्य सप्तदिनानां च आधिकारिकविमोचनस्य अनन्तरं केवलं ७ कोटि आरएमबी इत्यस्मात् अधिकः अस्ति वर्तमानस्थित्यानुसारं भविष्यस्य बक्स् आफिसस्य १० कोटि आरएमबी इत्यस्मात् अधिकं भवितुं आशावादी नास्ति

एतादृशानां बक्स् आफिस-परिणामानां तुलने "लेजेण्ड्" इति चलच्चित्रे ३५ कोटिनिवेशस्य च तुलने रक्तक्षयस्य समाप्तेः पलायनं मूलतः असम्भवम्



निश्चितरूपेण, विपण्यसंरचना परिवर्तिता अस्ति यथा एव शेन् टेङ्गः मा ली च कार्यवाही कृतवन्तौ, तथैव विपण्यं तत्क्षणमेव उड्डीयत, तथा च "साइलेन्स", जैकी चान् इत्यस्य "लेजेण्ड्" च सहितं चलच्चित्रं शीघ्रमेव दमितवान्

अपि,शेन् टेङ्गः अपि स्वस्य सामाजिकलेखे "कृपया निर्देशकस्य ताङ्गस्य भ्रातुः च नूतनं चलच्चित्रं लेजेण्ड्" इति "लेजेण्ड्" इत्यस्य प्रचारार्थं साहाय्यं कृतवान्, परन्तु अस्य चलच्चित्रस्य बक्स् आफिसं रक्षितुं न शक्तवान्



"कैच ए बेबी" इति एकं सुखदं मोड़ं कार्यं, यस्य निर्देशकः यान फी, पेङ्ग डामो च "शार्लोट् ट्रबल्स्" तथा "द रिचस्ट मेन् इन ज़िहोङ्ग् सिटी" इत्यस्य श्रृङ्खलायाः निरन्तरता Xihong शहर ब्रह्माण्ड".

चलचित्रं हास्यास्पदं प्रहसनीयं च कथां कथयति: एकं धनी दम्पती, मा चेङ्गगङ्ग (शेन् टेङ्ग इत्यनेन अभिनीतः) चुनलान् (मा ली इत्यनेन अभिनीतः) च स्वपुत्रस्य मा जिये इत्यस्य भविष्याय दरिद्रपरिवारस्य अभिनयं कृतवन्तौ, चरमस्य उपयोगं कर्तुम् इच्छति स्म बालस्य "आकारं" कर्तुं शैक्षिकविधयः भविष्ये एकः उत्कृष्टः "परिवारस्य उत्तराधिकारी"...





"Catch a Baby" इति प्रथमदिने बृहत्प्रमाणेन प्रदर्शितम्, युगपत् मुख-वाणी-समीक्षाः च प्रकाशिताः सन्ति यत् एतत् ध्रुवीकरणीयं दृश्यते: केचन जनाः हसितुं एकं तारकं दत्तवन्तः, अन्ये तु पञ्चतारकाणि दत्तवन्तः निराशा ।

यद्यपि प्रतिष्ठा ध्रुवीकरणं करोति तथापि डौबन् इत्यनेन ७.५ इति स्कोरः दत्तः, यः अतीव उत्तमः स्कोरः अस्ति ।





प्रथमाङ्कस्य चलच्चित्रालयः मिस् अण्डरस्टैण्डिंग् अपि प्रदर्शनस्य प्रथमदिने एव "Catch a Baby" इति चलच्चित्रं खलु हसितुं शक्नोति ये प्रेक्षकाः हसितुं इच्छन्ति ते निराशाः न भविष्यन्ति, परन्तु ये प्रेक्षकाः गन्तुम् इच्छन्ति सामग्रीयाः गभीरता न स्यात् अतीव सन्तुष्टः।

मम चत्वारः व्यक्तिगतभावनाः सन्ति——

1. घरेलुहास्यसमूहानां राजा शेन् टेङ्ग्, मा ली च भोजनस्य प्रतिस्थापनं न कुर्वन्ति ।



वक्तव्यं यत् "शेन्मा समूहः" वस्तुतः चीनदेशस्य एकमात्रः हास्यराजासमूहः अस्ति "कैच ए बेबी" इत्यस्मिन् तौ नेत्रयोः, क्रियायाः, रेखायाः च दृष्ट्या सम्यक् सहकार्यं कृतवन्तौ यथा एव ते मञ्चे आविर्भूताः, येन ते जनाः नेत्राणि हर्तुं न शक्तवन्तः, हसितुं च न शक्तवन्तः।



शेन् टेङ्ग-मा ली-योः प्रदर्शनं पूर्वमेव स्वकीयं विद्यालयं जातम्, तयोः सहकार्यस्य अपि एकः अद्वितीयः रासायनिकविक्रिया अस्ति, यस्याः स्थाने अन्येन कोऽपि न स्थापयितुं शक्यते

शेन्मायाः संयोजनं निश्चितरूपेण निराशं न करिष्यति।



2. "Catch a Baby" इत्यस्य प्रथमार्धं हास्यपूर्णम् अस्ति।

हैप्पी ट्विस्ट् इत्यस्य सशक्ततमः पङ्क्तिः खलु सामानेन परिपूर्णः अस्ति, विशेषतः "कैच् ए बेबी" इत्यस्य प्रथमार्धं, यत् सामानेन, हास्येन च परिपूर्णम् अस्ति, येन जनाः अविरामं हसन्ति

चलचित्रस्य आरम्भे मा ली इत्यनेन अभिनीता माता जिया बिङ्ग इत्यस्मै सिगारं धूमपानार्थं आमन्त्रयति ।





विदेशिनां मा जिये च मध्ये "पाठ्यपुस्तकस्य आङ्ग्लवार्तालापः" अपि अस्ति यत् जनान् हसयति, रोदिति च।





व्यक्तिगतरूपेण अहं मन्ये यदा मा जिये स्वमातरं पितामही च उष्णघटं खादितुम् नयति तदा पङ्क्तिं कृत्वा मेजस्य प्रतीक्षायाः विषये भागः केवलं प्रहसनीयः भवति।

तथा च एतादृशः सामानः चलचित्रस्य प्रथमार्धे सर्वत्र अस्ति।



3. "Catch Me Dolls" इति "The Truman Show" इति नास्ति ।

"कैच ए बेबी" इत्यस्मिन् धनिकः मा चेङ्गगङ्गः तस्य पत्नी च स्वपुत्रं सद् आचरणं शैक्षणिकं च "परिवारस्य उत्तराधिकारी" भवितुम् शिक्षयितुम् इच्छन्ति स्म अतः ते स्वपुत्रस्य मा जिये इत्यस्य कृते "भ्रमात्मकं" वास्तविकतां निर्मितवन्तः







यतो हि कथायाः नायकाः अन्यैः काल्पनिकरूपेण स्थापिते वास्तविकतायां जीवन्ति, अतः केचन जनाः "कैच् मी" इत्यस्य तुलनां जिम कैरी इत्यनेन अभिनीतस्य क्लासिकस्य चलच्चित्रस्य "द ट्रुमैन् शो" इत्यस्य च सह कुर्वन्ति

परन्तु चलचित्रं दृष्ट्वा भवन्तः पश्यन्ति यत् "द ट्रुमैन् शो" "द ट्रुमैन् शो" मूलतः हास्यं भवति अवधारणा, प्रस्तुतिः, गभीरता च दृष्ट्या "द... Truman Show". समान चिह्न।



4. हास्यास्पदं नकली अन्त्येष्टिम्, हास्यं जनान् असहजं कर्तुं आरब्धम् अस्ति।

"कैच ए बेबी" इत्यस्य प्रथमार्धं हास्यपूर्णं, जीवनसदृशं, तुल्यकालिकं च युक्तियुक्तं भवति, परन्तु उत्तरार्धे यदा मा जिये बालात् किशोरावस्थायां वर्धते तदा बहवः हास्याः अटपटे अनुभवितुं आरभन्ते

विशेषतः चलचित्रे व्यर्थं नकली अन्त्येष्टिः, बलात् हास्यं जनान् अतीव असहजतां जनयति।

यदा बाल्यकालात् प्रौढतापर्यन्तं मा जिये इत्यनेन सह गतवती "दादी" बलात् मृत्य अन्त्येष्टिं कर्तुं व्यवस्थापिता, तदा तस्याः अन्तिमवचनानि अपि किङ्ग्बेई विश्वविद्यालये प्रवेशार्थं बलात् व्यवस्थापिताः, अन्ते च सा अश्रुभिः "शव-धोखाधड़ी" कृतवती .अत्र द्रष्टुं अतीव रोचकम् आसीत्।

यदि पूर्ववेषः बालकानां कठिनवातावरणे कठिनतया अध्ययनं कृत्वा अमूर्ततां तुल्यकालिकरूपेण युक्तं कर्तुं आसीत् तर्हि एषः वेषधारितः अन्त्येष्टिः केवलं व्यर्थतायै व्यर्थः एव



अस्मिन् समये "Catch a Baby" इत्यस्मिन् चर्चा कृता शैक्षिकविषयः "Charlotte Troubles" तथा "The Richest Man in Xihong City" इत्येतयोः अपेक्षया अधिकः गम्भीरः अस्ति, यत्र मातापितरौ बालकाः च सम्मिलिताः सन्ति तथापि, चलच्चित्रे मातापितरौ उपयुज्य तेषां वञ्चनाय मिथ्यामृत्युः सृज्यते बालकाः अमूर्ततां दर्शयितुं एतत् अयुक्तं अनुचितं च।

केवलं पृच्छन्तु यत् कोऽपि मातापिता यः स्वसन्ततिं प्रेम करोति सः स्वसन्ततिनां हानिं कर्तुं स्व "बान्धवानां" नकलीमृत्युं, अन्त्येष्टिञ्च उपयुज्यते?

विशेषतः अमूर्तहास्यस्य मुष्टिरेखां बालस्य आहतस्य वेदनायाः आधारेण स्थापयितुं असहजं भवति ।



अस्मिन् समये "कैच ए बेबी" इति चलच्चित्रं चीनीय-पालन-शैल्याः चिन्तनार्थं व्यर्थ-हास्य-प्रयोगाय धनिक-लाओ-मा-दम्पत्योः उत्तराधिकारी-योजनायाः उपयोगं करोति

प्रथमार्धस्य लयः श्रेष्ठः, परन्तु द्वितीयः अर्धः प्लवितुं आरभते यत् एतावत् व्यर्थं यत् यथार्थतः अतिदूरे व्यभिचरति समग्रसंकल्पना गभीरता च पर्याप्तं नास्ति, यत् दुःखदम्।

परन्तु अद्यतनकाले एतादृशं घरेलुचलच्चित्रं दुर्लभं यत् जनान् हसयति ।

अनुमानं कुरुत यत् अस्मिन् समये "Catch a Baby" इत्येतत् कियत् बक्स् आफिस-प्रहारं करिष्यति?



उत्तमचलच्चित्रं, नाटकं, अभिनेतारं च अनुशंसितुं व्याख्यां च कर्तुं प्रथमः भवतु जीवनं "नम्बर वन सिनेमा" क्लिक् कृत्वा अनुसरणं कर्तुं स्वागतम्।