समाचारं

Pixel 9 Pro इत्यस्मिन् 50 मेगापिक्सेलस्य अग्रे कॅमेरा भवितुं शक्नोति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अग्रे कॅमेरे कृते प्रमुखस्य उन्नयनस्य धन्यवादेन Pixel 9 Pro तथा 9 Pro XL इत्यनेन स्पष्टतरं सेल्फी गृहीतुं साहाय्यं कर्तुं शक्यते । एण्ड्रॉयड् अथॉरिटी इत्यनेन साझाकृतानि लीक् कृतानि विपणनसामग्रीणि दर्शयन्ति यत् ९ प्रो तथा ९ प्रो एक्सएल इत्येतयोः मध्ये ५० मेगापिक्सेलस्य ऑटोफोकस् सेल्फी कैमरेण सुसज्जितम् अस्ति ।

अफवाः अस्ति यत् सेल्फी-कॅमेरा, पृष्ठभागस्य अल्ट्रा-वाइड्-एङ्गल्-कॅमेरा, टेलीफोटो-कॅमेरा च सर्वेषु ५० मेगापिक्सेल-सोनी IMX858 इमेज सेन्सरस्य उपयोगं करिष्यति, यदा तु पृष्ठीय-मुख्य-कॅमेरा-मध्ये सैमसंग-संस्थायाः ५०-मेगापिक्सेल-सेन्सर्-इत्यस्य उपयोगः भवितुम् अर्हति Pixel 9 Pro कैमरे क्रियायां प्रारम्भिकं दृष्टिपातं TikTok इत्यत्र प्रकाशितस्य अस्मिन् विडियो मध्ये द्रष्टुं शक्यते, यत् 30x Super Resolution zoom पर्यन्तं दर्शयति - Pixel 7 तथा Pixel 8 इव। भिडियोमध्ये प्रयुक्तं यन्त्रं तदेव लीक् कृतं हार्डवेयरं दृश्यते यत् खाते गतसप्ताहे दर्शितवान्।

विपणनसामग्री अपि सूचयति यत् आधारपिक्सेल ९ इत्यस्मिन् १०.५ मेगापिक्सेलस्य स्वयम्केन्द्रीकरणस्य सेल्फी-कॅमेरा भवितुं शक्नोति । यद्यपि प्रो मॉडल् इत्यस्मिन् अफवाः ५०-मेगापिक्सेल-पृष्ठ-कॅमेरा इव प्रभावशाली नास्ति तथापि आधार-पिक्सेल-८ इत्यस्य १०-मेगापिक्सेल-सेल्फी-कॅमेरा (स्वयं-केन्द्रीकरणं विना) इत्यस्य उपरि उन्नयनम् अस्ति मानकपिक्सेल ९ इत्यस्य पृष्ठभागे द्वय-कैमरा-सेटअपः पिक्सेल ९ प्रो तथा ९ प्रो एक्सएल इत्येतयोः समानं ५० मेगापिक्सेल-सैमसंग-मुख्य-कॅमेरा-संवेदकं ५०-मेगापिक्सेल-सोनी-अति-विस्तृत-कोण-संवेदकं च उपयुज्यते, परन्तु ए टेलीफोटो लेन्स।


अपरपक्षे, अफवाः Pixel Fold 2 केवलं लघु कॅमेरा उन्नयनं दर्शयितुं शक्नोति। गूगलः अपि 30 फ्रेम्स प्रति सेकण्ड् इत्यत्र 8K विडियो एन्कोडिंग् योजयितुं कार्यं कुर्वन् अस्ति, परन्तु वयम् अद्यापि न जानीमः यत् कोऽपि Pixel उपकरणः तत् विशेषतां समर्थयिष्यति अथवा प्रक्षेपणसमये उपलब्धं भविष्यति वा।

वयं अगस्तमासस्य १३ दिनाङ्के गूगलस्य हार्डवेयर इवेण्ट् इत्यस्मिन् उन्नतसेल्फी-कॅमेरा, अफवाः च अल्ट्रासोनिक-अङ्गुलिचिह्न-संवेदकं च पश्यामः |