समाचारं

जेपी स्टूडियो बन्दीकरणे केइचिरो टोयामा : सोनी बृहत् बजटस्य निर्माणं इच्छति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापान स्टूडियो एकदा प्लेस्टेशनस्य प्रसिद्धेषु स्टूडियोषु अन्यतमः आसीत् तथा च "Gravity Fantasy" इत्यस्य विकासस्य उत्तरदायी दलम् आसीत् । प्लेस्टेशनस्य कृते अनेके उच्च-प्रोफाइल-IP-विकासाय अयं स्टूडियो प्रसिद्धः आसीत्, परन्तु अन्ततः २०२१ तमे वर्षे दलं निरुद्धम् ।


अस्य समापनस्य विषये पश्चात् पश्यन् "ग्रेविटी फैन्टासी" इत्यस्य निर्माता केइचिरो टोयामा जापान स्टूडियो इत्यस्य पतनस्य मुख्यकारणानां विषये कथितवान् । सः अवदत् यत् यद्यपि स्टूडियो अधिकानि सृजनात्मकानि प्रयोगात्मकानि च कार्याणि निर्मातुं विशेषज्ञः अस्ति तथापि प्लेस्टेशनः अस्मात् दलात् बृहत्-बजट-क्रीडाः विकसितुं इच्छति ।

VGC इत्यस्य साक्षात्कारे केइचिरो तोयामा इत्यनेन व्याख्यातं यत् महान् क्रीडां कर्तुं तस्य महत् बजटस्य आवश्यकता नास्ति इति। परन्तु प्लेस्टेशनस्य एतादृशेषु परियोजनासु रुचिः न स्यात्।

सः बोधयति यत् सोनी आशास्ति यत् जापान स्टूडियो इत्यस्य भविष्यं तस्य अन्येषां बृहत्दलानां सदृशं भविष्यति। "अधिक-बजट-क्रीडाः कर्तुं अधिकाधिकं प्रोत्साहनं भवति।"

अन्ततः विकासकः स्वस्य स्वतन्त्रं स्टूडियो निर्मातुं निश्चयं कृतवान्, एषः निर्णयः तस्य कृते सर्वोत्तमः विकल्पः इति सः मन्यते स्म । केइचिरो तोयामा इदानीं स्वस्य क्रीडादर्शनं अधिकतया व्यक्तुं शक्नोति इति अवदत्।

समग्रतया जापानी-स्टूडियो-समापनस्य कारणं भिन्न-भिन्न-विकास-दृष्टिः इति दृश्यते । प्लेस्टेशनस्य उच्च-प्रोफाइल-क्रीडा-विकासस्य आकर्षणं अधुना गेमिंग-विशालकायस्य समस्यासु अन्यतमं जातम्, अतः अस्मिन् वर्षे प्रथमपक्षस्य क्रीडा-पङ्क्तिः अधिकांशः रिक्तः अभवत् पलायितबजटम् अपि उद्योगव्यापी समस्या भवति।

ग्रेविटी इत्यस्य निर्मातारः सम्प्रति स्ट्रे डॉग्स् इति नूतनस्य भयानकक्रीडायाः कार्यं कुर्वन्ति ।