समाचारं

२० अतीव सृजनात्मकाः दृश्यकलाकृतयः

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


हेल्गा स्टेन्ट्जेल्

हेल्गा स्टीन्जेल

रूसी कलाकार

— कलायुहुआ— २.




हेल्गा स्टीन्जेल (हेल्गा स्टेन्ट्जेल्) एकः प्रतिभाशाली रूसी दृश्यकलाकारः अस्ति यः सम्प्रति लण्डन्-नगरे निवसति । अद्वितीयकलाशैल्या, सृजनशीलतायाः च कृते प्रसिद्धा सा दैनन्दिनवस्तूनि, भोजनं च विनोदेन, हास्येन च परिपूर्णेषु कलाकृतौ परिणतुं कुशलः अस्ति ।


स्टेन्ट्जेल् इत्यस्याः कार्यं "गृहस्थ अतियथार्थवादः" इति कथ्यते


तस्याः कार्यं केवलं भोजने एव सीमितं नास्ति, अपितु वस्त्राणि, पाकशालायाः पात्राणि, पुस्तकानि इत्यादीनि अपि सन्ति, एतानि नित्यवस्तूनि विडम्बनदृश्येषु परिणमयित्वा तेषां गुप्तपात्राणि प्रकाशयितुं समर्था अस्ति यथा, सा कुक्कुरानाम् निर्माणार्थं सलादशिरः, गोनिर्माणार्थं च वस्त्रपाशानां प्रयोगं कृतवती एतानि कार्याणि सृजनशीलतायाः कल्पनायाश्च पूर्णाः सन्ति ।


स्टेन्जेल् इत्यस्याः प्रेरणा दैनन्दिनजीवनात् तस्याः दीर्घकालीननिरीक्षणात् च प्राप्यते । सा चिरकालं यावत् कस्यचित् वस्तुनः अवलोकनं कर्तुं रोचते, स्वविचारानाम् अभिलेखनार्थं स्वेन सह पुस्तिकाम् अपि वहति । तस्याः कलात्मकदर्शनं "सामान्येषु जादू अन्वेष्टुम्, अपूर्णतायां सौन्दर्यं च द्रष्टुं" अस्ति तथा च तस्याः कलाद्वारा जनान् स्वस्य अन्तः बालकैः सह सम्बद्धतां प्राप्तुं जीवने लघुदृश्यानां आनन्दं पुनः आविष्कर्तुं च साहाय्यं कर्तुं आशास्ति


तस्याः कलाकृतयः सामाजिकमाध्यमेषु अपि बहु ध्यानं प्रेम च प्राप्तवन्तः, उदाहरणार्थं सलादेन निर्मितस्य तस्याः "चाउ डॉग्" इत्यस्य इन्स्टाग्रामे दशसहस्राणि पसन्दाः प्राप्ताः। तदतिरिक्तं सा भोजनस्य आधारेण अनेकानि DIY कार्याणि अपि निर्मितवती, यथा पेकन, बेल मरिच, सेब इत्यादीनां सामग्रीनां उपयोगेन तेषां मूर्तरूपं, एतानि कार्याणि न केवलं तस्याः सृजनशीलतां दर्शयन्ति, अपितु आनयन्ति जनान् आरामं सुखी च मनोवैज्ञानिकं भावं ददातु।


हेल्गा स्टेन्ट्जेल् इत्यस्याः कलात्मकाः कार्याणि दैनन्दिनजीवनस्य गहनं अन्वेषणं असीमितकल्पनाञ्च प्रतिबिम्बयन्ति तस्याः कृतीः जनान् सृजनात्मकदृष्ट्या जीवनस्य अवलोकनं अनुभवं च कर्तुं, सौन्दर्यस्य आविष्कारं कर्तुं, सृजितुं च प्रोत्साहयन्ति।













स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति