समाचारं

अस्य युक्रेनदेशस्य चित्रकारस्य परिदृश्यतैलचित्रं एतावन्तः सुन्दराः सन्ति!

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


दिमित्रीय कल्युझ्नी

दिमित्री कल्युझ्नी

युक्रेन, (१९७५-) २.

— कलायुहुआ— २.



दिमित्री कल्युझ्नी (Dmitry Kalyuzhny, 1975-) एकः प्रतिभाशाली समकालीनः युक्रेनदेशीयः कलाकारः अस्ति । १९७५ तमे वर्षे युक्रेनदेशस्य खार्कोवनगरे जन्म प्राप्य कल्युज्नी इत्यस्य कलात्मकमार्गस्य आरम्भः खार्कोवराज्यस्य कला-अकादमीयां अध्ययनेन अभवत् तथा च खार्कोव-राज्यस्य कला-डिजाइन-अकादमीयां अध्ययनं निरन्तरं कृतवान्, अन्ततः ए.ए the supervision of चित्रकलायां अतिरिक्तं भित्तिचित्रकलायां, मोज़ेककलायां च गहनतया गतः ।


कल्युझ्नी इत्यस्य कलात्मकशिक्षा खार्किव् राज्यकला अकादमीयां आरब्धा । अत्र सः दृढं कलात्मकं आधारं स्थापयित्वा असाधारणं कलात्मकप्रतिभां च प्रदर्शितवान् । तदनन्तरं सः खार्किव् राज्यस्य कला-डिजाइन-अकादमीं प्रविष्टवान्, यत्र सः प्रोफेसर ए.ए. एषः शिक्षण-अनुभवः न केवलं तस्य कलात्मकदृष्टिम् समृद्धं कृतवान्, अपितु तस्य सृजनात्मक-वृत्तेः ठोस-आधारं अपि स्थापितवान् ।


विद्यालये स्थित्वा कलिउज्नी न केवलं पारम्परिकचित्रकलाविधिं ज्ञातवान्, अपितु स्मारकतैलचित्रस्य पुनर्स्थापने अपि तीव्ररुचिं विकसितवान् । अस्मिन् तन्त्रे उच्चस्तरीयं सावधानी, धैर्यं च आवश्यकं भवति, येन तस्य कलात्मकसिद्धिः, तान्त्रिकस्तरः च बहु उन्नता अभवत् ।


स्नातकपदवीं प्राप्त्वा काग्लिउज्नी कला अन्वेषणं न त्यक्तवान् । सः स्मारकतैलचित्रस्य पुनर्स्थापनं शिक्षितुं स्वस्य अल्मा मेटरं प्रति प्रत्यागतवान्, इजुमनगरस्य चर्च आफ् द एसेन्शन आफ् द क्रॉस् इत्यस्मिन् भित्तिचित्रस्य जीर्णोद्धारपरियोजनायाः प्रभारी व्यक्तिरूपेण कार्यं कृतवान् एषा परियोजना न केवलं तस्य व्यावसायिककौशलं प्रदर्शितवती, अपितु अधिकं मान्यतां प्रशंसा च प्राप्तवान् ।


युक्रेनदेशस्य युवाकलाकारसङ्घस्य सदस्यत्वेन कल्युज्नी विभिन्नेषु कलात्मककार्यक्रमेषु प्रदर्शनेषु च सक्रियरूपेण भागं गृहीतवान् । तस्य चित्रेषु पारम्परिक-आधुनिक-तत्त्वानां संयोजनं भवति, येन तस्य अद्वितीय-कला-दृष्टिकोणं, गहन-कला-उपार्जनानि च प्रदर्शितानि सन्ति । युक्रेनदेशे विदेशेषु च तस्य कृतीनां महती प्रशंसा अभवत्, अन्तर्राष्ट्रीयकलाजगति सः क्रमेण उद्भूतः अस्ति ।


अद्यत्वे कल्युज्नी युक्रेनदेशस्य खार्किव्-नगरे निवसति, यत्र सः स्वस्य कलात्मकसृष्टिं निरन्तरं कुर्वन् अस्ति । खार्किव् न केवलं तस्य गृहनगरं, अपितु तस्य सृजनात्मकप्रेरणायाः महत्त्वपूर्णः स्रोतः अपि अस्ति । नगरस्य दैनन्दिनजीवनस्य संस्कृतिस्य च अन्वेषणात्मकानि अवलोकनद्वारा तस्य कृतीः सजीवविस्तरेण प्रामाणिकभावेन च पूरिताः सन्ति ।


काग्लिउझ्नी इत्यस्य जीवनं सृष्टिः च निकटतया सम्बद्धौ स्तः, प्रत्येकं चित्रं तस्य यथार्थभावना, जीवनस्य कलात्मकव्यञ्जना च अस्ति । सः निरन्तरं नूतनानि कलारूपाणि, सृजनात्मकानि युक्तीनि च प्रयतते, येन तस्य कृतीः सर्वदा नवीनतायाः, जीवनशक्तिः च परिपूर्णाः भवन्ति ।


दिमित्री कल्युज्नी स्वस्य उत्कृष्टकलाप्रतिभायाः समृद्धव्यावहारिकअनुभवेन च समकालीनयुक्रेनीयकलानां उत्कृष्टप्रतिनिधिः अभवत् शैक्षणिकपृष्ठभूमितः व्यावसायिकजीवनपर्यन्तं काग्लिउज्नी कलाप्रेमं, कलासन्धानं च सर्वदा निर्वाहितवान् अस्ति । तस्य कृतयः न केवलं पारम्परिककलानां उत्तराधिकारः, अपितु आधुनिककलानां नवीनता, अन्वेषणं च अस्ति ।







स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति