समाचारं

टायलर बेरी |

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


टायलर बेरी

टायलर बेरी

संयुक्त राज्य अमेरिका, (1994-)

— कलायुहुआ— २.



टायलर बेरी (टायलर बेरी) १९९४ तमे वर्षे कनेक्टिकट्-राज्यस्य मिडिल्फील्ड्-नगरे जन्म प्राप्य मानवस्वभावस्य, प्रकृतेः, परस्परसम्बन्धस्य च गहन-अन्वेषणार्थं प्रसिद्धः अस्ति बेरी इत्यस्य कलात्मकवृत्तिः हार्टफोर्डस्कूल आफ् द आर्ट्स् इत्यत्र आरब्धा २०१६ तमे वर्षे कलाशास्त्रे स्नातकपदवीं प्राप्त्वा सः शीघ्रमेव अन्तर्राष्ट्रीयमञ्चे प्रमुखतां प्राप्तवान्, पोलिश-देशस्य फीचर-चलच्चित्रे "लविंग् विन्सेन्ट्" इत्यस्मिन् एनिमेटरः अभवत् विदेशे वर्धमानस्य एषः अनुभवः तस्य यूरोपीयकलासङ्ग्रहालयेषु निमग्नः भूत्वा पुरातनगुरुणां कृतीभिः गभीरं प्रेरणाम् अवाप्तवान्


कलाशिक्षा तथा विकासानुभवः

एथेन्सनगरे बेरी इत्यस्य चतुर्मासिकनिवासकाले सः प्राचीनग्रीकशिल्पस्य वास्तुकलानां च गहनतया अध्ययनं कृत्वा ग्रीकप्राकृतिकदृश्यानि चित्रितवान् अयं कालः न केवलं तस्य कलात्मकदृष्टिं समृद्धवान्, अपितु विवरणानां तीक्ष्णनिरीक्षणं, गहनं कलात्मकसिद्धिं च संवर्धितवान् । २०२२ तमे वर्षे बेरी ग्राण्ड् सेण्ट्रल् एटेलियर् इत्यत्र मूलपाठ्यक्रमं सम्पन्नवान्, अकादम्यां चित्रकलाशिक्षणं च आरब्धवान् । तस्य अध्यापन-अनुभवः, व्यक्तिगत-कला-अभ्यासः च परस्परं परस्परं प्रचारं करोति, येन तस्य कृतीः अधिकाः परिपक्वाः, गहनाः च भवन्ति ।


अद्वितीय कलात्मकशैली तथा रचनात्मक अवधारणा

बेरी इत्यस्य चित्राणि जनानां, प्रकृतेः, तेषां परस्परसम्बन्धस्य च अन्वेषणम् अस्ति । सः विंशतिवर्षीयः सन् अध्ययने निमग्नः अभवत्, अद्यत्वे तस्य कार्ये अद्वितीयः स्पर्शः, संक्षिप्तपठनीयता च प्रदर्शिता अस्ति । एषः भावः पठनीयता च वास्तविकनिरीक्षणे परिष्कृतः भवति, यूरोपीयचित्रकलागुरुणां चित्रभाषायाः प्रेरणा च भवति । बेरी इत्यस्य मतं यत् चित्रकला-चित्रकला-प्रक्रिया यथा कलारूपं तथा अन्तिमकार्यम् । सः जीवनात् स्मृतौ च सृजनात्मकप्रेरणां अन्वेष्टुं रोचते, केवलं रङ्गेन चित्रितप्रतिमाः न अपितु अनुभवान् अभिलेखयन्ति इति कलाकृतयः निर्माति ।


बेरी इत्यस्य सृजनात्मकं प्रेरणा सार्वभौमिकतायाः विशेषतायाः च च्छेदनस्य अन्वेषणेन चालिता अस्ति । तस्य कृतयः न केवलं दृग्भोगः, अपितु जीवनस्य अस्तित्वस्य च गहनचिन्तनम् अपि सन्ति । मानवस्वभावस्य प्रकृतेः च सुकुमारचित्रणद्वारा बेरी इत्यस्य कृतीषु गहनभावना, दर्शनं च ज्ञायते ।


पुरस्कार एवं प्रदर्शनी

बेरी सम्पूर्णे न्यू इङ्ग्लैण्ड्, न्यूयॉर्कनगरे च अनेकेषु समूहप्रदर्शनेषु प्रदर्शनं कृतवान्, अनेके पुरस्काराः च प्राप्तवान् । तस्य कार्यं निजीसार्वजनिकसङ्ग्रहेषु अस्ति, यत्र न्यू सेलेम-कलासंग्रहालयः, स्टोबार्ट-प्रतिष्ठानः, ग्राण्ड्-सेण्ट्रल्-एटेलियर्, कला-नवीनीकरण-केन्द्रं च सन्ति एते संग्रहाः न केवलं तस्य कलात्मकसाधनानि स्वीकुर्वन्ति, अपितु तस्य कृतीनां व्यापकं प्रदर्शनमञ्चं अपि प्रददति ।


अध्यापनं स्टूडियो च

सम्प्रति बेरी न्यूयॉर्क-नगरस्य ब्रुकलिन्-नगरे स्थितात् स्वस्य स्टूडियोतः कार्यं करोति, अध्यापयति च, विश्वे, अन्तर्जालद्वारा च कार्यशालाः चालयति । तस्य शिक्षणशैली अद्वितीया संक्रामका च अस्ति, यया बहवः युवानः कलाकाराः अन्वेषणं नवीनतां च निरन्तरं कर्तुं प्रेरयति । तस्य मार्गदर्शनेन छात्राः न केवलं युक्तयः शिक्षन्ति स्म, अपितु कलात्मकसृष्टौ स्वभावनाः विचाराः च कथं अभिव्यक्तव्याः इति अपि ज्ञातवन्तः ।


टायलर बेरी नामकः युवा प्रतिभाशाली कलाकारः मानवस्वभावस्य प्रकृतेः च गहन अन्वेषणद्वारा अद्वितीयाः आकर्षकाः च कलाकृतयः निर्माति । तस्य कृतीषु न केवलं शास्त्रीयकलानां श्रद्धांजलिः भवति, अपितु आधुनिककलायां नवीनताः अपि सन्ति, येषु गहनकलासिद्धिः, अद्वितीयाः सृजनात्मकाः अवधारणाः च दृश्यन्ते






स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति