समाचारं

एसर स्मार्टफोनविपण्ये पुनः प्रवेशं करोति : इण्ड्का भारते डिजाइनं, निर्माणं, विक्रयणं च कर्तुं अधिकृतः अस्ति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १६ जुलै दिनाङ्के ज्ञापितं यत् भारतीयमाध्यमानां "इकोनॉमिक टाइम्स्" तथा गैजेट्स् ३६० इत्येतयोः समाचारानुसारं भारतीयकम्पनी इण्डकल टेक्नोलॉजीज इत्यनेन अस्मिन् मासे ११ दिनाङ्के एसर इत्यनेन सह अनुज्ञापत्रसहकार्यसम्झौते हस्ताक्षरं कृतम्।भारते एसर-ब्राण्ड्-स्मार्टफोन-उत्पादानाम् डिजाइनं, निर्माणं, विक्रयं च करिष्यति

एषः सम्झौताः भारतीयप्रौद्योगिकी-स्टार्ट-अप-इण्डकल्-इत्यस्य एसर-इत्यस्य च प्रथमः सहकार्यः नास्ति : इण्डकल्-इत्यनेन २०२१ तमे वर्षे एसर-ब्राण्ड्-युक्तानि टीवी-इत्यादीनि उत्पादानि भारतीयबाजारे प्रक्षेपणार्थं अधिकृतानि सन्ति:



Acer TV India आधिकारिकजालस्थलस्य शीर्षकं पादलेखं च

इण्ड्काल् इत्यनेन उक्तं यत् तस्य एसर-ब्राण्ड्-युक्ताः स्मार्टफोन-उत्पादाःभारतस्य मध्यमपरिधिविपण्यं लक्ष्यं कृत्वा, यस्य मूल्यं १५,००० तः ५०,००० रुप्यकपर्यन्तं भवति (IT House note: वर्तमानकाले प्रायः १,३०३ तः ४,३४५ युआन् यावत्), "अत्याधुनिकहार्डवेयर् तथा उन्नतसॉफ्टवेयर" इत्यनेन सह, अस्य वर्षस्य मध्यभागे प्रथमः मॉडल्-समूहः प्रक्षेपितः भविष्यति

भारतीय मीडिया गैजेट्स ३६० इत्यनेन उक्तं यत्,इण्ड्काल् प्रतिवर्षं १० लक्षं उपकरणानां निर्माणस्य लक्ष्यं निर्धारयति, भारतसर्वकारस्य उत्पादनसम्बद्धप्रोत्साहनयोजनायाः (PLI) वित्तपोषणार्थमपि आवेदनं कुर्वन् अस्ति ।

एसर-संस्थायाः वैश्विक-रणनीतिक-गठबन्धनस्य उपाध्यक्षः जेड् झोउ अवदत् यत् -

वयं हर्षिताः स्मः यत् इण्डकल टेक्नोलॉजीजः एसर-ब्राण्ड्-अन्तर्गतं स्मार्टफोनानां विस्तृतश्रेणीं प्रदातुं, अन्त्य-उपयोक्तृ-विकल्पानां विस्तारं कृत्वा, भारतीय-बाजारे तेषां अनुभवं समृद्धं च कृत्वा भारते एतत् मिशनं अधिकं पूर्णं करिष्यति |.

एकदा एसर २०१० तमे दशके स्मार्टफोन-विपण्ये सम्मिलितः, विण्डोज-मोबाइल-एण्ड्रॉयड्-सिस्टम्-फोन्-इत्येतत् प्रारम्भिकेषु दिनेषु अलीबाबा-क्लाउड्-सिस्टम्-फोनेषु सहकार्यं कर्तुं अपि प्रयतितवान्, परन्तु क्रमेण अस्मात् क्षेत्रात् निवृत्तः